SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 484 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं mwwwmnmannaamaawarana nirwwwwwwwwwwwwnnnNAAMrammarAmAPAN w तालव्यानां प्रवक्ष्यते // द्राक्षापरूषकक्काथो हितश्च कवलग्रहे // अङ्गुष्ठाङ्गुलिसंदशेनाकृष्य गलशुण्डिकाम् // 49 // | अगारधूमकटुकैः श्लैष्मिकी प्रतिसारयेत् // 62 // छेदयेन्मण्डलाण जिह्वोपरि तु संस्थिताम् // श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् // नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक // 50 // नस्यकर्मणि योक्तव्यं तथा कवलधारणे // 3 // अत्यादानात् नवेद्रक्तं तन्निमित्तं म्रियेत च // | पित्तवत् साधयेद्वैद्यो रोहिणी रक्तसंभवाम् // हीनच्छेदावेच्छोफो लाला निद्रा भ्रमस्तमः // 51 // विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् // 64 // तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः॥ एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः॥ गलशुण्डी तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम् 52 / उपजिटिकवच्चापि साधयेदधिजिद्विकाम् // 65 // मरिचातिविषापाठावचाकुष्ठकुटनटैः॥ एकवृन्दं तु विस्राव्य विधि शोधनमाचरेत् // क्षौद्रयुक्तैः सलवणैस्ततस्ता प्रतिसारयेत् // 53 // | गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् 66 वचामतिविषां पाठां रास्त्रां कटुकरोहिणीम्॥ अमर्मस्थं सुपक्कं च मेदयेद्गलविद्रधिम् // निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् // 54 // इङ्गन्दीकिणिहीदन्तीसरलासुरदारुभिः // शोणितमोक्षणादिकर्मपञ्चकं सामान्यं साध्यानाम् / अभीपञ्चाङ्गीं कारयेत् पिष्टैर्वति गन्धोत्तरां शुभाम् // 55 // क्षणशः वारंवारम् / पतङ्गं रक्तचन्दनम् / श्वेता श्वेतस्यन्दा / ततो धूमं पिबेजन्तुईिरह्नः कफनाशनम् // विस्राव्येत्यादि / साधयेत्तुण्डिकेरिवदिति तुण्डिकेर्यामपि गल शुण्डीविध्यतिदेशात् साधयेद्गलशुण्डीवदिति वाच्य तुण्डिकेरीविक्षारसिद्धेषु मुद्नेषु यूषश्चाप्यशने हितः॥५६॥ | ध्यतिदेशो निःशेषच्छेदनार्थः, गलशुण्डीवदत्र त्रिभागच्छेदो न तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे // कार्य इति बोधयति, अशेषच्छेदो न पुनविभागादिभिरिति / एष एव विधिःकार्यों विशेषः शस्त्रकर्मणि // 57 // विस्राव्य जलौकाभिः / शिरोविरेचनधूमलेपनक्षारादिभिः तालुपाके तु कर्तव्यं विधानं पित्तनाशनम् // स्नेहखेदौ तालुशोषे विधिश्चानिलनाशनः // 58 // शोधनम् // 59-66 ॥कीर्तितं तालुजानां तु वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् // 67 // तैलं वातहरैः सिद्ध हितं कवलनस्ययोः॥ अड्डष्ठेत्यादि / छेदयेन्मण्डलायेणेति भागद्वयम वा परि- ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः // 68 // त्यज्य भागेनैकेनार्धेन वा छेदयेत् / भ्रमश्चक्रारूढस्येव शालराजादनैरण्डसारैइन्दमधूकजाः॥ भ्रमणम् / तमः अन्धकारदर्शनम् / प्राप्तं युक्तम् / कुटन्नटः | मज्जानो गुग्गुलध्याममासीकालानुसारिवाः॥ इयोनाकः / किणिही कटभी, सरला त्रिवत् / पञ्चाङ्गीमिति श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् // 69 // पश्चभिरङ्गभूतैर्द्रव्यैः कृता पञ्चाङ्गी, ताम् / गन्धोत्तरां गन्धप्र धप्र- तत्सर्व सुकृतं चूर्ण स्नेहेनालोड्य युक्तितः॥ धानाम् / द्विरहः अहि वारद्वयमिति / क्षारसिद्धेषु मुद्दष्विति टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् // 70 // कृतो यूषो यवक्षारेण लवणीकृतो भोजने हितः पथ्यः / तुण्डि ताण्ड | एष सर्वसरे धूमः प्रशस्तः मैहिको मतः॥ केरीत्यादि / विशेषः शस्त्रकर्मणीति शस्त्रकर्मणि विशेषो भेदः। कफनो मारुतघ्नश्च मुखरोगविनाशनः // 71 // तत्र तुण्डिकेरी मेद्या तालुपुप्पुटकोऽपि, अधुषमांससङ्घातौ पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः॥ छेद्यौ, मांसोच्छायवालेख्यः कूर्मस्ततोऽनुरूपायामवस्थायां सर्वः पित्तहर: कार्यो विधिर्मधुरशीतलः॥७२॥ छेद्योऽपि / ताल्वित्यादि / चकारेणात्र तालुशोषे पित्तहरो विधिः प्रतिसारणगण्डौ धूमः संशोधनानि च // समुच्चीयते, पित्तेनापि तालुशोषजननात्। कीर्तितं ताल्लुजानामिति | कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् // 73 // अत्र रक्तार्बुदस्यासाध्यखात् कर्म नोदाहृतम् // 49-58 // पिबेदतिविषां पाठां मुस्तं च सुरदारु च॥ कण्ठ्यानां कर्म वक्ष्यते // | रोहिणी कटुकाख्यां च कुटजस्य फलानि च // 74 // साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् 59 / गवां मूत्रेण मनुजो भागैर्धरणसंमितैः॥ छर्दनं धूमपानं च गण्डषो नस्यकर्म च // | एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति 75 वातिकी तु हृते रक्ते लवणैः प्रतिसारयेत // 6 // मुखावयवगतान्निर्दिश्य सकलवदनगतान्निर्दिशन्नाह-वातासुखोष्णान् स्नेहगण्डूषान् धारयेचाप्यमीक्ष्णशः॥ पतङ्गशर्कराक्षौद्रैः पैत्तिकी प्रतिसारयेत् // 11 // दित्यादि / लवणैश्वर्णैः पञ्चलवणकृतैः / तैलं वातहरैः सिद्धं हितं कवलनस्ययोः वातहरभद्रदादिकल्ककषायसिद्धं तैलं कवले 1 भागद्वयं साधं वा' इति पा०। 2 निःशेषच्छेदेऽपि नस्य च हितमित्यर्थः / शालराजादनेत्यादि शालफलादिमज्जानः; इति पा०। शालः शङ्कः, राजादनः क्षीरिका, सारः सारवृक्षा खदिरादिः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy