SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ अध्यायः 16] सुश्रुतसंहिता। 465 पैत्तिकमित्यादि / प्रदियात् लिम्पेत् / पयस्या क्षीरकाकोली, एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम् // जेजटाचार्यस्वर्कपुष्पीमाह / पाक्यैः क्वयितकषायैः / कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् // 30 // शीतकषायलक्षणमाह "द्रव्यमापोथितं सम्यगत्युष्णोदकसंस्थि- पानालेपनभोज्येषु मधुशिग्रुद्रुमोऽपि वा // तम् / रात्रिपर्युषितं शीतकषायं फाणितं (?) विदुः” इति / दत्तावापो यथादोषमपक्कं हन्ति विद्रधिम् // 31 // जीवनीयैः काकोल्यादिभिः सिद्धानि जीवनीयघृतानि / सेचयेत् | तोयधान्याम्लमूत्रैस्तु पेयो वाऽपि सुरादिभिः॥ परिषेचयेत् / दाहवेदनोपशमार्थ विरेचनमाह-त्रिवृदित्यादि / यथादोषगणक्वाथैः पिबेद्वाऽपि शिलाजतु // 32 // क्षीरवृक्षेत्यादि क्षीरवृक्षा न्यग्रोधोदुम्बराश्वत्थप्लक्षगर्दभाण्डाः। प्रधानं गुग्गुलं चापि शुण्ठी च सुरदार च // औदकानि कमलकुमुदकल्हारप्रभृतीनि / कृतं सर्पिः संस्कृतं स्नेहोपनाहौ कुर्याच सदा चाप्यनुलोमनम् // 33 // सर्पिः / क्षीरेत्यादि क्षीरशुक्ला क्षीरविदारी / समगा मैजिष्ठा, ___ इष्टकेल्यादि / पांशु लिः / गोमूत्रेण द्रवस्खेदः / कषायेवराहकान्तेत्यपरे / न्यग्रोधादिव्यसंग्रहणीये पठितः; प्रवालाः त्यादि / बनीयात् कीर्तितं यथेति “घनेन वाससा श्लैष्मिकं पल्लवाः // 10-15 // गाढस्थाने गाढतरम्" (सू. अ. 18) इति / कुलत्थिका चक्षुष्या। नक्तमालस्य पत्राणि तरुणानि फलानि च // 16 // | इदानीं रक्तागन्तुनिमित्तयोरवसरः; अनयोरुत्तरयोर्वरुणादेरूष. सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा // कादेश्च (1); तत्र वरुणादेः कषायः, ऊषकादेः कल्कः, तेषां लवद्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी // 17 // णत्वेन कषायकल्पनाया दुःशकत्वात् / त्रिवृदादीनामपि कृतेन प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च // कषायेण तदेव सपिरिति चकारात् / प्रातः प्रातरिति वीप्सयेदं मञ्जिष्ठाचन्दनीशीरमुत्पलं सारिवे त्रिवृत् // 18 // ज्ञापयति-अभ्यासेन निषेवितं सपिविंदधिं हन्तीति / वरुणादिएतेषां कार्षिकै गैघृतप्रस्थं विपाचयेत् // गणकाथमित्याधुपचारोऽभ्यन्तरे, बाह्य तु विधावमर्मजाते दृष्टवणप्रशमनं नाडीव्रणविशोधनम् // 19 // पाचनपाटनशोधनाद्युपचारः करणीय इति / एभिरित्यादि।सद्यश्छिन्नवणानां च कराद्यमिदं शुभम् // एभिरेव गणैर्वरुणादिवैरेचनिकैः; अत्रापि वरुणादिवैरेचनिको दुष्टवणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः॥२०॥ | कषायतया प्रयोज्यौ, ऊषकादिश्च कल्कतया / पानेत्यादि / नाड्यो गम्भीरिका याश्च सद्यरिछनास्तथैव च // खभावत एवामविद्रधिप्रत्यनीको मधुशिग्रुः, कषायपानादिषु अग्निक्षारकृताश्चैव ये व्रणा दारुणा अपि // 21 // | तस्य तु दोषस्य प्रत्यनीकत्वार्थ दोषानतिक्रमेण व्रणहितवातपिकरणाद्येन हविषा प्रशाम्यन्ति न संशयः॥ त्तकफहरद्रव्यप्रक्षेपः / तोयेत्यादि / -तोयादिभिः सुरान्तैर्यथा दोषं स एव मधुशिग्रुरिति; तत्र तोयेन पित्तविद्रधौ, धान्यानक्तमालस्येत्यादि / तरुणानि तत्कालोत्पन्नानि, आमानी म्लेन वातविद्रधी, मूत्रेण कफविद्रधौ, अविदग्धे पुना रक्ते त्यर्थः / सुमना जाती। निचुलो वेतसः / केचिदेनमनाएं वदन्ति, | सुरादिभिर्नान्यत्र / यथेत्यादि / यथादोषगणक्वाथैरिति वातातभेच्छति गयी, तस्मान्मयाऽप्यङ्गीकृतः // 16-21 // दिप्रत्यनीकैरित्यर्थः / प्रधानं गुग्गुलं महिषास्यमित्यर्थः, प्रधानं इष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः // 22 // मेदोहरत्वाद्विदधौ श्रेष्ठमित्यन्ये / तत्र गुग्गुलुकल्पेन वातिके मूत्रैरुष्णैश्च सततं खेदयेच्लेष्मविद्रधिम् // देवदारु, श्लैष्मिके शुण्ठीति / स्नेहोपनाहानुलोमनादीनि बाह्यकषायपानैर्षमनैरालेपैरुपनाहनः // 23 // वातपित्तकफविद्रधिविषयाणि प्रागुक्तान्यभ्यन्तरेऽपि विधी हरेघोषानभीक्ष्णं चाप्यलाब्वाऽस्क तथैव च॥ यथादोषं विभज्य योज्यानि // 22-33 // आरग्वधकषायेण पक्कं चापाट्य धावयेत् // 24 // यथोहिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक् // हरिद्रात्रिवृताशकुतिलैर्मधुसमायुतैः॥ रक्तपित्तानिलोत्थेषु केचिद्वाही वदन्ति तु // 34 // पूरयित्वा वणं सम्यग्बध्नीयात् कीर्तितं यथा // 25 // अन्तर्विधौ दूष्यशोणितस्य गम्भीरानुगतवात्तत्र सिराव्यधततः कुलस्थिकादन्तीत्रिवृच्छयामार्कतिल्वकैः॥ मुद्दिशन्नाह-यथेत्यादि / -यथोद्दिष्टामिति “वामपार्श्वे कक्षाकुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम् // 26 // स्तनयोरन्तरेऽन्तर्विद्धौ पार्श्वशूले च' (शा. अ. 8) इति / पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः॥ तेन कक्षान्तराश्रयदेशस्याधः स्तनयोरुपरिष्टात् पार्श्वविशेषे विद्ध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः // 27 // कफविद्रधौ / रक्तपित्तानिलोत्थेषु बाहौ केचिदाहुः; बाहौ वरुणादिगणक्वाथमपक्केऽभ्यन्तरोत्थिते // बाहुमध्ये कूर्परे, तेन स्थानान्तराश्रयमेकीयमतम् // 34 // ऊषकादिप्रतीवापं पिबेत् सुखकरं नरः // 28 // अनयोर्वर्गयोः सिद्धं सर्पिरेचनेन च // पक्कं वा बहिरुनद्धं भित्त्वा व्रणवदाचरेत् // अचिराद्विद्रधि हन्ति प्रातः प्रातर्निषेवितम् // 29 // | नुतेषूर्वमधो वाऽपि मैरेयाम्लसुरासवैः // 35 // पेयो वरुणकादिस्तु मधुशिग्रुद्रुमोऽपि वा // 1 'मजलिकारिका' इति पा० / 2 'प्रणश्यन्ति' इति पा० शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम् // 36 // सु० सं० 59
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy