________________ अध्यायः 22] सुश्रुतसंहिता। 483 onrwwwraparwarrrrrrrrrrrrrrrrd पटोलत्रिफलानिम्बकषायश्चात्र धावने // चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च // हितः शिरोविरेकश्च धूमो वैरेचनश्च यः॥ 25 // | ततो विदारीयष्ट्याशुकाटककसेरुकैः // 40 // __ छित्त्वेत्यादि / तेजोवती काकमदनिका / सक्षौद्रश्च सपि- | तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत् // प्पलीकः सुखोदके कवलः // 24 // 25 // सर्पिषवृतस्य वेति वातव्याधिपठितस्यै / नियूहाः काथाः / सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु // रसो मांसरसः / रसयवाग्वो मांसरसयवाग्वः / क्षीरं दुग्धम् / नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् // 26 // | सम्तानिका 'सर' इति भाषा, क्षीरसांनिध्यात् सन्तानिकाते यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत् / क्षीरोत्थे एव / प्रतिसारयेत् घर्षयेदित्यर्थः / उद्धृतदशनस्य छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् // 27 // स्थानं दहेच्छुद्ध्यर्थ शोणितस्रावनिषेधार्थ च; सुषिरस्य च पूयशोधयित्वा दहेश्चापि क्षारेण ज्वलनेन वा // कृतच्छिद्रस्य 'स्थानं दहेत्' इति शेषः // ३४-४०।भिनत्युपेशिते दन्ते हनुकास्थि गतिधुवम् // 28 // हनुमोक्षे समुद्दिष्टां कुर्याचार्दितवत् क्रियाम् // 41 // समूलं दशनं तसादुद्धरेद्भग्नमस्थिरम् // .. फलान्यम्लानि शीताम्बु रूक्षानं दन्तधावनम् // उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने // 29 // | तथाऽतिकठिनान भक्ष्यान् दन्तरोगी विवर्जयेत् 42 रकातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि // साध्यानां दन्तरोगाणां चिकित्सितमुदीरितम् // काणः संजायते जन्तुरर्दितं चास्य जायते // 30 // अर्दितवत्समुद्दिष्टामिति अर्दित इव समुद्दिष्टां क्रियां कुर्यात् / चलमप्युत्तरं दन्तमतो नापहरेद्भिपक॥ | समुद्दिष्टप्रहणेनैतज्ज्ञापयति-अदितोकामातिदेशिकी “वातधावने जातिमदनखादुकण्टकखादिरम् // 31 // व्याधिविधिनोपचरेत्" (चि. अ.५) इत्येवंरूपां वैशेषिकी कषायं जातिमदनकटुकवादुकण्टकैः॥ वातादितोक्का मस्तिष्कधिरोबस्तिनस्यधूमोपनाहादिकां द्विविधायल्याबरोभ्रमजिष्ठाखदिरैश्चापि यत् कृतम् // 32 // | मपि क्रियां कुर्यादिति / साध्यानां दन्तरोगाणां चिकित्सितमुक्तं, तैलं संशोधनं तद्धि हन्यावन्तगतां गतिम् // | श्यावदन्तदालनभजनानामसाध्यखानोदाहृतम् ॥४१॥४२॥कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते // 33 // जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये 43 सामान्य मित्यादि / सामान्यं तुल्यम् / यदेव वातादिनाडीनां ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक चिकित्सितम् // कर्मोक्तं तदेव दन्तनाडीनां सामान्यमेकमित्यर्थः / यं दन्तम- कण्टकेम्वनिलोत्थेषु तत् कार्य भिषजा भवेत् 44 भिजायेतेत्यादि यं दन्तमभि समीपे नाडी स्यात्तं दन्तमुद्धरेत् / पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते // यदि नोपरिजो भवेदिति ऊर्ध्वगतदन्तपङ्क्तिगतश्चेन भवति / प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् // 45 // स्थिरबन्धने दृढतरदन्तवेष्टने / 'समूले स्थिरबन्धने' इत्यत्र कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये॥ 'शोणितं संप्रसिच्यते' इति पठन्ति / धावने प्रक्षालने, जाति- पिप्पल्यादिमधुयुतः कार्यस्तु प्रतिसारणे // 46 // मदनकटुकखादुकण्टकखादिरं कषायमिति; अन्ये तु कषायमा- गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः॥ मपूगफलमिति मन्यन्ते / खादुकण्टको गोक्षुरः, कण्टकारि- पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् // 47 // वृक्षमन्ये // 26-33 // | उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् // नेहानां कवलाः कोष्णाः सर्पिषवृतस्य वा॥ | शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् // 48 // नियूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः // 34 // जिह्वागतानां कर्मोक्तं नैहिकश्च हितो धूमो नस्य स्निग्धं च भोजनम् // जिह्वेत्यादि / विधृष्टेषु गोजीशेफालिकादिपत्रधृष्टेषु, प्रतिसारसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् // 35 // रणं मधुरैरेव काकोल्यादिभिः; गण्डूषोऽपि तेरेव क्वथितैः; शिरोबस्तिहितश्चापि क्रमो यश्चानिलापहः॥ | नस्यमपि दशगुणक्षीरं तत्कल्कसाधितं हितम् / लिखितेषु अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् // 36 // | मण्डलायादिना / असृजः क्षये असृजोऽवसाने, विरामे इत्यर्थः / लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत् // क्षारो यवक्षारः, तत्प्रधानैः यूषैः क्षारयूषैः / उपजिह्वामित्यादि / दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः॥ 37 // गण्डूषः कफवणहरद्रव्येण कफकण्टकहरद्रव्येण वा / धूमैश्व कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता॥ वैरेचनिकधूमैः / अलासः पुनरत्र कफरक्तकृत आशुकारिखात् जयेद्विस्रावणैः खिन्नमचलं कृमिदन्तकम् // 38 / प्रत्याख्यायैव विरेचनक्षोणितमोक्षणकवलशिरोविरेचनधूमवमनातथाऽवपीडैतिनैः स्नेहगण्डूषधारणैः॥ दिभिरुपचर्यः // ४३-४८॥भद्रदादिवर्षाभूलेंपैः स्निग्धैश्च भोजनैः // 39 // 1 'कृमिदन्तकमित्युन्नेयम्' इति हाराणचन्द्रः / 2 वातव्या१. 'दन्तमधिजायेत' इति पा०। २'सशूले' इति पा०। विप्रतिपादितस्य' इति पा० / नस्यमा