SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ 464 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं वा' इत्यत्र केचिदाचार्या अस्मिन् तैले क्षीरशुक्लकं पठन्ति, क्षीर- | उक्ता विद्धयः षड्ये तेष्वसाध्यस्तु सर्वजः॥ शुक्लकं क्षीरविदारी।स्वनुगुप्ते निरुपद्रवस्थाने / अधीमन्थः अक्षि- शेषेष्वामेषु कर्तव्या त्वरितं शोफवत क्रिया // 3 // रोगोऽभिष्यन्दपूर्वकः / षण्मासोपयोगात् कोशमप्राप्तामन्त्रवृद्धि षड्ग्रहणं द्वन्द्वजविधिनिषेधार्थम् / पुनरसाध्यकीर्तनं चिकिहन्ति, कोशप्राप्तां पुनरत्रवृद्धिमसाध्यामाहुः // 28-39 // - साप्रक्रमवात्तदुपक्रमनिषेधार्थम् / शेषेषु पञ्चसु शोफवत् बलाकषायपीतेभ्यस्तिलेभ्यो वाऽप्यनेकशः। क्रियेति सा पुनरपतर्पणाद्या विरेचनान्तैकादशविधा // 1-3 // तैलमुत्पाद्य तत्काथशतपाकं कृतं शुभम् // 40 // / | वातघ्नमूलकल्कैस्तु घृततैलवसायुतैः // निवाते निभृतागारे प्रयुञ्जीत यथाबलम् // सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्धौ // 4 // जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात् षष्टिकौदनम्४१ सानूपौदकमांसस्तु काकोल्यादिः सतर्पणः॥ अनेन विधिना द्रोणमुपयुज्यानमीरितम् // स्नेहाम्ल सिद्धो लवणः प्रयोज्यश्चोपनाहने // 5 // भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः॥४२॥ | वेशवारैः सकृशरैः पयोभिः पायसैस्तथा // सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत् // | स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम् // 6 // शतं शतं तथोत्कर्षो द्रोणे द्रोणे प्रकीर्तितः॥४३॥ स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि // ___ बलातैलानन्तरं बलासंस्कारेण शतपाकविधानमाह-बले. तंपाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत्॥७॥ त्यादि / पीतेभ्यो भावितेभ्यः सप्तकृत्वः / तिलतुल्यबलामूलाष्ट- पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः॥ गुणसलिलाष्टांशशेषितकषायभावितानां तिलानां तेलमादाय तैलैर्भद्रादिमधुकसंयुक्तैः प्रतिपूरयेत् // 8 // तत्त्वार्थ बलाक्वाथं सामान्यक्काथपरिभाषार्थकृतक्वाथेन चतुर्गुणेन वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च // शतशः पचेत् / तत् क्वाथं तत्कल्कमेव वेत्येके; पूर्वबलातैल- पृथपादिसिद्धेन त्रैवृतेन च रोपयेत् // 9 // समुद्दिष्टैर्मधुरादिकल्कैरेवेत्यन्ये // 40-43 // वातघ्नेत्यादि / वातघ्नानि भद्रदादीनि, अन्ये तु वातनः बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु // शोभाजनकः / 'मुरङ्गीमूलकल्कैः' इत्यन्ये पठन्ति; मुरजी शोभा.. सैरेयके वीरतरौ शतावर्या त्रिकण्टके॥४४॥ जनकः / सानूपेत्यादि अयं साल्वणप्रकारः / आनूपा महिषातैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान् // दयः, औदकाः कोशस्थादयः, तर्पयतीति तर्पणं, वातपित्तहरा उक्तबलातेलद्वयकल्पेन संक्षेपार्थ द्रव्यान्तरेष्वतिदेशमुद्दिश- विदारिगन्धादयः, स्नेहाः सर्व एव, अम्लानि च / लवणैः नाह-बलेत्यादि / आदित्यपर्णी सूर्यावर्तः / वीरतरुः संस्कृतो लवणः / वेशवारैरित्यादि / वेशवारः संस्कृतमांसखनामप्रसिद्धः, अर्जुन इत्येके, कोकिलाक्ष इत्यपरे / अति. विशेषः / कृशरा तिलतण्डुलमाषकृता यवागू / क्षीरसिद्धास्त. बलादितैलेषु च बलातैलोककल्कप्रक्षेपः; अथवाऽतिबला- ण्डुलाः पायसः / लवणोत्तरैरिति लवणप्रमुखैस्तैलैरित्यर्थः / दीनामेव क्वाथकल्काभ्यां तैलानि पक्कव्यानीति // 44 // - भद्रादि भद्रदाादि / वैरेचनिकेत्यादि / वैरेचनिकयुक्तेनेति नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत् // 45 // | चूर्णीकृतत्रिदादिमिश्रेण; गयी तु वैरेचनिकयुक्तेन सिद्धेनेति व्याख्यानयति / त्रैवृतेन स्नेहेन / तैलघृतस्नेहानि पृथपर्य्यादीनि शतपाकं ततस्तेन तिलतैलं पचेद्भिषक् // रोपणघृतसाधने मिश्रकोक्तानि // 4-9 // . बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत् // 46 // सर्वेषामेव जानीयादुपयोग चिकित्सकः॥ पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः॥ बलातैलवदेतेषां गुणांश्चैव विशेषतः // 47 // प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः // 10 // इति सुश्रुतसंहितायां चिकित्सास्थाने मूढगर्भ पाक्यैः शीतकषायैर्वा क्षीरैरिक्षुरसैस्तथा // जीवनीयवृतैर्वाऽपि सेचयेच्छर्करायुतैः // 11 // चिकित्सितं नाम पञ्चदशोऽध्यायः // 15 // | त्रिवृद्धरीतकीनां च चूर्ण लिह्यान्मधुवम् // नीलोत्पलमित्यादि / वरी शतावरी // 45-47 // | जलौकोभिर्हरेञ्चासृक् पक्कं चापाट्य बुद्धिमान् // 12 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- क्षीरवृक्षकषायेण प्रक्षाल्यौदकजेन वा // व्याख्यायो चिकित्सास्थाने पञ्चदशोऽध्यायः // 15 // | तिलैः सयष्टीमधुकैः सक्षौद्रैः सर्पिषा युतैः // 13 // उपदिा प्रतनुना वाससा वेष्टयेद्रणम् // षोडशोऽध्यायः। प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः // 14 // सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम् // अथातो विद्रधीनां चिकित्सितं व्याख्यास्यामः॥१॥ | क्षीरशुक्लापृथकपर्णीसमकारोधचन्दनः // 15 // यथोवाच भगवान् धन्वन्तरिः॥२॥ न्यग्रोधादिप्रवालेषु तेषां वश्वथवा कृतम् // 1 'तत्कायशतपातं शतं' इति पा० / 'बद्धिमान' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy