________________ 474 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ चिकित्सास्थानं शुद्धस्येति वमनेन / अलाब्वा रक्तेऽवसिक्तेऽपच्या दोषानूवं- मेद इत्यादि / पतङ्गो रक्तकोष्टम् / आलं हरितालम् / मधश्च यानि द्रव्याणि जीमूतकीघोषवतीफलदन्तीद्रवन्तीत्रिवृदा- करजतैलं विध्युक्तं, तत्फलतैलमेवेत्यन्ये // ४१-४२॥दीनि हरन्ति तेषां कल्कैलिम्पेत् / कांस्यनीलः कांस्यमसी। शुकः प्रन्थिपर्णः, लाङ्गलाख्या कलिकारिका। काकादनी वाय संखेद्य गण्डं पवनोत्थमादौ सतिन्दका / कपोतादिविविमित्रैः कांस्यनीलादिसहितैर्वायसति नाड्याऽनिलम्नौषधपत्रभङ्गैः // 43 // न्दुकाया मूलयुक्तैमूत्रैर्विलिम्पेत् ; अथवा क्षारप्रदिग्धैः क्षारसंयु- अम्लैः समूत्रैर्विविधैः पयोभितैमूत्रैः प्रलिम्पेत् ; 'क्षारप्रघृष्टैरथवा' इत्यन्ये; तत्र क्षारोदकेन रुष्णैः सतैलैः पिशितैश्च विद्वान् // प्रघृष्टैर्वा कपोतविडादिभिः प्रदिह्यादित्यर्थः // 35 // 36 // विस्रावयेत् स्विन्नमतन्द्रितश्च निष्पावपिण्याककुलत्थकल्कै शुद्धं वणं चाप्युपनाहयेत्तु // 44 // मौसप्रगार्दधिमस्तयक्तैः॥ शणातसीमूलकशिकिण्व- . लेपं विद्ध्यात् कृमयो यथाऽत्र प्रियालमजानुयुतैस्तिलैस्तु // मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च // 37 // कालामृताशिग्रुपुनर्नवार्कअल्पावशिष्टे कृमिभैक्षिते च गजादिनामाकरहाटकुष्ठैः // 45 // लिखेत्ततोऽग्निं विदधीत पश्चात् // एकैषिकावृक्षकतिल्वकैश्च यदल्पमूलं त्रपुताम्रसीस सुराम्लपिष्टैरसकृत् प्रदियात् // 46 // पट्टः समावेष्टय तदायसैर्वा // 38 // तैलं पिबेच्चामृतवल्लिनिम्बक्षाराग्निशस्त्राण्यसकृद्विदध्यात् __ हंसायावृक्षकपिप्पलीभिः॥ प्राणानहिंसन् भिषगप्रमत्तः॥ सिद्धं बलाभ्यां च सदेवदारु .. आस्फोतजातीकरवीरपत्रैः हिताय नित्यं गलगण्डरोगे॥४७॥ / ' __ कषायमिष्टं व्रणशोधनार्थम् // 39 // खेयेत्यादि / पत्रभङ्गैः पल्लवैः। अनिलघ्नं वातहरम् / शुद्ध च तैलं विदधीत भार्गी एरण्डादिपल्लवयुतं तु शुद्धवाते, अम्लैः कालिकादिभिः पित्तावृते विडङ्गपाठात्रिफलाविपक्कम् // वायौ, कफावृते मूत्रकथितैः; रकावृते पयोभिः क्षीरैः, पिशितैयदृच्छया चोपगतानि पाकं श्चति पिशितरसैः क्वथितैः, अथवा पिशितैर्मासैः पल्लवैः सह पाकक्रमेणोपचरविधिक्षः॥४०॥ कथितेर्धातुक्षयजे वायौ / विस्रावयेत् जलौकादिभिः, ऊरुनिष्पावेत्यादि ।-निष्पावः शिम्बः / विदध्यात् कुर्यात् / मूलसंश्रितसिराव्यधेन वा / रक्तादिहरणशुद्धं गलगण्डं निरन्तर मूर्च्छन्ति पतन्ति / मुञ्चन्त्यथ मक्षिकाश्चेति 'कृमीन्' इति शेषः। शणादिबीजैरुपनाहयेत् / शुद्धमिति वचनात् सौश्रुतेऽपि रकाशिखराणां च कृमिभिर्भक्षितत्वादल्पावशिष्टत्वम् / असकृत् हरणस्य शुद्धिसंज्ञा; तेन "चतुष्प्रकारा संशुद्धिः" (च. सू. अनेकवारम् / अप्रमत्तः सावधानः / आस्फोता सारिवा / शुद्ध अ. 22) इति चरकवचनं तु प्रायिकं स्मृतम् / किण्वं सुराइत्यादि / शुद्धे च रोपणार्थ भार्यादितैलं तैलपाककल्पेन / / बीजम् / कालेत्यादि / काला हिंस्रा, गजादिनामा हस्तिपिप्पली. यहच्छयेत्यादि / यदृच्छया पुनराकस्मिकोत्पादे अभिघातादि- करहाट मदनफलम् / एकेषिका अम्बष्ठा, त्रिवृदित्येके वृक्षक: निमित्तेऽबुद्धिपूर्वके वा // 35-40 // कुटजः / असकृत् अनेकवारम् / प्रदिह्यात लिम्पेत् / तैलमित्यादि। मेदोर्बुदं खिन्नमथो विदार्य हंसाहया हंसपदी / तैलं पिबेत् सिद्धमिति संबन्धः॥४३-४७॥ विशोध्य सीव्येद्तरक्तमाशु॥ खेदोपनाहैः कफसंभवं तु ततो हरिद्रागृहधूमरोध संखेद्य विनावणमेव कुर्यात् // पतगचूर्णैः समनःशिलालैः॥४१॥ ततोऽजगन्धातिविषाविशल्यावणं प्रतिग्राह्य मधुप्रगाढैः विषाणिकाकुष्ठशुकाहयाभिः॥४८॥ करजतैलं विदधीत शुद्धे // पलाशभस्मोदकपेषिताभिसशेषदोषाणि हि योऽर्बुदानि दिह्यात् सुगुजाभिरशीतलाभिः॥ करोति तस्याशु पुनर्भवन्ति // 42 // दशासिलपैलवणैश्च युक्तं तस्मादशेषाणि समुद्धरेतु तैलं पिबेन्मागधिकादिसिद्धम् // 49 // हन्युः सशेषाणि यथा हि वह्निः॥ - १'रक्तचन्दनम्' इति पा०।२'रकाहरणशुज्या शुद्ध' इति पा०। १'चर्मकारवटः' इति पा०। २'कृमिमिः कृते ' इति पा०। / 3 'भनुलोमितम्' इति पा०।