________________ 472 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकिस्सास्थान इदानीमपचीचिकित्सामाह-जीमूतकरित्यादि / जीमूतको कर्म कर्तव्यमिति ज्ञेयम् / 'भागे च परिप्रती' इत्युक्तलाद्भागादेवदाली / कोशवती कटुकोशातकी। द्विधाप्रवृत्तम् उभयतोभा-र्थोऽपि प्रतिशब्दो व्याख्यातव्यः; तेन पार्णिभागे जङ्घायाः गदोषहरम् / उदारवीर्यम् उत्कटवीर्यम् / जीमूतककोशवत्योः | पाश्चात्यभागे व्यधः कार्यः / द्वे दश चाजुलानीति मित्वेत्यत्र फलकल्क दन्त्यादीनां तिसृणां मूलस्य च नेहचतुर्थांशेन पृथग्विभक्तिनिर्देशात् पाणितो दशाङ्गुलानि विहायाङ्गुलद्वयकृखा, जलं चतुर्गुणं दत्त्वा, विपचेत् ; कल्कक्काथाभ्यामित्य- मात्रो व्यधः कार्य इति ज्ञेयम् / इन्द्रबस्ति त्रयोदशेऽङ्गुले परे / निर्गुण्डीत्यादि / बरिहिष्ठं वालकम् / जीमूतको देवदाली। स्थितमर्धाङ्गुलप्रमाणं परित्यज्य हिवा, धीमान् बुद्धिमान् निर्गुण्डीजातीबरिहिष्ठानामजलिं सलिलाढकेन निःक्काथ्य पाद- ऊहापोहयोग्यो दृष्टकर्मेत्यर्थः, वैद्यः यः सम्यगायुर्वेद विद्या शेषं विधाय ततः पुरुषापेक्षया जलमुष्णमादाय, तच जीमूत- वेत्ति, जालानि मेदोजालानि, अनलं विदध्यात् अपुनकफलकल्पेन प्रत्येक माक्षिकसैन्धवाढ्यं कृत्वा, युक्तं वमन-र्भवायाग्नितप्तया शलाकया दहेदित्यर्थः; एवं हि मूलोच्छेदादविधिना, दुष्टास्वपचीपूत्तममादिशन्ति वमनद्रव्यमुत्तममादि- | पच्युपशम इति वदन्ति / अमुमेवार्थ केचिदन्येन पाठेन शन्ति / कैडयेत्यादि कैडर्यः पर्वतनिम्बः / कैडयोदिकल्कचतु- पठन्ति-आ गुल्फेत्यादि / आ खुल(ड)कात् गुल्फकर्णात् थाशं जलचतुर्गुणं तैलं साध्यम् / अन्ये तु केडर्येत्यत्र निर्गु- गुल्फो कर्णाविव यस्य स तथा; खुलको जङ्गापादयोः सन्धिः। . ण्डीति पठन्ति / निर्गुण्डीखरसे चतुर्गुणे बिम्बीकरवीरकल्कं | सुरराजबस्तेरिन्द्रबस्तेरष्टभागं जङ्घायाश्चरणहीनाया विंशत्यगुतैलं साध्यम् / शाखोटकस्येत्यादि / शाखोटकवल्कलानां चतु- | लाया अष्टमो भागः सार्धमङ्गुलद्वयं हित्वा, यद्यपि यङ्गुल गणे स्वरसे तेलं सिद्धं नस्ये तु अकल्कमित्येके, तस्कल्कक- इन्द्रबस्तिस्तथाऽपि तदुपघातपरिहारार्थ साधमेवाङ्गुलद्वयं हे(हे)षायमेवेत्यन्ये / मधूकेत्यादि / अवपीड्य दीयते इत्यवपीडः, | यम् / अन्ये तु अक्षिमात्रमेव घडलं नेत्रप्रमाणं हिखेति नस्यभेद इत्यर्थः / खरमजरिः अपामार्गः / मधूकसारशिग्रु- वदन्ति / घोणर्जुवेध इति गुल्फकर्णस्य, खुलकस्य, घोणा नासा फलापामार्गतण्डुला उष्णोदकेन पिष्ट्वा अवपीडोऽरूक्षलक्षण | इव घोणा. यथोत्तरीयकण्डरा तस्याः ऋजुरवको वेधो व्यधः, एव // 20-23 // 'कुर्यात्' इत्यत्रापि पाठे स एवार्थः / अपच्यास्तु जङ्घाकण्डरागतग्रन्थीनमर्मप्रभवानपक्का मेदोमूलतायां भोजवचनं-“वातपित्तकफा वृद्धा मेदश्चापि नुद्धृत्य चाग्निं विदधीत पश्चात् // समाचितम् / जङ्घयोः कण्डरां प्राप्य मत्स्याण्डसदृशान् क्षारेण वाऽपि प्रतिसारयेत्तु बहून्"-इत्यादीति गयी जेजटस्याप्ययमभिप्रायः / गूढसंलिख्य शस्त्रेण यथोपदेशम् // 24 // पदभङ्गटिप्पनेऽन्यथा व्याख्यातम्-आ गुल्फकर्णादिति | गुल्फकर्णावभिव्याप्य, आत्राभिविधौ न मर्यादायां, सुमितस्य प्रन्थीनित्यादि / उद्धृत्य च शस्त्रेण परं यदा औषधेनासा | गुरुक सुनिश्चितं मितस्य तस्य प्रमाणस्य षट्सप्तत्यङ्गुलमितस्याष्टमभागः ध्यत्वम् // 24 // सार्धनवाङ्गुलमात्रं, खुलकात् पार्णिभागाद् व्यङ्गुलप्रमाणात्, पाणि प्रति द्वे दश चाडलानि विभज्य पृथकृत्य, घोणा नासा तस्या ऋजु यथा भवति मित्वेन्द्रबस्ति परिवय॑ धीमान् // तथाऽवको वेधः कर्तव्यः / तच्च विध विधाने इति धातो विदार्य मत्स्याण्डनिभानि वैद्यो रूपम् , तथाऽपि वेधशब्दोऽत्र व्यधने वर्तते, धातूनामनेकानिष्कृष्य जालान्यनलं विदध्यात् // 25 // र्थखात् / स च खुलकस्याङ्गुलत्रितयमष्टमभागस्य च सार्धनआ गुल्फकर्णात् सुमितस्य जन्तो. वाङ्गुलकमेवं सार्धद्वादशाङ्गुलपरिमाणेनेन्द्रबस्तिमर्मापि परिहृतं स्तस्याष्टभागं खुडकाद्विभज्य // भवत्येवमुक्तमिन्द्रबस्ति हित्वेति / तथा चोक्तं-"प्रयो. घोणर्जुवेधः सुरराजबस्ते. दशाङ्गुले पाणि प्रति कालान्तरासुहृत् / इन्द्रबस्तिरमृक्र्हित्वाऽभिमानं त्वपरे वदन्ति // 26 // स्रावी मांसगोऽर्धाङ्गुलो भवेत्" इति / अक्षिमात्रमङ्गुलद्वयप्रस्थानकर्माभिधाय स्थानान्तरकर्माणि निर्दिशनाह-पाणि-माणमपरे भिषजं इति वदन्ति / एवं प्रथमश्लोकेनाधस्ताद्वितीयमित्यादि / पाणिः गुल्फस्य पश्चाद्भागः / द्वादशाङ्गुलानि मित्वो- श्लोकेनेन्द्रबस्तेरुपरिष्टाजवायाः पाश्चात्यभागगतकण्डराया यहु मिन्द्रबस्ति परित्यज्य, छित्त्वा, मेदोजालानि मत्स्याण्डेन लमात्रो व्यधः कार्य इति स्थितम् / एवमनुपशमे वामपार्श्वनिभानि आकृष्य अग्निमवचारयेत् / जहामध्ये घनलमिन्द्र- जायां दक्षिणजङ्घापृष्ठमध्यादिन्द्रबस्तेरधस्तादूर्व वा शस्त्रेणाक्षिबस्तिः, जेजटाचार्यस्तु अर्धाङ्गुलमाह / अन्ये तु पाठिण मात्रं व्रणं कृखा, मत्स्याण्डजालनिभं मेदोऽपनीयाग्निना दहेत्, प्रतीत्यत्र प्रतिशब्दं विपरीतार्थकमाहुः, तेन विपरीतायां पाया- | अनेनेतरपार्श्वजा व्याख्याता, एवमुभयपार्वजातायामुभयत इति / मित्यर्थः; तेन दक्षिणभागगतायामपच्या वामजवायां, वामभा-भोजोऽत्राह-“वातपित्तकफा वृद्धा मेदश्चापि समाचितम् / गगतायामपच्या दक्षिणजङ्घायाम् , उभयतोभागगतायामुभयतः 1 'खुलुकात्' इति पा० / 2 'खुलुकः' इति पा० / 3 'खुलु१'रूक्ष एव' इति पा०। . कस्य' इति पा० / 4 'व्यङ्गुलप्रमाणात्' इति पा० /