________________ अध्यायः 24] सुश्रुतसंहिता। सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः॥ प्रपातो निर्झरपतनम् / कूपान्तावतरणानि परिहरेदिति निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा // 85 // संबन्धः; अधिदितोऽज्ञातखरूपः, पल्वलं खातगर्तः, अवतरणं आतपः पित्ततृष्णाग्निस्वेदमूर्छाभ्रमानकृत् // प्रवेशः; अत्रापि परिहरेदिति संबन्धः / भिन्नशून्यागार पतितदाहवैवर्ण्यकारी च छाया चैतानपोहति // 86 // गृह जनरहितगृहं च, विजनं निजेनम् , अरण्य अटवी, आग्नअग्निर्वातकफस्तम्भशीतवेपथुनाशनः॥ . | संभ्रम उत्पातप्रदीप्तिः, व्याला व्याघ्रादयः, कीटा वृश्चिकादयः, आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः॥ 87 // | प्रामाघातो मारीभयजन्यप्रामहननं, सरीसृपः कृष्णसर्पः, सनिपुष्टिवर्णबलोत्साहमाग्निदीतिमतन्द्रिताम॥ कर्ष नैकव्यं परिहरेदिति संबन्धः / पूर्वमनेहेमन्तादावतिशैत्या. करोति धातुसाम्यं च निद्रा काले निषेविता // 88 // दभिप्रेतस्यापि सेवा अत्यन्तोपासनं निषिद्धम् , अत्र तु __सुखमित्यादि / "सुखं प्रवात सेवेत ग्रीष्मे शरदि वाऽन्तरा" प्रीष्मादौ तस्य सान्निध्यमपि निषिद्धमिति बुध्यते / तथा पूर्व इत्यन्ये पठन्ति, व्याख्यानयन्ति च-ग्रीष्मशरदौ प्रवातसेवन- व्यालभुजङ्गयोरपि सेवा पुनः पुनर्निकटोपासनं निषिद्धम् , कालः, परं तयोरपि प्रवातसेवनं सान्तरम् / ज्योत्स्नातमसो- अत्र तु विश्वस्तयोः सानिध्यमपि निषिध्यत इति न पौनगुणाः पुनश्छायानिवातगुणैः सदृशा ज्ञेया इतीह नोकाः। रुक्त्यम् // 11 // अद्रव्यत्वेऽपि आतपादीनां प्रभावजं कर्म; अन्ये पुनरातपं नाग्निगोगुरुब्राह्मणप्रेडादम्पत्यन्तरेण यायात् / तेजःपरमाणुपुजं, छायामपि तमःपरमाणुजामाहुः॥८४-८८॥ न शवमनुयायात् / देवगोब्राह्मणचैत्यध्वजरोगि तत्रादित एव नीचनखरोम्णा शचिना शक़वा- पतितपापकारिणां च छायां नाक्रमेत / नास्तं ससा लघूष्णीषच्छतोपानकेन दण्डपाणिना काले गच्छन्तमुद्यन्तं वाऽऽदित्यं वीक्षेत / गां धापयन्तीं हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां / : धयन्ती परशस्यं वा चरन्तींन कस्मैचिदाचक्षीत,न गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपच चोल्कापातोत्पातेन्द्रधनूंषि / नानिं मुखेनोपधमेत् / रितव्यं, तदपि न रात्रौ, न केशास्थिकण्टकाश्मतु नापो भूमिं वा पाणिपादेनाभिहन्यात् // 92 // षभस्मोत्करकपालाङ्कारामध्यस्नानबलिभमिष, न अभ्योगुर्वोब्राह्मणयोः प्रेजयोर्दम्पत्योश्चान्तरेण न गच्छेत् / विषमेन्द्रकीलचतुष्पथश्वप्राणामुपरिष्टात् // 89 // प्रेता दोला, दम्पती जायापती / शवं मृतप्राणिशरीरम् / अनुप्रातरुत्थितस्य दन्तकाष्ठखादनादीन्द्रियशरीरमनसामुपकार गमनं पश्चागमनम् ; स्कन्धदानाद्यधिकार विनेति शेषः / चैत्यः कमन्तरङ्गमभिधाय बहिरजोपचरणे सद्वृत्तमुद्दिशन्नाह-तत्रे श्मशानवृक्षः / नाक्रमेत न लङ्घयेत् / गां सुरभीम् / धापत्यादि / लघूष्णीषम् अल्पतनुकृतं शिरोवेष्टनं; केचिल्लघुपदं यन्तीं पाययन्ती, वत्समिति गम्यते, धेट पाने / धयन्ती छत्रेणोपानदाऽपि संबन्धयन्ति / उपचरितव्यम् उपगमनं कर्त खयं पिबन्ती कुण्डादिनिक्षिप्तपानीयप्रभृतीनीति गम्यते / परव्यम् / उत्करः तृणादिसमूहः; आच्छादितखनितमृत्तिकादिरित्य शस्वं परक्षेत्रम् / नाचक्षीत न कथयेत् / उल्कापात आकाशापरे। यागार्थ निखातो यूपोपलक्षितः प्रदेश इन्द्रकीलः, इन्द्रार्थ जवलदग्निपातः; उत्पाता दिव्यभौमान्तरिक्षास्त्रयः, तत्र दिव्याः कीला न्यस्यन्ते यस्मिन् देशे स प्रदेश इन्द्रकीलः / चतुष्पथो प्रतिमारोदनगन्धर्वनगरदर्शनादिकाः, भौमा भूकम्पप्रमृतयः, मार्गचतुष्टयसंगमः / श्वभ्रं गतः // 89 // आन्तरिक्षास्तारापतनरविपरिवेषादयः एतानि कस्मैचिजाचक्षी तेत्यर्थः / उपधमेत् नामिं मुखेन ज्वालयेदित्यर्थः। अभिहन्यान राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देव- दिति कारणं विनेति शेषः // 12 // ब्राह्मणपितृपरिवादांश्च न नरेन्द्रद्विष्टोन्मत्तपतित. . नवेगान् धारयेद् वातमूत्रपुरीषादीनाम् / न क्षुद्रनीचानुपासीत // 9 // | बहिर्वेगान् ग्रामनगरदेवतायतनश्मशानचतुष्पथपैशुन्यं सूचकता, दोर्जन्यमिति यावत् / परिवादो दोषकथ. सलिलाशयपथिसनिकृष्टानुत्सृजेन्न प्रकाशं न नम् / उन्मत्तो वातूलः, पतितः खकीयधर्माद्रष्टः, क्षुदो वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् // 93 // ' लघुः, नीचा म्लेच्छादयः। नोपासीत नोपसेवेत // 90 // | बहिर्वेगा वातमूत्रपुरीषादीनाम् / न प्रकाशमिति प्रकाशो वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्य- यथा भवत्येवं नोत्सृजेत् // 93 // धिरोहणानि परिहरेत्, पूर्णनदीसमुद्राविदितप- न भूमि विलिखेत्, नासंवृतमुखः सदसि ल्वल श्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशान- जृम्भोद्गारकासश्वासक्षवथूनुत्सृजेत्, न पर्यङ्किका. विजनारण्यवासाग्निसंभ्रमव्यालभुजङ्गकीटसेवाश्च, वष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् // 94 // ग्रामाघातकलहशस्त्रसन्निपातव्यालसरीसृपतिसन्निकर्षाश्च // 91 // १'प्रपातः पतनस्थान' इति पा० / 2 'पतितविजनगृहं' इति पा० / 3 'अग्निसंभ्रमोऽत्यन्तप्रदीप्तस्वम्' इति पा० / 4 'परशस्यं 1 'स्वकीयाचारभ्रष्टः' इति पा० / | परान्नं वा चरन्तीम्' इति पा० / , इन्दार्थ अवलदमिपातः, प्रदेश इन्द्रकील प तनश्मशानचतुष्पथ सलिलाशय मता वातूलः, पतितः खकीय