SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ अध्यायः 24] सुश्रुतसंहिता। श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता // वसन्ते च, आवस्थिके यौवने बले सति; अशनानि स्निग्धआरोग्यं चापि परमं व्यायामादुपजायते // 40 // भोजनानि; समीक्ष्य दृष्ट्वा उपचयप्रभृती व्यायाम कुर्यात् / न चास्ति सदृशं तेन किश्चित् स्थौल्यापकर्षणम् // व्यायामादग्निप्रदीप्तौ सत्यां सर्वरोगोपशम इति // ३८-५०॥न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् // 41 // उद्वर्तनं वातहरं कफमेदोविलापनम् // 51 // न चैनं सहसाऽऽक्रम्य जरा समधिरोहति // स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् // स्थिरीभवति मांसं च व्यायामाभिरतस्य च // 42 // व्यायामे पयामदर्तितस्येत्यत्तस्योदर्तनस्य गुणं निर्दिशव्यायामस्विन्नगात्रस्य पद्ध्यामुवर्तितस्य च // नाह-उद्वर्तनमित्यादि / उद्वर्तनं गात्रमर्दनम् / विलापनं द्रवी. व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव // 43 // करणम् // 51 // वयोरूपगुणहीनमपि कुयोत् सुदर्शनम् // व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् // 44 // सिरामुख विविक्तत्वं त्वक्स्थस्याग्नेश्व तेजनम् // 52 // विदग्धमविदग्धं वा निर्दोषं परिपच्यते // उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम् // व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् // उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः 53 स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥ प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम् // सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः // 46 // उद्धर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् // 54 // पलस्यार्धन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा // ऊर्वोः संजनयत्याशु फेनकः स्थैर्यलाघवे // कण्डकोठानिलस्तम्भमलरोगापहश्च सः॥५५॥ हृदि स्थानस्थितो वायुर्यदा वकं प्रपद्यते // 47 // तेजनं स्वग्गतस्याग्नेसिरामुखविवेचनम् // व्यायाम कुर्वतो जन्तोस्तद्वलार्धस्य लक्षणम् // वयोबलशरीराणि देशकालाशनानि च // 48 // उद्धर्षणं त्विष्टिकया कण्डकोठविनाशनम् // 56 // समीक्ष्य कुर्याद्यायाममन्यथा रोगमाप्नुयात् // __ सिरेत्यादि / तेजनं लग्गतस्याग्नेः, सिरामुखविवर्धनम् / क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमतमाः॥४९॥ उद्धर्षणम् अस्नेहौषधचूर्णादिभिर्धर्षणम् , अन्ये तु फेनकेष्टकादिकासशोषज्वरश्वासा अतिव्यायामसंभवाः॥ घर्षणम् / उद्धर्षणोत्सादनाभ्यां जायेयातामिति सिरामुखविविक्तरक्तपिसी कृशःशोषी श्वासकासक्षतातुरः॥५०॥ खाग्निदीपने उद्धर्षणोत्सादनाभ्यामुत्पद्येयातां / केचिदत्र यथाभुक्तवान् स्त्रीषु च क्षीणस्तृभ्रमार्तश्च वर्जयेत् // सङ्ख्यमाहुः-सिरामुखविविक्तवमुद्धर्षणेन, लक्स्थस्याग्नेस्तेजशरीरेत्यादि / शरीरस्योपचयः सम्यक्पुष्टिः / गात्राणां नमुत्सादनेन; सस्नेहकल्केनोद्धर्षणमुत्सादनम् / मृजा शुद्धप्रभा। सुविभक्तता गात्राणामिति सर्वेषामङ्गानां, सुविभक्तता सुसन्नि ऊर्वोरूमधश्च फेनकः, ऊरुः 'जाङ्घ' इति लोके / कण्डूकोठवि. बिष्टता सुघटितशरीरतेत्यर्थः / मृजा शुद्धिः / शत्रवो यथा| नाशनमिति इयमिष्टिकोद्धर्षणगुणोक्तिः // 52-56 // च व्यायामिनं बलाद्धतोन मर्दयन्ति उद्वर्तनकारिणं जनं तथा निद्रादाहश्रमहरं खेदकण्डतृषापहम् // व्याधयो नोपसर्पन्ति नाभिभवन्तीत्यर्थः / स्थिरीभवति मांसं हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविबोधनम् // 57 // चेति उपचयलक्षणस्यापि बलस्य हेतुरित्यर्थः / व्यायामखिन्न- तन्द्रापाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम् // गात्रस्येति गात्रे खेदागमे सति व्यायामादुपरमः कार्य इत्यर्थः, रक्तप्रसादनं चापि मानमग्नेश्च दीपनम् // 58 // अन्ये तु 'व्यायामखिन्नगात्रस्य' इत्यत्र 'व्यायामक्षुण्णगात्रस्य' उष्णेन शिरसःसानमाहितं चक्षुषः सदा॥ इति पठन्ति / पयामुद्रर्तितस्य पादाभ्यां बहुकृतमर्दनस्येत्यर्थः / शीतेन शिरसावानं चक्षुष्यमिति निर्दिशेत् // 59 // विरुद्ध हिताहितीयाध्यायोक्तम् / विदग्धम् अम्लपाकम् , अवि- | श्लेष्ममारुतकोपे तुज्ञात्वा व्याधिबलाबलम् // दग्धं विदग्धादन्यत् , तेनामं विदग्धं च गृह्यते / परिः सर्व- काममष्णं शिरःखानं भैषज्याथे समाचरेत् // 6 // तोऽर्थे / वसन्ते चेति चकारः पथ्यतमत्वे हेमन्ताद्वसन्तस्याप- अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम् // कर्ष सूचयति / बलार्धलक्षणं केचिदन्यथा पठन्ति,-"कक्षा- अत्युष्णमुष्णकाले च पित्तशोणितकोपनम् // 61 // ललाटनासासु हस्तपादादिसन्धिषु / प्रस्खेदान्मुखशोषाच्च बलाधं तच्चातिसारज्वरितकर्णशूलानिलार्तिषु॥ तद्धि निर्दिशेत्" इति / वयोबलेल्यादि वयो यौवनं, बलं आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम्॥६२॥ शक्त्युपचयलक्षणं, शरीरं मध्यं स्थूलं च, देशमानूपं साधारणं सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम् // च; कालं नित्यगमावस्थिकं च द्विविधमपि, तत्र नित्यगे शीते खेददौर्गन्ध्यवैवर्ण्यश्रमन्नमनुलेपनम् // 63 // सानं येषां निषिद्धं तु तेषामप्यनुलेपनम् // 1 'भयात्' इति पा० / 2 'व्यायामक्षुण्णगात्रस्य' इति पा०। 3 ‘पञ्यामुर्तितस्य पादाक्मदितस्य' इति हाराणचन्द्रः। 1 'ऊरुदयस्याधः' इति पा० / 2 'सवेंन्द्रियविशोधनम्' v'शुद्धप्रभा' हति पा०। इति पा० / 3 'भैषज्यमिति निर्दिशेत्' इति पा० / सु० सं०६२
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy