SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ अध्यायः 18] सुश्रुतसंहिता। 171 द्राक्षारसेनेचरसेन वाऽपि संशोधनस्तं च विशोधयेत्तु चूर्ण पिबेचापि हरीतकीनाम् // 9 // क्षारोत्तरैः क्षौद्रगुडप्रगाढैः॥ मधूकजम्ब्वर्जुनवेतसानां शुद्धे च तैलं त्ववचारणीयं त्वग्भिः प्रदेहानवचारयेत // विडङ्गपाठारजनी विपक्कम् // 16 // सशर्करैर्वा तृणशून्यकन्दै या इत्यादि / याश्च महत्यो मांसकन्यो मांसप्ररोहाः, ताखिदिह्यादभीक्ष्णं मुचुलुन्दजैर्वा // 10 // यमेव क्रिया / शस्त्रेणेत्यादि शस्त्रेण पाटनं अमर्मजे, मर्मजे विदार्य वा पक्कमपोह्य पूर्य तु मेषजैः / पथ्यतमैरिति कफोत्थव्रणहरैः / संशोधनैरित्यादि / धावेत् कषायेण वनस्पतीनाम् // क्षारोत्तरैर्यवक्षारप्रधानैः / 'क्षौद्रघृतप्रगाढेः' इति पाठातिलैः सयष्टीमधुकैर्विशोध्य न्तरम् // 15 // 16 // सर्पिः प्रयोज्यं मधुरैर्विपक्कम् // 11 // मेदासमुत्थे तिलकल्कदिग्धं अलौकस इत्यादि / तृणशून्यकन्दैः केतकीमूलैः / दिह्यात दत्त्वोपरिष्टाद्विगुणं पटान्तम् // लिम्पेत् / अभीक्ष्णं सततम् / मुचुलन्दः कण्टकीमदनः, अन्ये हुताशतप्तेन मुहुः प्रमृज्यामुचुकुन्दमाहुः / विदार्येत्यादि / वनस्पतीनां वटप्लक्षपिप्पलोदु- लोहेन धीमानदहन हिताय // 17 // म्बराणाम् / तिलैरित्यादि।मधुरैः काकोल्यादिभिर्दव्यैः॥८-११॥ प्रलिप्य दामिथ लाक्षया वा हतेषु दोषेषु यथानुपूर्व्या प्रतप्तया खेदनमस्य कार्यम् // अन्यौ भिषक श्लेष्मसमुत्थिते तु॥ निपात्य वा शस्त्रमपोह्य मेदो खिन्नस्य विम्लापनमेव कुर्या दहेत् सुपक्कं त्वथवा विदार्य // 18 // दङ्गुष्ठलोहोपलवेणुदण्डैः // 12 // प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्चिकाचैहरितालमित्रैः॥ विकतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः॥ ससैन्धवैः क्षौद्रघृतप्रगाढेः आलेपयेत् पिण्डफलार्कभार्गी क्षारोत्तरैरेनमभिप्रशोध्य // 19 // तैलं विदद्याविकरजगुजाकरञ्जकालामदनैश्च विद्वान् // 13 // वंशावलेखेङ्गुदमूत्रसिद्धम् // इतेष्वित्यादि / यथानुपूर्व्या स्नेहखेदादिक्रमेण / वमनविरे | अतो मेदोग्रन्थिचिकित्सितमाह-मेद इत्यादि / दावी चनास्थापनशिरोविरेचनशोणितस्रावणैर्दोषेषु कफपित्तवातेषु दारुहस्तकः / अपक्कमेदोजे शस्त्रं निपात्य मेदोऽपकृष्य दहेत्, हतेषु तथा शोणिते च हृते खिन्नस्य विम्लापनं कार्यमित्याह पकंवा मेदोप्रन्थि विदार्य गवादिमूत्रैः प्रक्षाल्य तिलैः सुवर्चिअङ्गुष्ठलोहोपलवेणुदण्डैः; विम्लापनमङ्गुष्ठादिभिर्मर्दनेन वयथु कायवक्षारसैन्धवहरितालक्षौद्रघृतप्रधानैरभिप्रशोध्य वक्ष्यमाणविम्लापनं कुर्यात् / विकतेत्यादि / विककृतवृक्षः कटायिका / भारग्वधः किरमालकः / काकणन्ती - गुजा / काकादनी तैलावचारणम् / तैलमित्यादि द्विकरजादिकल्कसिखेन चतुर्गणगोवायसतिन्दुका, अहिंस्रत्यन्ये / तापसवृक्ष इनुदः / पिण्डफला मूत्रवेण तैलेन रोपयेत् / वंशावळेखो वंशलक्॥१५-180विकालाबुः / काला कटुहिना // 12 // 13 // जीमूतकैः कोशवतीफलैश्च अमर्मजातं शममप्रयान्त दन्तीद्रवन्तीत्रिवृतासु चैव // 20 // मपक्कमेवापहरेद्विदार्य // सर्पिः कृतं हन्त्यपची प्रवृद्धां दहेत् स्थिते चासृजि सिद्धकर्मा .द्विधा प्रवृत्तं तदुदारवीर्यम् // सद्यःक्षतोक्तं च विधि विध्यात् // 14 // | निर्गुण्डिजातीबरिहिष्ठयुक्तं जीमूतकं माक्षिकसैन्धवाव्यम् // 21 // अमर्मेत्यादि / श्लेष्मसमुत्थमेव प्रन्थिमर्मण्युत्पर्ण शमम अभिप्रतप्तं वमनं प्रगाढं प्रयान्तं पूर्वोक्तक्रमैः शान्तिमगच्छन्तमपक्कमेव विदार्य अप दुष्टापचीपूत्तममादिशन्ति // हरेत् / सद्यःक्षतोक्तविधिर्मधुघृतादिप्रयोगः / केचित् 'अम - कैडर्यबिम्बीकरवीरसिद्धं मजं चैवमपच्यमानं' इति पठन्ति // 14 // तैलं हितं मूर्धविरेचनं च // 22 // या मांसकन्धः कठिना बृहत्य शाखोटकस्य स्वरसेन सिद्धं स्ताखेष योज्यश्च विधिविधिज्ञैः॥ तैलं हितं नस्य विरेचनेषु॥ शस्त्रेण वाऽऽपाट्य सुपक्कमाशु मधूकसारश्च हितोऽवपीडे प्रक्षालयेत् पथ्यतमैः कषायैः॥१५॥ फलानि शिनोः खरमञ्जरेवा // 23 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy