SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ अध्यायः 17] सुश्रुतसंहिता / 469 एज्वेव मूत्रसहितेषु विधाय तैलं संस्कृतम् / 'कन्देषु चामरवरायुधसाह्वयेषु' इत्यत्र अमरवर तत् साधितं गतिमपोहति सप्तरात्रात् // इन्द्रस्तस्यायुधं वनं तेन समान आह्वयः संज्ञा येषां ते अमरवपिण्डीतकस्य तु वराहविभावितस्य | रायुधसाढया वज्रकन्दास्तेषु। चकारात् 'तैलं कृतम्' इत्यनुवर्तते। मूलेषु कन्दशकलेषु च सौवहेषु // 40 // | भल्लातकेत्यादि मार्कवरसेन भृङ्गराजरसेन // 34-41 ॥तैलं कृतं गतिमपोहति शीघ्रमेतत् स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं कन्देषु चामरवरायुधसाह्वयेषु // पीतां घृतं परिणतेऽहनि वामयेत्तु // 42 // भल्लातकार्कमरिचैलवणोत्तमेन निम्बोदकेन मधुमागधिकायुतेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च // 41 // वान्तागतेऽहनि च मुद्रसाशना स्यात् // स्थान्मार्कवस्य च रसेन निहन्ति तैलं एवं व्यहं चतुरहं षडह वमेद्वा नाडी कफानिलकृतामपची व्रणांश्च // सर्पिः पिबेत्रिफलयासह संयुतं वा // 43 // ततः पर, सर्वनाहीनां सामान्यविधिमाह-या इत्यादि / भार्गी वचामतिविषां सुरदार पाठां मिश्रकोकातीतावेक्षणेन द्विव्रणीयेऽभिहिता 'अन्तःशल्यानणुमु- मुस्तादिकं मधुरसां कटुरोहिणी च // खान्' (चि. अ.१) इत्यादिवाक्ये वर्त्यः शोधनाः प्रयोज्याः / धात्री पिबेत्तु पयसः परिशोधनार्थइहापि वति निर्दिशन्नाह-घोण्टेत्यादि / घोण्टाफलं बदरीफलं, मारग्वधादिषु वरं मधुना कषायम् // 44 // तस्य खक् वल्कलम् / लवणानि सैन्धवादीनि / अलवणा काक- सामान्यमेतदुपदिष्टमतो विशेषामर्दनिका, तस्या इदं पत्रमालवणम् / बिभीतकेत्यादि शलिनी | होषान् पयोनिपतितान् शमयेद्यथास्वम्॥ . यवतिका / बिभीतकाम्रास्थ्यादीनां दाहेन मस्यः क्षारा इत्यर्थः / स्तन्य इत्यादि / स्तन्ये दोषैर्विकृति गते परिगते / परिणतेवाराहिकन्दो गृष्टिकाकन्दः। तथेत्यादि तेनैव प्रकारेण गोमांसस्यापि मसी कोष्टाश्रितासु नाडीषु हिताय आदरेण प्रतिपादयन्ति।। ऽहनि सायंकाले, पीतां घृतं संशमनमेव घृतं पीतवतीं, पीकृतमित्यादि पक्कमधुसैन्धववर्तिरपि नाडीहरा / दुष्टे | एतच्च प्रतप्तकनकनिकरपीतलोहिते सवितरि स्नेहपान कल्पस्यास्यादि ।-दुष्टवणे यद्विहितं च तैलमिति सर्वत्रणे "द्रवन्ती पवादः / सामान्योक्कमपि कफनद्रव्यसंस्कृतं घृतम् / जेजटादचिरबिल्वं" इत्यादिना वर्गेण “यथोपपत्ति कर्तव्यं तैलमेतेषु यस्तु परिणते निष्पन्ने स्नेहफले सति स्निग्धामित्यर्थः, अहनि तस्मिन्नेव दिवसे / तन्नेच्छति गयी, सामान्यवाक्येनैव स्निग्धाय शोधनम्" (चि. अ. 2) इत्यभिहितम् / धत्तूरजमित्यादि वमनस्य विहितत्वात् / खेदस्य पूर्वकर्मवात् खिन्ना, निम्बोदकेन धत्तर बीजम् / मदोत्पादकाः कोद्रवा मदनकोद्रवाः; अन्ये | निम्बक्काथेन वामयेत् / वान्तागतेऽहनि च मुद्गरसाशना स्यात् तु व्याख्यानयन्ति-मदन कोद्रवज बीजं चेति / कोशातकी देवदाली / शुकनसा चर्मकारवटः / मृगभोजिनी इन्द्रवारुणी। नतु वमनदिवसे भोजयेदित्यर्थः / तत्र प्रथमवमनेन कफस्य अकोटबीजपुष्पयुक्तैः कृतं चूर्ण गतिषु देयम् / लाक्षोदकाहृत निःशेषमनपहृतवादशुद्धदेहां स्नेहखेदावन्तराऽन्तरा सेवयिला मलासु लाक्षादिगणकाथप्रक्षालनेन आसमन्तात् हृतमलासु, षडहं वा चतुरहं त्र्यहं वा यावद्विशुद्धिरिति, शुद्धदेहायास्तु पुन. दोषापनयनाच्छुद्धाखित्यर्थः; अन्ये तु लाक्षोदकप्रक्षालनेन भेद र्वमनं त्याज्यम् , अन्यथा ग्लानिः स्तन्यक्षयश्च / तस्माच्छुद्ध देहा वातपित्तानुबन्धे स्नेहपाकपरिभाषया त्रिफलासिद्धं सर्पिः नपीडनाभ्यां च हृतमलासु गतिषु, धतूरमदनकोद्रवादिचूर्ण पिबेदेवेति वाशब्दाब्यवस्थितार्थाल्लभ्यते / संशोधनमभिधाय विकृत्यालोज्य लाक्षोदकेनैव प्रयोज्यमिति संबन्धं कथयन्ति / संशमनमाह-भागीमित्यादि / मुस्तादिकं द्रव्यसंग्रहणीयोक्तम् / चूर्णीकृतैरित्यादि / एभिरेव धत्तूरकादिभिश्चूर्णीकृतैर्मिश्रीकृत्य मधुरसा मूर्वा 'चोरस्नायुः' इति लोके / भार्यादिभिः सह तैलं प्रयुक्तमचिरेण गतिं निहन्तीति जेजटः, गयी मुस्तादेर्गणस्य कषायपानं वर श्रेष्ठम् / पयोनिपतितान् स्तन्यतु, 'तैलं कृतं गतिमपोहति शीघ्रमेव' इति पठिखा कृतग्रहणा निपतितान् / शमयेद्यथाखमिति यस्य यदात्मकं प्रत्यनीक तैलं सामान्यपाकपरिभाषया कृतं साधितं गतिमपोहतीति तेन शमयेदिति // 42-44 ॥व्याख्याति / एष्वित्यादि।-एष्वेव धत्तूरकादिबीजादिष्वित्यर्थः / पिण्डीतकस्येत्यादि / वराहपिण्डीतकमूलसुवहकादिशकलेषु रोग स्तनोत्थितमवेक्ष्य भिषग्विदध्यावज्रकन्देषु च स्नेहपाकसामान्यपरिभाषया सिद्धं तैलं नाडीहरम् / द्यद्विद्रधावभिहितं बहुशो विधानम् // 45 // विस्तरमाह-पिण्डीतकस्त्रिविधः कृष्णपुष्पः, श्वेतपुष्पः, पीतपु- संपच्यमानमपि तं तु विनोपनाहैः पश्च तेष्वत्र वराहवर्णपुष्पैर्विभाव्यत इति वराहविभावितः कृष्ण- संभोजनेन खलु पाचयितुं यतेत // पुष्पो ग्राह्यः; सुवहा गन्धनाकुली नापिणीति लोके, गोधापदीत्य- शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः परे, कन्दालीत्यन्ये, तस्याः कन्दशकलेषु कन्दखण्डेषु; कृतं सर्व प्रकोथमुपयात्यवदीयते च // 46 // 1 कङ्कमर्द निका' इति पा० / 2 क्षार' इति पा०। १'निशाया' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy