________________ 470 निबन्धसंग्रहाल्यव्याख्यासंवलिता [चिकित्सास्थानं पक्के तु दुग्धहरिणीः परिहृत्य नाडीः वा यत् प्रोकं तदसंस्कृतमेव, उत्तरार्धोकं च चतुःस्नेहं द्वयं वा कृष्णं च चूचुकयुगं विदधीत शस्त्रम् // प्रसारिणीदशमूलकल्कक्काथसंस्कृतम् , अन्यथा वाशब्देन पुनआमे विदाहिनि तथैव गतेच पाकं रुक्तिदोषः स्यात् / यद्यपि पृथकिर्दिष्टरसवीयविपाकर धात्र्याः स्तनौ सततमेव च निर्दुहीत // 47 // तैलसर्पिर्वसामज्जानां संस्कृतानां प्रन्थिरोगिणः सामान्येनात्र इति सुश्रुतसंहितायां चिकित्सास्थाने विसर्प प्रयोगोऽभिहितः, तथाऽपि वातपित्तश्लेष्मसंसृष्टसन्निपातारनाडीस्तनरोगचिकित्सितं नाम ब्धप्रन्थिषु हेतुप्रकृतिदेशकालसात्म्यानुबन्धानवेक्ष्य यथावच सप्तदशोऽध्यायः॥१७॥ पानार्थमुपयोज्या इति ज्ञेयम् / गयी तु 'अपेहिवाता-'त्यत्र संभोजनेनेति यथेष्टभोजनेनेत्यर्थः / उपनाहो प्रत्यर्थ | 'आमे विदध्यादशमूलसिद्धं' इति पठति व्याख्यानयति चपाककारि, तस्मादुपनाहनिषेधमाह-शीघ्रमित्यादि / हि स्फुट, तैलं पिबेदित्यादि; तत्र ग्रन्थौ वातभवे आमे तैलं वातहरकाथ कल्कसिद्ध, पित्तभवे घृतं पित्तहरकाथकल्कसिद्धं, तैलमेव कफप्रकोथं पूतिमांसताम् / आमेत्यादि आमे विदग्धतापरिहाराय, विदाहिनि विपाकपरिहाराय, पक्के नाडीव्रणपरिहाराय, स्वनी हरकाथसिद्धं कफजे, संसर्गसन्निपाते च द्वित्रिचतुःनेहादिसिद्ध निहीत // 45-47 // विकल्प्यं; तदेव वातहरं निर्दिशन्नाह-आमे विदच्याद्दश मूलसिद्धमित्यादि // 4 // इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां हिंस्राऽथ रोहिण्यमृताऽथ भार्गी सुश्रुतव्याख्यायां चिकित्सास्थाने __ श्योनाकबिल्वागुरुकृष्णगन्धाः॥ सप्तदशोऽध्यायः // 17 // गोजी च पिष्टा सह तालपच्या ग्रन्थौ विधेयोऽनिलजे प्रलेपः॥५॥ अष्टादशोऽध्यायः। खेदोपनाहान् विविधांश्च कुर्याअथातो ग्रन्थ्यपच्यर्बुद्गलगण्डचिकित्सितं व्या- तथा प्रसिद्धानपरांश्च लेपान् // ख्यास्यामः॥१॥ विदार्य वा पक्कमपोह्य पूर्व यथोवाच भगवान् धन्वन्तरिः // 2 // प्रक्षाल्य बिल्वार्कनरेन्द्रतोयैः // 6 // प्रन्थिष्वथामेषु भिषग्विदध्या तिलैः सपञ्चाङ्गलपत्रमित्रैः च्छोफक्रियां विस्तरशो विधिज्ञः॥ . संशोधयेत् सैन्धवसंप्रयुक्तैः॥ रक्षेद्बलं चापि नरस्य नित्यं शुद्धं वणं वाऽप्युपरोपयेत्तु तद्रक्षितं व्याधिबलं निहन्ति // 3 // तैलेन रानासरलान्वितेन // 7 // विडङ्गयष्टीमधुकरमृताभिः प्रन्थिष्वित्यादि / शोफक्रियामपतर्पणादिकां विरेचनान्ताम्।। सिद्धेन वा क्षीरसमन्वितेन // विस्तरशो भूयिष्ठम् // 1-3 // इदानीं वातादिजनितप्रन्थिविशेषेण प्रलेपाहीनाह-हिले. तैलं पिबेत् सर्पिरयो द्वयं वा त्यादि / रोहिणी कटुका / अमृता गुडूची। कृष्णगन्धा शोभादत्त्वा वसां वा त्रिवृतं विद्ध्यात्॥ अनकः, शमीत्यपरे / गोजी गोजिड़िका, शाखोटक इत्यन्ये / अपेहिवातादशमूलसिद्ध तालपत्री मुसली / खेदेत्यादि / प्रसिद्धा लेपा मिश्रकोका मातु.. वैद्यश्चतुःनेहमथो द्वयं वा // 4 // लुजयादयः। विदार्येत्यादि। नरेन्द्रः किरमालकः / तोयशब्दोऽत्र इदानीमामे ग्रन्थी विस्रावणशोधनयोः स्नेहनाजस्नेहं निर्दि- क्वाथे वर्तते / पश्चाङ्गुल एरण्डः / अन्ये 'बिल्वार्कगणादितोयैः' शन्नाह-तैलमित्यादि / तैलं पिबेत् , सपिर्वा पिबेत् . अथवा वयं इति पठन्ति; तत्र बिल्वादिगणः, अकोदिगणव, तयोःकाथेतैलसर्पिषी पिबेत् / वसातैलसर्पिषा च साध्यत्वात् त्रिवृतं विद- रित्यर्थः / शुद्धमित्यादि / सरला त्रिवृत्, केचित् सरलं शालतध्यात्; त्रिभिस्तैलसर्विसाभिर्वतो व्याप्तः मेहसंयोगस्त्रिवृत- | रुमाहुः, तयोचूर्णान्वितेन तैलेन रोपयेत् , तथा चतुर्गुणगोक्षीसंज्ञः स्यात्, तं विदध्यात् कुर्यात् : 'वैद्यो प्रन्थिरोगिणः | रसमन्वितेन तेलेन विडङ्गादिभिः कल्कीकृतैः सिद्धेन वा रोपपानाय' इति शेषः; अथवा चतुःस्नेहं घृततैलवसामज्जासंयो- | येत् // 5-7 // गजं; द्वयं वा पिबेत् , द्वयमिति तैलसर्पिषी, तैलबसे, तैलम- जलौकसः पित्तकृते हितास्तु ज्जानौ, घृतवसे, घृतमजानौ, वसामज्जानौ चेति एवंप्रकार द्वयं, क्षीरोदकाभ्यां परिषेचनं च // 8 // चतुःस्नेहं वा एकीभूतं पिबेत् / किंभूतं पिबेत् ? अपेहिवाताद- काकोलिवर्गस्य च शीतलानि शमूलसिद्धमिति अपेहिवाता प्रसारिणी / तत्राद्यं तैलं सर्पियं पिबेत् कषायाणि सशर्कराणि // १'शोफक्रियायां विहित' इति पा०। १"यशम्देन" इति पा० /