SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ अध्यायः 18] सुश्रुतसंहिता। जलयोः कण्डरां प्राप्य मत्स्याण्डसदृशान् बहून् // कुर्वन्ति खेदं विदध्यात् कुशलस्तु नाड्या प्रन्थीन् यस्तेभ्यः पुनः प्रकुपितोऽनिलः ।दोषस्तैर्ध्वगो वक्षःक- शृङ्गेण रक्तं बहुशो हरेश्च / क्षामन्यागलाश्रितः // नानाप्रकारान् कुरुते ग्रन्थीन् सा लपची वातघ्ननिर्वृहपयोम्लभागैः मता / व्यामिश्रदोषोत्पन्नां तु कृच्छ्रसाध्यां विनिर्दिशेत् // तासां सिद्धं शताख्यं त्रिवृतं पिबेद्वा // 31 // वातोत्तरा कृष्णा वातिकीवेदनायुता // क्षिप्रपाकसमुत्थाना दाह- कर्कारुकैरित्यादि / कर्कारुकं कूष्माण्डं, एर्वारुः ग्रीष्मकर्कटी. युक्ता च पैत्तिकी // गूढाऽविपाका कठिना कफात् स्निग्धा प्रियालश्चारः, पञ्चाङ्गुल एरण्डः / क्षीरघृतसिद्धै रक्तपित्तानुबन्धे। रुजाकरी / मेदोधिका श्लैष्मिकी च विशेषात् सा समार्दवा // उपनाहयेत् बनीयात् / वातघ्नेत्यादि / वातना देवदार्वादयः / तां तु मालाकृति मन्याकण्ठहृनुसन्धिषु // गलमालां विजा- तत्काथक्षीरसौवीरभागैत्रिभिः स्नेहचतुर्गुणैरकल्कैस्तैलपाकः, एव. नीयादपचीतुल्यलक्षणाम्" इति / "तस्माजङ्घायामेव कर्मणा मेव शतधा पक्कं शतपाकम् , एवं त्रिवृतं वा मज्जवर्ज घृततैलमूलोच्छेदः कार्यः" इति गूढपदभङ्गात् / वाग्भटेन चोभय- वसाभिर्वृतं पूर्वकल्कवातहरक्वाथपयोम्लैः सिद्धम् / एवमेव त्रापि व्यधो दर्शितः / यथा-"इत्यशान्ती गदस्यान्यपार्श्वजडा- शतधाऽपतानकविधानेन वा सिद्धं त्रिवृतं, तत्राप्ययमेव साधनसमाश्रितम् / बस्तरूवमधस्ताद्वा मेदो हुँखाऽग्निना दहेत्"- विधिः // 29-31 // (वा. उ. अ. 30) इति // 25 // 26 // खेदोपनाहा मृदवस्तु कार्याः मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक् // पित्तार्बुदे कायविरेचनं च // अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये // 27 // विघृष्य चोदुम्बरशाकगोजीहन्वस्थिसंधिमन्यागलस्थितापच्या जङ्घागतं कर्माभिधाय पत्रै शं क्षौद्युतैः प्रलिम्पेत् // 32 // कक्षाकूर्परसन्धिगतास्वपचीषु बाहुगतमेव कर्म विनिर्दिशन्नाह- श्लक्ष्णीकृतैः सर्जरसप्रियङ्गमणिबन्धेत्यादि / अत्रापि पूर्ववत्, “एतेनेतरसक्थि बाहू च / पत्तङ्गरोधाअनयष्टिकाद्वैः॥ व्याख्याती" (शा. अ. 8) इति वचनादिन्द्रबस्तेरष्टभागमक्षि- विस्राव्य चारग्वधगोजिसोमाः मात्रं वा विहायाग्रे रेखात्रयं कुर्यात् / तत्रापि विंशत्यगुलज- श्यामा च योज्या कुशलेन लेपे // 33 // छाया द्वादशाङ्गुलानि किंचिदधिको भागेन, एवं षोडशाङ्गुलकूप- श्यामागिरिद्वाजनकीरसेषु रमणिबन्धमध्ये किंचिदधिकानि नवाजुलानि मिला रेषात्रय- __द्राक्षारसे सप्तलिकारसे च॥ मङ्गुलान्तरमिति // 27 // घृतं पिबेत् क्लीतकसंप्रसिद्धं चूर्णस्य काले प्रचलाककाक पित्तार्बुदी तजठरी च जन्तुः // 34 // गोधाहिकूर्मप्रभवां मसीं तु॥ खेदोपनाहा इत्यादि / मृदुः खेदो द्रवखेदः, उपनाहो बन्धः दद्याश्च तैलेन सहेङ्गुदीनां / काकोल्यादिमूदुद्रव्यकृतः क्षीराम्लपिष्टश्च नात्युष्णः। मृदुकाययद्वक्ष्यते श्लीपदिनां च तैलम् // 28 // विरेचनं न शिरोविरेचनमिति व्यवच्छेदविषयः / मृशं विघृष्य विरेचनं धूममुपाददीत उदुम्बरादिपत्रैः / तत्र शाकः खरमसुणपत्री महातक, गोजी भवेच्च नित्यं यवमुद्गभोजी। दापित्रिका, शाखोटक इत्यन्ये / विनाम्येलादि / सोमः सोमवमनविरेचनशिरोविरेचनैस्तथा स्थानान्तरगतशस्त्रक्षारान लता, कट्फलमित्यपरे / श्यामेत्यादि / श्यामा त्रिवृत्, गिरिहा श्वेतस्यन्दः, अजनकी नीलाञ्जनिका शारदं फलं, श्रीफलिकेवि लैरन्तर्बहिःप्रमार्जनाभ्यामन्तर्बहिःशुद्धीनिर्दिश्य संशमनं निर्दि लोके / सप्तलिका यवतिक्ता / क्लीतकेत्यादि / यष्टीमधुकल्केन शन्नाह-चूर्णस्येत्यादि ।-चूर्णस्य काले रोपणकाले, प्रचला सामान्यनेहपरिभाषया सिद्धं घृतं शोधनं पित्ताचुदी पित्तोदरी कादीनां मसीदद्यात् क्षारमित्यर्थः / प्रचलाको मयूरः, कृकलासमन्ये प्राहुः / इङ्गुदीनां तैलेन क्षारमेवे दद्यात् / यानि च शुद्धस्य जन्तोः कफजेऽर्बुदे तु तैलानि श्लीपदे तानि च दद्यात् // 28 // रक्तेऽवसिक्के तु ततोऽर्बुदं तत् // कर्कारुकैर्वारुकनारिकेल द्रव्याणि यान्यूर्वमधश्च दोषान् प्रियालपञ्चाङ्गुलबीजचूर्णैः // 29 // / हरन्ति तैः कल्ककृतैः प्रदिह्यात् // 35 // वाताव॒दं क्षीरघृताम्बुसि? कपोतपारावतविशिमित्रैः रुष्णैः सतैलैरुपनाहयेत्तु // सकांस्यनीलैः शुकलाङ्गलाख्यैः। कुर्याच मुख्यान्युपनाहनानि मूत्रैस्तु काकादनिमूलमित्रैः सिद्धैश्च मांसैरथ वेसवारैः // 30 // क्षारप्रदिग्धैरथवा प्रदियात् // 36 // १'हित्वा' इति पा०। २'मसीमेव' इति पा / १'पथ्याः ' इति पा। सु. सं. 6. फलं, श्रीफल सोपणकाले, प्रचार सामा३२-३४ "नेऽर्बुदे तु सादीनां तैलेन आर मयूरः, कृकला सामान्यायवतिक्का।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy