________________ 490 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं निद्रेत्यादि / कामं यथेष्टम् / स्नानस्य निषेधमाह-तदि. पादेत्यादि / पादत्रं पादहितं पादुकादि / अनुपानन्यां पादस्यादि / येषां स्नानं नेष्यते तेषामनुलेपनमपि निषिध्यते त्राणरहिताभ्याम् / बाणवारं वर्म // 71-74 // // 57-63 // | पवित्रं केश्यमुष्णीषं वातातपरजोपहम् // रक्षोनमथ चौजस्यं सौभाग्यकरमुत्तमम् // 64 // पवित्रमित्यादि / उष्णीषं शिरोवेष्टनम् ॥समनोम्बररलानां धारणं प्रीतिवर्धनम् // | वर्षानिलरजोधर्महिमादीनां निवारणम् // 75 // निताजोप्रोटिमादीनां निवार रक्षोन्नमित्यादि / रत्नानि माणिक्यमरकतादीनि / अस्याग्रे वय॒ चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् // आदर्शगुणं गोरोचनाधारणगुणं च केचिदधीयते; स चाभा- वर्षेत्यादि / शङ्कर सुखकरम् // ७५॥वान्न लिखितः॥ 64 // शुनः सरीसृपव्यालविषाणिभ्यो भयापहम् // 76 // मुखालेपादृढं चक्षुः पीनगण्डं तथाऽऽननम्॥६५॥ श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते // अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम् // सत्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम // 77 // - मुखेत्यादि / कान्तं कमनीयं मनोहरमित्यर्थः // 65 // - अवष्टम्भकर चा अवष्टम्भकरं चापि भैयघ्नं दण्डधारणम् // शुन इत्यादि / सरीसृपाः कृष्णसादयः / व्याला व्याघ्रादयः। पक्ष्मलं विशदं कान्तममलोज्वलमण्डलम् // 66 // विषाणिभ्यः शृङ्गिभ्यः / सत्त्वं सत्त्वगुणः, उत्साहो बलं, बलम् नेत्रमञ्जनसंयोगाद्भवेचामलतारकम् // ओजः, स्थैर्य अचलत्वं, धैर्य धीरत्वं, वीर्य शक्तिः / अव. यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् टम्भः अवलम्बनम् / भैयघ्नं भयनाशकम् // 76 // ७७॥देवतातिथिविप्राणां पूजनं गोत्रवर्धनम् // आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा // 7 // सामान्यमञ्जनगुणमाह-पक्ष्मलमित्यादि / पक्ष्मलं धन ___ आस्येत्यादि / आस्या स्थितिः // 7 // रोमान्वितम् विशदं चिप्पउरहितम् / अमलोज्वलमण्डलमिति निर्मलोज्वलचक्षुर्बहिर्भागम् // 66-67 // अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः // अत्यध्वा विपरीतोऽस्माजरादौर्बल्यकृञ्च सः॥७९॥ आहारः प्रीणनः सद्यो बलकदेहधारकः // 68 // यत्तु चकमणं नातिदेहपीडाकरं भवेत् / आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः॥ तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम् // 8 // आहार इत्यादि / तेजो भ्राजिष्णुता, समुत्साहः सम्यक् अध्वेत्यादि / अत्यध्वा अतिशयेन मार्गगमनम् / चक्रमण ' चित्तव्यवसायः, ओजो हृदिस्थं प्राणायतनम् // 68 // - कुटिलगत्या परिभ्रमणम् // 79 // 8 // पादप्रक्षालनं पादमलरोगश्रमापहम् // 69 // | श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् // चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम॥ सखं शय्यासनं. दुःखं विपरीतगुणं मतम॥८॥ चक्षुःप्रसादनं दृष्टिप्रसादनं, दृष्टिसंयुक्तंपादनिबन्धननाडी- बालव्यजनमौजस्यं मक्षिकादीनपोइति // प्रसादनलात्; प्रभावादित्यपरे / वृष्यं शुक्रवृद्धिकर, प्रभा- शोषदाहश्रमखेदमूर्छानो व्यजंनानिलः // 82 // वात् // 69 // श्रमेत्यादि / सुखं शय्यासनं विस्तृतमास्तीण मृदुगण्डोपधानिद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनत // 7 // नादियुक्तम् / दुःखं सङ्कोच्यासनं, दुःखं विपरीतगुणम् / पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः॥ | बालव्यजनं चामराख्यव्यजनम् / व्यजनानिलः तालवन्तवायुः निद्रेत्यादि / पादाभ्यङ्गोऽत्रापि दृष्टिप्रदः पूर्ववत् // 70 // प्रीति निद्राकरं वृष्यं कफवातश्रमापहम् // पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् // 71 // संवाहनं मांसरक्तत्वकप्रसादकरं सुखम् / / 83 // सुखप्रचारमोजस्यं सदा पादत्रधारणम् // अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् // 72 // / प्रीतीत्यादि / संवाहनं सुखकरस्पर्शः, मर्दनं तु गाढं पादापादाभ्यामनुपानन्यां सदा चकमणं नृणाम् // भ्यामारभ्य कटिपर्यन्तं, अमितप्रभटीकाकारस्तु हस्ताभ्यां पाप्मोपशमनं केशनखरोमापमार्जनम् // 73 // शनैः शनैराहननमिति वदति // 83 // हर्षलाघवसौभाग्यकरमत्साहवर्धनम् // प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् // बाणवारं मृजावर्णतेजोबलविवर्धनम् // 74 // खेदमूच्छोपिपासाघ्रमप्रवातमतोऽन्यथा // 8 // 1 निर्मलमपाकं च त्वाबहिर्भागम्' इति पा० / 2 'दृष्टिगत १वारवाणं कञ्चकं 'डंतिपिताङ्ग' इति लोके' इति पां० / इति पा० / 3 'वृष्यमायुष्यं चक्षुषे हितम्' इति पा० / 4 'वार- 2 'रक्षोनं' इति पा०। 3 'रक्षोनं राक्षसनम्' इति पा० / बाणं' इति पा०। | 4 'दुःखशय्यासनं' इति पा०। 5 पादाभ्यां च' इति पा०। शय्यासनं विस्त नादियुक्तम् / सदा हितः / पादरोपादाभ्यनोऽत्रापि