________________ अध्यायः 15] सुश्रुतसंहिता। धुनुयाच मुहुर्नारी पीडयेद्वाऽसपिण्डिकाम् // व्यवस्थितविकल्पा ह्येते देशप्रकृतिसात्म्यापेक्षया / कृष्णा तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक // 18 // पिप्पली, तन्मूलं पिप्पलीमूलं, दीप्य कः अजमोदा / प्रसवकाल एवं निहतशल्यां तु सिदुष्णेन वारिणा॥ एव जातमूढगर्भायाः कृतकर्मणाऽपहृतापरायाः पार्श्वयोनिशूलकाततोऽभ्यक्तशरीराया योनौं स्नेहं निधापयेत् // 19 // ठिन्यशान्त्यर्थ रक्तक्लेदादिदोषप्रसेकार्थ च तैलाक्तयोनेस्तैलेन एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति // कृष्णादिपानम् ; अकालमूढगर्भायास्तु लजितायाः पुनरन्नकाले उद्दालकादीनामन्नानामस्नेहलवणाभिर्यवागूभिरुपचारो यावन्तो . मृते तु गर्भ शस्त्रावचरणं निर्दिशन्नाह-तत इति / मासा गर्भस्य तावन्त्येवाहानि; अनन्तरमासे तु स्नेहादिविधानममण्डलाप्रेणाङ्गुलीशस्त्रेणेति अन्तर्मुखसंज्ञितेन कृशतरशशधर-. कालमूढगर्भाया अपि पूर्ववत् / शाकः कर्कशपत्रवृक्षः, कानुकारिणाऽर्धद्वयसंहितमध्यकीलितेन मध्यमाङ्गुल्यअष्टप्रविष्ट 'सागवन' इति लोके / त्रिरात्रमित्यादि।-एवं त्रिरात्रं कृष्णालोहकटकनियमितेन, अन्ये पुनरेकावयंवेन मध्यमाङ्गुलीप्रविष्ट दिचूर्णपानेन शाकलगादिचूर्णपानेन वाऽऽहृतकोष्ठरक्तक्लेदादिलोहकण्टकेनेत्याहुः / तद्धि शस्त्रमन्तद्वारं हस्तान्तर्गतं योनौ दोषायाः सप्ताहं हस्खमात्रया स्नेहपानम् / तेन विशुद्धवाताशयाया सुप्रदेशप्रवेशितमपि सुखच्छेदकरं गर्भिणी न हिनस्ति / शकुना दशाहादूर्व स्निग्धपथ्याल्पभोजनम् / तत्र निलं बाह्यावपि खेदा. आकुश्चिताकारेण बडिशविशेषेण सम्यग्गृहीतं हृदये को वाऽप भ्यशाववश्यं कायौँ, तत्र द्वितीयदशाहे वातहरसिद्धं पयो वक्ष्यहरेत् / शिरसः पुनरवैगुण्येन निर्गतशिरसो विपुलांसदेशसक्तस्य माणं, तृतीये मांसरसः / ककुभः सुगन्धिमूलो विटपः / आचविधिमुपदिशनाह-अभिन्नशिरसमिति; कूटे गण्डे, वा समृह्य मनस्नानादौ षडजकल्पनाकल्पितशिरीषककुभसलिलम् / उपशकुनाऽपहरणम् / मृतस्यामातोदरस्य क्रमागतमुदरसङ्ग निर्दि-| द्रवा इति उपद्रवा वातरोगज्वराद्याः / वातहरैः शतपुष्पादिभिः / शन्नाह-दृतिमिवेत्यादि।-दृतिः पानीयपूर्णखल्ली। जघनसक्त. यथायोगमिति सात्म्याद्यपक्षयेति भावः // 20-27 ॥स्येत्यादि।-जघनसकं जघनकपालानि विदार्य, अपहृत्यापह- | योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने // 28 // रेत् / एवमुद्दिष्टानामाहरणोपायं निर्दिश्यानुक्तानामपि नानाप्रका-. बलातैलमिदं चास्यै दद्यादनिलवारणम् // राणां निर्दिशति-गर्भस्येत्यादि / मृते तु दोषं निर्दिशन्नाहनोपेक्षेतेत्यादि / सः गर्भः, हि यस्मादर्थे / मण्डलाणेति | बलामूलकषायस्य दशमूलीशुतस्य च // 29 // मण्डलाप्रावचारणमुकमपि वृद्धिपत्रनिषेधोपदेशार्थ पुनरुच्यते / यवकोलकुलत्थानां क्वाथस्य पयसस्तथा // अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः // 30 // अथापतन्तीमित्यादि / अपरां गर्भावरणं जरायुसंज्ञं यं लोका आवलमित्याचक्षते / पूर्ववत् शारीरोक्तविधिना // 12-19 // | पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् // तथाऽगुरुं सर्जरसं सरलं देवदारु च // 31 // कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः॥२०॥ मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् // वचामतिविषां रानां चव्यं संचूर्ण्य पाययेत् // मांसी शैलेयकं पत्रं तगरं सारिवां वचाम् // 32 // स्नेहेन दोषस्यन्दार्थ वेदनोपशमाय च // 21 // | शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् // . क्वाथं चैषां तथा कल्कं चूर्ण वा नेहवर्जितम् // तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा // 33 // शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः // 22 // प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत् // तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक् // बलातैलमिदं ख्यातं सर्ववातविकारनुत् // 34 // त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत् // 23 // यथावलमतो मात्रां सूतिकार्य प्रदापयेत् // पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम् // याच गर्भार्थिनी नारी क्षीणशुक्रश्च यःपुमान् // 35 // शिरीषककुभाभ्यां च तोयमाचमने हितम् // 24 // वातक्षीणे मर्महते मथितेऽभिहते तथा // उपद्रवाश्च येऽन्ये स्युस्तान यथावमुपाचरेत् // भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते // 36 // सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना // 25 // एतदाक्षेपकादीन् वै वातव्याधीनपोहति // स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता॥ हिकां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम् // 37 // पयो वातहरैः सिद्धं दशाहं भोजने हितम् // 26 // षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति // रसं दशाहं शेषे तु यथायोगमुपाचरेत् // | प्रत्यग्रधातुः पुरुषो भवेश्च स्थिरयौवनः // 38 // व्युपद्रवां विशुद्धां च शात्वा च वरवर्णिनीम // 27 // राज्ञामेतद्धि कर्तव्य राजमात्राश्च ये नराः॥ ऊर्ध्व चतुर्यो मासेभ्यो विसृजेत् परिहारतः॥ सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः // 39 // बलामूलक्काथस्य तथा दशमूलक्काथस्य यवकोलकुलत्थानां १हाराणचन्द्रस्तु 'स्वेदयेद्वा सपिण्डिकां' इति पठति, क्वाथस्य पयसश्च प्रत्येकमष्टावष्टौ भागाः, एकः स्नेहात् ; एवं 'सपिण्डिकामपरासन्निहितमांसपिण्डिकासहितामपरामित्यर्थः' इति च | स्नेहाद्वात्रिंशद्गणो द्रवः, स्नेहचतुर्थांशो मेषजकल्कः / मधुरः म्याख्याति / 2 'त्रिरात्रमेवं सप्ताई' इति पा० / | काकोल्यादिगणः / कालानुसारिवा कृष्णसारिवा, 'कालानुसारि रण जरायुसंज्ञं यालकुलस्थानां