SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ अध्यायः 19] सुश्रुतसंहिता। 475 प्रच्छर्दनं मूर्धविरेचनं च लोहमलम् ; अन्ये तु लोहमगरं वदन्ति, तथा पुरीषं कपोतधूमश्च वैरेचनिको हितस्तु // पारावतविट् / मूत्रेणेत्यादि / सालसारादितरूणां सारकल्कं पाकक्रमो वाऽपि सदा विधेयो कर्षमात्र गोमूत्रेण पिबेत् / जेजटस्तु सारोद्भवं भस्म मूत्रेवैधेन पाकड़तयोः कथञ्चित // 50 // णालोज्य पिबेदिति वदति / शस्त्रेणेत्यादि / दाहे च मधुघृतावपित्तगलगण्डाभावादनन्तर कफजस्य चिकित्सितं दर्शय-चारण पश्चात्कर्म / कासीसेत्यादि / ततोऽनन्तरं कासीसतुत्थगोमाह-खेदेत्यादि / खेदोऽत्र रूक्षः, उपनाहश्च सक्षारमत्रः। रोचनाचूर्णावचारणं व्रणे / सारोद्भवं सालसारादिसारोद्भवम् / अजगन्धा बोवयिका, विशल्या अमिशिखवृक्षः, विषाणिका प्रक्षालने त्रिफलाकषायश्च // 52-55 // आवर्तनिका, शुकाहयः चर्मकारवटः / दशेत्यादि दशार्धसंख्यै- इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतलवणैरिति पञ्चलवणैः / मागधिकादिसिद्धं पिप्पल्यादिक्वाथ- टीकायां चिकित्सास्थानेऽष्टादशोऽध्यायः / कल्काभ्यां सिद्धम् / पाकङ्गतयोः पाकं प्राप्तयोर्वातकफजयोः // 48-50 // एकोनविंशोऽध्यायः। कटुत्रिकक्षौद्रयुताः समूत्रा भक्ष्या यवान्नानि रसाश्च मौद्गाः॥ अथातो वृक्युपदंशश्लीपदचिकित्सितं व्याख्यासङ्गवेराः सपटोलनिम्बा | स्यामः॥१॥ हिताय देया गलगण्डरोगे // 51 // | यथोवाच भगवान् धन्वन्तरिः॥२॥ सर्वगलगण्डविषये योगं निर्दिशन्नाह-कटुत्रिकेत्यादि / / अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत् // अश्वादियानं व्यायाम मैथुनं वेगनिग्रहम् // 3 // भक्ष्या धानोल्लुम्बादयः। यवान्नानि गृजनादीनि / समूत्रा इति अत्यासनं चकमणमुपवासं गुरूणि च // मूत्रस्विनशुष्काणां भक्ष्ययवाणामिति बोद्धव्यम् / कटुत्रिकमधुभ्यां योजना / रसाश्च मौद्गा मुद्यषाः / सङ्गवेराः साईका। अत्रवृद्धयेत्यादि / चङ्क्रमणं भ्रमणम् // १-३॥देयाः // 51 // तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् // 4 // मेदःसमुत्थे तु यथोपदिष्टां स्विन्नं चैनं यथान्यायं पाययेत विरेचनम॥ विध्येत सिरां स्निग्धतनोनरस्य॥ कोशाम्रतित्वकैरण्डफलतैलानि वा नरम् // 5 // श्यामासुधालोहपुरीषदन्ती सक्षीरं वा पिबेन्मासं तैलमेरण्डसंभवम् // रसाअनैश्चापि हितः प्रदेहः // 52 // ततः कालेऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान् // 6 // मूत्रेण वाऽऽलोड्य हिताय सारं निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम् // प्रातः पिबेत् सालमहीरुहाणाम् // यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् // 7 // शत्रेण वाऽऽपाट्य विदार्य चैनं स्नेहोपनाही कुर्याच प्रदेहांश्चानिलापहान् // मेदः समुद्धृत्य हिताय सीब्येत् // 53 // विदग्धां पाचयित्वा वा सेवनी परिवर्जयेत् // 8 // मजाज्यमेदोमधुभिर्दहेद्वा भिन्द्यात्ततः प्रमिनायां यथोकं क्रममाचरेत् // दग्धे च सर्पिर्मधु चावचार्यम् // तत्रेत्यादि / वृतमपतानकहरं वातव्याघ्युक्तं, नरं पायकासीसतुत्थे च ततोऽत्र देये येतेति संबन्धः / काले आवस्थिके। निरूढं च यष्टीमधुकचूर्णीकृते रोचनया समेते // 54 // सिद्धतैलेन योजयेदनुवासनकल्पविधिना / यथोक्तमित्यादि / तैलेन चाभ्यज्य हिताय दद्यात् यथा येन प्रकारेणोक्तो द्विव्रणीयक्रमस्तमाचरेत् // ४-८॥सारोद्भवं गोमयजं च मम // पित्तजायामपक्कायां पित्तग्रन्थिक्रमो हितः // 9 // हितश्च नित्यं त्रिफलाकषायो पक्कां वा मेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा // गाढश्च बन्धो यवभोजनं च // 55 // शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम् // 10 // इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्य- रक्तजायां जलोकोभिः शोणितं निहरेद्भिषक् // पच्यर्बुदगलगण्डचिकित्सितं नामाष्टा- | पिबेद्विरेचनं वाऽपि शर्कराक्षौद्रसंयुतम् // 11 // दशोऽध्यायः॥१८॥ पित्तप्रन्थिक्रमं कुर्यादामे पक्के व सर्वदा // मेदःसमुत्थ इत्यादि / यथोपदिष्टामिति ऊरुसन्धिनिर्दिष्टाम्। पित्तजायामित्यादि / कल्कं च रोपणं द्विवणीयोक्तकल्क; श्यामेत्यादि ।-श्यामा त्रिवृत्, सुधा सेहुण्डः, लोहपुरीषं गयी तु मिश्रकाध्यायोक्तमिति कथयति // ९-११॥१'काठपाटला' इति पा। १'अभीक्ष्णं निहरेदसक्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy