SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 192 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं marwar -- - चिलिखेत् नखादिभिः / न सभायामसंवृतमुखो जृम्भादीन् हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितविसृजेत् / क्षवथुः छिक्का / पर्यटका पर्यस्तिका / अवष्टम्भोऽ- मनीयात्,ग्रामगणगणिकापणिकशत्रुसत्रशठपतिप्रपृष्ठपार्श्वस्थितस्तम्भादिष्ववलम्बनं; परमार्थतस्तु अवष्टम्भोऽ. तभोजनानि परिहरेत्, शेषाण्यपि चानिष्टरूपरक्लम्बो न पर्यायशब्दः // 94 // सगन्धस्पर्शशब्दमानसानि, अन्यान्येवंगुणान्यपि न बालकर्णनासास्रोतोदशनामिविवराण्यभिक- संभ्रमदचानि, (तान्यपि ) मक्षिकाबालोपहतानि, ब्णीयात्, न वीजयेत् केशमुखनखवस्त्रगात्राणि, नाप्रक्षालितपादो भुजीत न मूत्रोच्चारपीडितो न न गात्रनखवक्रवादित्रं कुर्यात्, न काष्ठलोष्टतणा- सन्ध्ययानानुपाश्रितो नातीतकालं हीनमतिमात्र दीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा // 95 // | (नोद्धृतस्नेहं ) चेति // 98 // स्रोतांसि पायपस्थादीनि, एतेषां विवराणि छिद्राणि नाभि- अवाशिरा अधःविरा इत्यर्थः / भिन्नपात्रे विदीर्णपात्रे। कुष्णीयात् नाभिकर्पेत् , न मलं स्पृशेदित्यर्थः ।न बीजयेत् प्रत्यवेक्षित विलोकितम् / ग्रामस्थाः सर्वे मिलिला न कम्पयेत् / न गात्रवादित्रं न गात्रं वाद्यभाण्डं कुर्यात् // 15 // किश्चिद् यद्भोजनं संपादयन्ति तद्वामभोजनम् / गणा कथ कचारणादयः, गणिका वेश्या, पणिक इतरवणिक्, शत्रुः नप्रतिवातात सेवेत, न भुक्तमात्रोऽग्निमुपा- विपक्षः, सत्रं यज्ञः, पतितः स्वकीयाचारभ्रष्टः / अनिष्टशब्दो सीत, नोत्कटकाल्पकाष्ठासनमध्यासीत, न ग्रीवा रूपादिभिः सह प्रत्येक संबध्यते / अनिष्टशब्दः कुत्सितध्वनिः; विषमं धारयेत्, न विषमकायः क्रियां भजेत अनिष्टमानसं चित्तानभिप्रेतम् / अन्यानीति अनिष्टरूपादिभुञ्जीत वा, न प्रततमीक्षेत विशेषाज्योतिर्भास्कर भ्योऽन्यानि इष्टरूपरसादीनि वा, एवंगुणान्यपीति प्रामासुक्ष्मचलभ्रान्तानि, न भारं शिरसा वहत्, न दिभ्यः शेषाण्यपीत्यर्थः / संभ्रमदत्तानीति मिलिला दत्तानि, खमजागरणशवनासनस्थानचमणयानवाहनप्र भोजनानि परिहरेदिति शेषः। (सर्वाण्येव किं खरया दत्तानि धावनलजनप्लवनप्रतरणहास्यभाष्यव्यवायव्याया- परिहरेदित्याह-तान्यपीत्यादि / ) उच्चारो विष्ठा / नानुपाश्रित मादीनुचितानप्रतिसेबेत // 16 // आश्रितान्वितो न भुञ्जीत / नातीतकालं नातिकान्तकालन प्रतिभातातपमिति अभिमुखं वातमातपं वा न सेवेत / मित्यर्थः, (सस्नेहवस्तुनि पीडनेन स्नेहाद्भिनं यत्तदुद्धृतनाच्यासीत नोपविशेदित्यर्थः।आसनशब्द उत्कटकादिभित्रिभिः स्नेहम् / ) // 98 // सह प्रत्येकमभिसंबध्यते / प्रततं विस्फारिताक्षं नेक्षेत; ज्योति- न भजीतोद्धतस्नेहं नष्टं पर्युषितं पयः॥ रमिशिखा, तारकेल्यन्ये / दिवा खाजागरणादीनि खभ्यस्वान्य 4. न नकं दधि भुञ्जीत न चाप्यघृतशर्करम् // 99 // प्येतानि हिताहितानि नातिकान्तप्रमाणं भजेत् / स्थानम् ऊर्थस्थिति, चक्रमणं गतामतं, यानं रथादि, वाहनं हस्त्यश्वादि, " नामुद्यूषं नाक्षौद्रं नोष्णं नामलकैर्विना // लानं खेयगर्ताद्युत्क्रमणं, प्लवनम् उत्सुत्योत्लुत्य गमनं, प्रतरणं अन्यथा जनयेत् कुष्ठविसादीन् गदान बहून् // नयादीनां बाहुभ्यां तरणम् // 96 // नात्मानमुदके पश्यन्न नग्नः प्रविशेजलम् // 100 // उचितावप्यहितात् क्रमशो विरमेत्, हितमनु। उद्धृतस्नेहं च सुमन्थनेनैव स्नेहाद्भिन्नम् , अत्र बेहो घृतम् / चित्तमप्यासेवेत क्रमशः, न चैकान्ततः पादहीन नक्तं दधीत्यादि / न चाप्यलवणं न वाऽप्युदकवर्जितं दधि नात् // 97 // भुजीत // 99 // 10 // खभ्यस्तादपि यवकादेः क्रमेणैव निवर्तयेदित्यर्थः; सहसा धूतमद्यातिसेवाप्रतिभूत्वसाक्षित्यसमाहानगोपरिवर्तने रोगो मरणं वा / क्रमशो हितं रकशाल्यादि / अनुष्ठीवादित्राणि न सेवेत, रजं छत्रोपानही कनकमचितम् अनभ्यस्त, क्रमश इति तत्राभ्यस्तादहिताद्विरामे यथा- तीतवासांसि न चान्यैधृतानि धारयेत्, ब्राह्मणक्रमं पादस्यापचयः, तथा तस्याभ्यसनीयस्य यथाक्रममभ्यासे मग्निं गां च नोच्छिष्टः स्पृशेत् // 101 // पादस्यैव प्रक्षेपः; एवं हिताहितयोश्चतुर्थाशस्य षोडशांशस्य प्रतिभः लमकः, निष्कारणमाहृय खेच्छालापकथनं समावाऽऽवापोद्धाराभ्यां षोडशाहोमिरहितस्य सर्वस्य त्यागो हितस्य हानम् / बादित्राणि मृदङ्गादीनि / अतीतवासांसि जीर्णवसर्वस्य प्राप्तिरिति // 9 // वाणि, अन्यैर्विधृतानि न प्रक्षाल्य धारयेत् // 1.1 // मावाशिराः शयीत, न भिन्नपात्रे भुञ्जीत, न. 1 मक्षिकाव्यालोपहतानि' इति पा० / 2 "किश्चिदुःखं विना पात्रेण, नाअलिपुटेनापः पियेव, काले समाहृत्य यद्भोजनं' इति पा०। 3 'त्वरया' इति पा०। 4 अयं १०ण्यमिनिकुष्णीयात्' इति पा०। २'नामिबिकुष्णीयात् / पाठः कत्चित्पुस्तके नोपलभ्यते / 5 अयं पाठः कत्वित्पुस्तके नोपन निष्क' इति पा०। | लभ्यते / 6 'नूतनाल पुनः प्रक्षाल्य धारयेत्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy