SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 182 निबन्धसंग्रहाल्यव्याख्यासंवलिता [चिकित्सास्थानं __ रक्तेत्यादि / शोणितजे अर्बुदे लिङ्गजे रक्ताबुदे / वीक्ष्य | नस्यं च त्रिफलासिद्ध मधुकोत्पलपनकैः // 12 // वीक्ष्येति द्विवणीयोकामवस्थां सम्यक् निरूप्येत्यर्थः / अवचा- दन्तपुप्पुटके कार्य तरुणे रक्तमोक्षणम् // रयेत् कषायादीनीत्यर्थः // 15-18 // सपञ्चलवणः क्षारः सक्षौद्रःप्रतिसारणम् // 13 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम् // . व्याख्यायां चिकित्सास्थाने एकविंशतितमो. __ दन्तेत्यादि / नस्यमित्यादि / शोणितावसेकशोधनगण्डूषकुऽध्यायः // 21 // पितवातानुबन्धे नेहनं नस्यम् / तत्र कफानुगते मधुकादिभिः सह त्रिफलासिद्धं तैलं नस्ये प्रयोज्यं, शोणितानुगमे च त्रिफला. द्वाविंशतितमोऽध्यायः। दिसंसिद्धं घृतमिति। तरुणे तत्कालोत्पन्ने / नस्यमिति 'शीतादोक मेहेन' इति शेषः, दोषदूष्यस्थानानामैक्यात् ॥१०-१३॥अथातो मुखरोगचिकित्सितं व्याख्यास्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ विनाविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् // 14 // चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च // रोध्रपत्तगयष्ट्याह्वलाक्षाचूर्णेमधूत्तरैः। पातजेऽभ्यञ्जनं कुर्यान्नाडीखेदं च बुद्धिमान् // 3 // गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः॥१५॥ विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने // काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः॥ मस्तिष्के चैव नस्य च तैलं वातहरं हितम् // 4 // शौषिरे हृतरक्ते तु रोध्रमुस्तरसाअनैः // 16 // श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु // सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः॥ यष्टीमधुकचूर्ण तु विदध्यात् प्रतिसारणम् // 5 // सारिवोत्पलयथ्यावसावरागुरुचन्दनैः॥ 17 // पित्तरताभिघातोत्थं जलोकोभिरुपाचरेत // क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम् // पित्तविधिवश्चापि क्रियां कुर्यादशेषतः॥६॥ क्रियां परिदरे कुर्याच्छीतादोकां विचक्षणः॥१८॥ शिरोविरेचनं धूमः स्वेदः कवल एव च // विनाविते इत्यादि / पत्तझं रक्तचन्दनं, मधूतरैः मधुप्रधानैः। हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके // 7 // क्षीरिणो वटादयः / दशक्षीरसिद्धं दशगुणेन गव्यक्षीरेण घृतं न्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा // साधनीयम् // 14-18 // शौद्रयुक्तं विधातव्यमेतश्च प्रतिसारणम् // 8 // मेदोजे खेदिते भिन्ने शोधिते ज्वलनो हितः॥ संशोध्योभयतः कार्य शिरश्चोपकुशे तथा // प्रियङ्गुत्रिफलालोभ्रं सक्षौद्रं प्रतिसारणम् // 9 // | | काकोदुम्बरिकागोजीपत्रैविस्रावयेदसक // 19 // क्षौद्रयुक्तैश्च लवणैः सव्योः एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम् // प्रतिसारयेत् // पिप्पलीः सर्षपा श्वेतान्नागरं नैचुलं फलम् // 20 // चतुर्विधेन चतुष्प्रकारेण / स्नेहेन दोषाद्यपेक्षया समस्तव्य- | सुखोदकेन संसृज्य कवलं चापि,धारयेत् // स्तेन नेहपाकपरिभाषया वातहरकषायमधूच्छिष्टकल्कशतेना- | घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः // 21 // भ्यतः / ततः निग्धं नाडीखेदेन यथोक्तेन खेदयेत् / शस्त्रेण दन्तवैदर्भ दन्तमूलानि शोधयेत् // मस्तिष्कः शिरोबस्तिप्रकारः; बध्यत ऊध्ये शिरोबस्तिः, अनव- | ततःक्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः॥२२॥ बद्धो मस्तिष्क इति / अन्ये तु पठन्ति 'मस्तिष्क्ये चैव नस्से उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् // च' इत्यादि; अत्र मस्तिष्क्यं मस्तिष्के हितमभ्यातैलपिचु चु: कृमिदन्तकवश्चापि विधिः कार्यों विजानता // 23 // धारणशिरोबस्त्यादि / श्रीवेष्टकः सरलनिर्यासः / प्रतिसारणं | घर्षणम् / क्रियां कुर्यादशेषत इति संशोधनसंशमनरूपां संशोध्योभयत इति वमनविरेचनाभ्यामूर्ध्वमधश्च कार्य बाह्यामाभ्यन्तरीं च। मेदोजे पुनरस्नेहपूर्व खेदिते भित्त्वा शोधयिखा, शिरोविरेचनेन शिरश्च संशोधयेदित्यर्थः। रक्तपिमेदसोऽपकर्षणे, शोधिते चाग्नेरवचारणं पध्यम् // 1-9 // तोत्थितेऽप्युपकुशे स्थानिनः कफस्य प्रतीकारार्थ वमनं युक्तम् / काकोदुम्बरिका काष्ठोदुम्बरिका, गोजी गोजिह्वा / निचुलो यम्तमूलगतानां तु रोगाणों कर्म वक्ष्यते // 10 // वेतसः / मधुरकैः काकोल्यादिभिः // 19-23 // शीतादे हुतरते तु तोये नागरसर्षपान्॥ . निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः॥११॥ | छित्त्वाशधमास सक्षादरा | छित्त्वाऽधिमांसं सक्षौद्ररेभिश्चूणैरुपाचरेत् // प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम् // | वचातेजोवतीपाठास्वर्जिकायावशूकजैः // 24 // क्षौद्रद्वितीयाः पिप्पल्यः कवलवान कीर्तितः॥ 1 'कृत्वा नाडीस्वेदं' इति पा०। 1 'मस्तक्ये' इति पा० / 3 'मस्तक्यं' इति पा०। ४'मस्तके' इति पा०। 5 'साच्याना १'गरिकोत्पलयष्टयाबसारिवागुरुचन्दनैः' इति पा०। २बलेण' पति पा०। इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy