SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 166 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं यवकोलकुलत्थानां यूषैर्भुजीत मानवः॥ तेषां सर्वेषामेव सामान्यचिकित्सितसूत्रं निर्दिशन्नाहप्रातःप्रातश्च सेवेत मात्रया तैल्वकं घृतम् // 37 // साध्येष्वित्यादि / तत्पथ्यगणैर्यथाक्रमं वातपित्तकफजेषु वातादित्रिवृतादिगणक्वाथसिद्धं वाऽप्युपशान्तये॥ / दोषहरगणैः // 3 // पक्कमित्यादि / सुरासवयोः प्रत्येकं निष्पादितयोरेकीकृत्य | मुस्ताशताहासुरदारकुष्ठपुनः सन्धानं मैरेयः, अम्लं काजिकं, सुरा पिष्टमयी, द्रवप्रधान वाराहिकुस्तुम्बुरुकृष्णगन्धाः॥ भासवः / विम्वित्यादि / अत्र संस्कार्य एव सिद्धार्थप्रक्षेपः / वातात्मके चोष्णगणाःप्रयोज्याः मात्रया अल्पश इत्यर्थः / तैल्वकं घृतं वातव्याधौ पठितम् / सेकेषु लेपेषु तथा शूतेषु // 4 // त्रिवृतेत्यादि सिद्धं सपिरित्यनुवर्तते // 35-37 // यत् पञ्चमूलं खलु कण्टकाख्यनोपगच्छेद्यथापाकं प्रयतेत तथा भिषक // 38 // मल्पं महच्चाप्यथ वल्लिजं च॥ तञ्चोपयोज्यं भिषजा प्रदेहे पर्यागते विद्रधौ तु सिद्धिर्नेकान्तिकी स्मृता॥ | सेके घृते चापि तथैव तैले // 5 // प्रयतेत प्रयत्नं कुर्वीत / पर्यागते परिपाकमागते न | मुस्तेत्यादि / कृष्णगन्धा शोभाजनकः, शमीत्यपरे / उष्णसिद्धिः // 38 // गणा भद्रदार्वादयः पिप्पल्यादयश्च / यदित्यादि तृणाख्यं प्रत्याख्याय तु कुर्वीत मजजाते तु विद्रधौ // 39 // पञ्चमूलमपहाय शेषाणि चत्वारि पञ्चमूलानि प्राह्याणि // 4 // 5 // नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचनम् // कसेरुश्टनाटकपद्मगुन्द्राः विद्ध्युक्तां क्रियां कुर्यात् पक्के वाऽस्थि तु भेदयेत्४० सशैवलाः सोत्पलकर्दमाश्च // निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम् // वस्त्रान्तराः पित्तकृते विस धावेत्तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् // 41 // लेपा विधेयाः सघृताः सुशीताः॥६॥ यदि मजपरिस्रावो न निवर्तेत देहिनः॥ हीवेरलामजकचन्दनानि कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् 42 स्रोतोजमुक्तामणिगैरिकाश्च // प्रियङ्गधातकीरोधकट्फलं तिनिसैन्धवम् // क्षीरेण पिष्टाः सघृताः सुशीता एतैस्तैलं विपक्तव्यं विद्रधिव्रणरोपणम् // 43 // लेपाःप्रयोज्यास्तनवः सुखाय // 7 // इति सुश्रुतसंहितायां चिकित्सास्थाने विद्रधि- प्रपौण्डरीकं मधुकं पयस्या चिकित्सितं नाम षोडशोऽध्यायः॥ 16 // __ मञ्जिष्ठिका पद्मकचन्दने च // सुगन्धिका चेति सुखाय लेपः पर मज्जविधौ प्रत्याख्याय तु कुर्वीतेति 'चिकित्साम्' पैत्ते विसभिषजा प्रयोज्यः॥८॥ इत्यध्याहारः। कां चिकित्सां कुर्वीतेत्याशयाह-नेहखेदोपप' मानामित्यादि / तिनिः तिनिसः, एकदेशेनापि समुदायो बुध्यते; न्यग्रोधवर्गः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य // यथा-सत्या सत्यभामा, भीमो भीमसेन इति // 39-43 // शीतैः पयोभिश्च मधूदकैश्च इति श्रीडल्ह(क)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- __सशर्करैरिक्षुरसैश्च सेकान् // 9 // व्याख्यायां चिकित्सास्थाने षोडशोऽध्यायः // 16 // पित्तविसर्पचिकित्सितमाह-कसेर्वित्यादि / शाटकं जलमध्ये त्रिकण्टकम् / गुन्द्रा पहरकभेदः / 'सशैवलाः शैवालयुक्ता सप्तदशोऽध्यायः। इत्यर्थः / कर्दमः पङ्क इत्यर्थः। वस्त्रान्तरा वस्त्रेणान्तरीकृताः, अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्या ते हि सुखेनापनेतुं शक्यन्ते। हीवेरेत्यादि ह्रीवेरः वालकम् / लामज्जक उशीरमूलम् / स्रोतोजं सौवीराजनम् / तनवः ख्यास्यामः॥१॥ अच्छाः / सुखायेति तनुखानोष्माणमन्तः प्रवेशयतीत्यर्थः / यथोवाच भगवान् धन्वन्तरिः॥२॥ श्रीवाग्भट आह-"क्षणशुष्कर्धनो लेपश्चन्दनस्यापि साध्या विसस्त्रिय आदितो ये दाहकृत् / खग्गतस्योष्मणो रोधाच्छीतकृचान्यथाऽगुरोः"न सन्निपातक्षतजी हि साध्यौ // इति / प्रपौण्डरीकमित्यादि पयस्या क्षीरविदारी; जेजटाचा. साध्या इत्यादि / साध्यासाध्यविभागकरणं पुनश्चिकित्सित-र्यस्त अर्कपुष्पीमाह / सुगन्धिका उत्पलसारिवा / न्यग्रोधेत्यादि / प्रक्रमात् // 1 // 2 // मधूदकं मधुमिश्रमुदकम् // 6-9 // साध्येषु तत्पथ्यगणैर्विदध्या 1 'घृतेषु' इति पा० / २'उशीरमेदः' इति पा० / घृतानि सेकांश्च तथोपदेहान् // 3 // ३४क्ष्णपिष्टो घनो' इति पा० / 4 'क्षीरकाकोली' इति पा०
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy