SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 176 निबन्धसंग्रहाख्यन्याख्यासंवलिता [चिकित्सास्थानं AndrAnARIA वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् // 12 // दक्षिणात्रवृद्धो वामाङ्गुष्ठमध्ये / शङ्खध्रुवोरन्तोपरि कर्णललापीतदारुकषायं च पिबेन्मूत्रेण संयुतम् / टयोर्मध्ये अत्रवृद्धेर्निवृत्तये 'वसणस्थाया' इति वाक्यशेषः, विम्लापनाहते वाऽपि श्लेष्मग्रन्थिक्रमो हितः॥१३॥ सिरां विध्येत् // 18-24 // पक्कायां च विभिन्नायां तैलं शोधनमिष्यते // उपदंशेषु साध्येषु स्निग्धविन्नस्य देहिनः॥ सुमनारुष्कराकोठसप्तपर्णेषु साधितम् // 14 // सिरां विध्येन्मेमध्ये पातयेद्वा जलौकसः // 25 // वृद्धिमित्यादि / उष्णरुष्णवीयैर्वचादिपिप्पल्यादिमष्ककादि- हरेभयतश्चापि दोषानत्यर्थमुच्छ्रितान् // गणैः; अन्ये तु, उष्णवीयैरजगन्धादिभिर्मिश्रकोक्तैः / पीते- सद्याऽपहृतदोषस्य रुक्शोफावुपशाम्यतः॥२६॥ त्यादि / गोमूत्रक्कथितस्यैव दारुहरिद्राकषायस्य वा पानं, यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम् // पीतदारुस्थाने केचिद्देवदारुं पठन्ति / विम्लापनादित्यादि।। | निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान् // 27 // सुमनारुष्करादिकल्ककषायसिद्धं तैलम् // 12-14 // उपदंशेष्वित्यादि / तत्र सिरां विध्येद्वहुदोषे, अल्पदोषे तु जलौकापातः; पित्तरक्तजयोर्मेंदुत्वाजलौकसेत्यन्ये; जेजटस्तु मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना // अनवगाढे जलौकसा, अवगाढे सिराव्यध इति / हरेदित्यादि। शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः // 15 // बलवतो विरेच्यस्य वमनविरेचनाभ्यां दोषहरणम् / यदि स्पिन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम् // वेत्यादि / दुर्बलाविरेच्ययोः पुनरत्यर्थोच्छ्रितदोषयोर्दोषहरणारक्षन फले सेवनी च वृद्धिपत्रेण दारयेत् // 16 // नुकूल्येन निरूहेण हरणम् / न वा प्राप्तं न युक्तमित्यर्थः मेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे // // 25-27 // बधीयाञ्च यथोद्दिष्टं शुद्धे तैलं च दापयेत् // 17 // प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्टदारुभिः॥ मनःशिलाललवणैः सिद्धमारुष्करेषु च // सरलागुरुरास्नाभिर्वातजं संप्रलेपयेत् // 28 // मेद इत्यादि। सुरसादिना मूत्रपिष्टेन लेपः / शिरोविरे- निचुलेरण्डबीजानि यवगोधूमसक्तवः॥ . चनद्रव्याणि पिप्पलीविडङ्गापामार्गशिशिरीषसिद्धार्थकादीनि एतैश्च वातजं स्निग्धैः सुखोष्णैः संप्रलेपयेत् // 29 // संशोधनसंशमनीयोक्तानि / तैरपि गोमूत्रपिष्टैः सुखोष्णैर्लेपः। प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते // खिलामित्यादि / यथोद्दिष्टं च बनीयात् गोफणया स्थगिकाबन्धन / प्रपौण्डरीकेत्यादि / सरला त्रिवृत् / निचुलेत्यादि / निचुलो वा // 15-17 // वेतसः / प्रपौण्डरीकपूर्वैः प्रपौण्डरीकादिभिः, पूर्वोक्तैर्वातोपदंमूत्रजां खेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् // 18 // शोक्तैः / सेकः परिषेकः // 28 ॥२९॥सेवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन तु // | गैरिकाअनयष्ट्याह्नसारिवोशीरपद्मकैः // 30 // अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक् // 19 // सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत् // म. नाडीमथोडत्य स्थगिकाबन्धमाचरेता पनोत्पलमणालैश्च ससर्जार्जनवेत३n शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम् // 20 // सर्पिःस्निग्धैः समधुकैः पैत्तिकं संप्रलेपयेत् // अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः॥ |सेचयेच घृतक्षीरशर्करेक्षुमधूदकैः // 32 // तत्र या वङ्गणस्था तां दहेदर्धेन्दुवक्रया // 21 // | अथवाऽपि सुशीतेन कषायेण वटादिना // सम्यमार्गावरोधार्थ कोशप्राप्तां तु वर्जयेत् // ___ गैरिकेत्यादि / अञ्जनं रसाञ्जनम् / मृणालं पद्मनालम् / त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेश्चाङ्गविपर्ययात् // 22 // | सेचयेत् परिषेचयेदित्यर्थः // ३०-३२॥अनेनैव विधानेन वृद्धी वातकफारिमके // सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् // 33 // प्रदत् प्रयतः किंतु स्नायुच्छदाधिकस्तयाः // 23 // सुरापिष्टाभिरुष्णाभिः सतैलाभिःप्रलेपयेत् // शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् // रजन्यतिविषामुस्तासुरैसासुरदारुभिः // 34 // व्यत्यासाद्वा सिरां विध्येदप्रवृद्धिनिवृत्तये // 24 // सपत्रपाठापत्तूरैरथवा संप्रलेपयेत् // मूत्रजामित्यादि / वर्जयेदत्रहैतुकी कोशप्राप्ताम्' इति वाक्य- सुरसारग्वधायोश्च काथाभ्यां परिषेचयेत् // 35 // शेषः / वात वृद्धिक्रमो हित इति बेहपानादिरनुपासनान्तः। शालः शङ्कः, अश्वकर्णः पूर्वदेशप्रसिद्धोऽश्वत्थसदृशः, तत्रेत्यादि / अर्धेन्दुवक्रया शलाकया। त्वच भित्त्वेति त्वामात्र अजकर्णः 'पियासाल्' इति लोके / पत्तूरः सिरिवालिका छित्त्वा / बङ्गाविपर्ययादिति वामावृद्धी दक्षिणाङ्गुष्ठमध्ये, // 33-35 // 1 'तप्तया वाणस्थानं' इति पा०।२'वामाण्डप्रवृद्धौ पति पा०।। १'दक्षिणाण्डप्रवृ इति पा०।१"सरला" इति पा।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy