SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ अध्यायः 15] सुश्रुतसंहिता। 46. wwwwwwwwwwwww - सन्धाय सर्पिर्मध्वकं निष्कृष्टमन्त्रमङ्गुष्ठाङ्गुलिशलाकादिभिर्यथा- | भवति चात्रस्थानं स्थापयेत् / मूच्छितमन्त्रं तु वीक्ष्य पाणिना बन्धावमो. आस्थापने चैव विरेचने च क्षणानुलोमयेत् / बाह्यवणं रक्तासेचनादिविधिमपेक्ष्य सम्यक् पाने तथाऽऽहारविधिक्रियासु // सीव्येत् / तैलसर्पिर्दोणीवासनमुदरस्य व्रणित्वेनाध्मानक्लेशनिवृ. सर्वोदरिभ्यः कुशलैः प्रयोज्यं त्यर्थम् / पयसा केवलेन वृत्तिरिति यावत् / गुदपिच्छानिवृत्त्या क्षीरं शृतं जाङ्गलजो रसो वा // 19 // सम्यगत्रस्य सन्धानदृढीभावनिश्चयः, अन्यथा खल्वाहारेण इति सुश्रुतसंहितायां चिकित्सास्थाने उदरचितकिटेन वा पिपीलिकामुखदंशसन्धानं मृदु विघटेत सम्यक् कित्सितं नाम चतुर्दशोऽध्यायः॥१४॥ सन्धावपि, तस्मादनुक्रमेणैव पयोजाङ्गलमांसरसभोजनेन कृतकर्मणो जलेनिषेधं तदभावे चोकं द्रवं निर्दिशन्नाहत्रिभागार्धभागवारिणा च प्राकृतभोजनप्राप्तिः / सांशयिक भवतीत्यादि / चकारद्वयकरणेनोदरपाटनादावनुक्तेऽपीति समुचैतत् कर्म, तस्मादापृच्छयेश्वरं प्रत्याख्यायाचरेत् // 17 // चीयते // 19 // देकोदरिणस्तु वातहरतैलाभ्यक्तस्योष्णोदक इति श्रीडल्ह(6)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतखिन्नस्य स्थितस्याप्तैः सुपरिगृहीतस्याकक्षात् परिवे- व्याख्यायां चिकित्सास्थाने चतुर्दशोऽध्यायः॥१४॥ ष्टितस्याधोनामेामतश्चतुरङ्गुलमपहाय रोमराज्या वीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत्, तत्र पञ्चदशोऽध्यायः। प्रवादीनामन्यतमस्य नाडी द्विद्वारा पक्षनाडी वा संयोज्य दोषोदकमवसिञ्चेत्, ततो नाडीमपहृत्य अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः // 1 // यथोवाच भगवान् धन्वन्तरिः॥२॥ तैललवणेनाभ्यज्य वणं बन्धेनोपचरेत्, न चैकस्मि- | नेव दिवसे सर्व दोषोदकमपहरेत् , सहसा ह्यप नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धहते तृष्णाज्वराङ्गमर्दातीसारश्वासकासपाददाहा रणम् ; अत्र हि योनियकृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन, उत्कर्षणापकर्षणस्थानाउत्पद्यरत्नापूर्यते वा भृशतरमुदरमसञ्जातप्राणस्य, | पवर्तनोत्कर्तनभेदनच्छेदनपीडन—करणदारणानि तस्मात्तृतीयचतुर्थपञ्चमषष्ठाष्टमदशमद्वादशषोडश- चैकहस्तेन गर्ने गर्भिणी चाहिंसता, तस्मादधिरात्राणामन्यतममन्तरीकृत्य दोषोदकमल्पाल्पमव- | 1. पतिमापृच्छय परं च यत्नमास्थायोपक्रमेत // 3 // सिञ्चेत्, निःसृते च दोषे गाढतरमाविककौशे- | उत्कर्षणम् अधोगतस्योर्वीकरणम् , अपकर्षणम् ऊर्ध्वगतयचर्मणामन्यतमेन परिवेष्टयेदुदरं, तथा नाध्माप स्याधः कर्षणं, स्थानापवर्तनं स्थानेषु सक्तस्य गर्भशय्यात उत्तायति वायुः, षण्मासांश्च पयसा भोजयेजाङ्गलर.| नस्यावामुखीकरणम् , उद्वर्तनम् अवाङ्मुखस्योत्सानीकरणम् अत्र सेन का ततस्त्रीन्मासान?दकेन पयसा फला- केचित् 'स्थानव्यावर्तन' इति पठन्ति; तत्र स्थान स्थितिः, स्थाने म्लेन जाडलरसेन वा, अवशिष्टं मासत्रयमन्नं लघु गर्भशय्यायां तिर्यगादिस्थितस्योत्तानस्याधोव्यावृत्त्या स्थापनम् / हितं वा सेवेत, एवं संवत्सरणागदा भवति // 18 // ऊर्ध्वस्य कस्यचिदस्य छेदनमुत्कर्वनं, छेदनमिति मृतस्य तु तेषु _षण्मासानित्यादि / मासान् षड्यावलघु हितमन्नं पयसा तेषु स्थानेषु सक्तस्य तस्य तस्याङ्गस्य छेदनं द्वैधीकरणं, गर्भक्षीरेण भोजयेत् / क्षीरेणैवोदककार्य कारयेत्, कफवाताधिकत्वं | कुक्ष्यादेराध्मातस्य विदारणं भेदनं, पीडनं चम्पनं (वलनम् ), ऋजूकरणं वक्रस्य प्राञ्जलीकरणं, दारणं विदारणम् // 1-3 // च वीक्ष्य जागलरसेन भोजयेत्, रसेनैवोदककार्य, तत ऊर्ध्व त्रीन्मासान् अर्बोदकेन पयसा दोषापेक्षया जाङ्गलरसेन वा तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा; लघु हितमनं भोजयेत्, ताभ्यामेवोदककार्य कारयेत् / स्वभावगता अपि त्रयः सङ्गा भवन्ति-शिरस अवशिष्टं च मासत्रयं लघु हितमन्नं भोजयेत् / उदकेनैवोदक- | ण्यासयोर्जघनस्य वा॥४॥ कार्यम् / चरकमतानुसारिणा वाग्भटेन क्षीरेणैव षण्मासान् तत्रेत्यादि / शिरसो वैगुण्यात् वेकलात्, अंसयोर्जघनस्य वृत्तिरभिहिता, नानपानीयाभ्यां; तथा च-'स्यात् क्षीरवृत्तिः च वैगुण्यादित्यनुवर्तते; वैगुण्यं वक्रता / अंसो बाहुशिरः, षण्मासांस्त्रीन् पेयां पयसा पिबेत् / त्रीश्चान्यान् पयसैवाद्यात् | जघनं कटेरप्रभागः // 4 // फलाम्ळेन रसेन वा // अल्पशः स्नेहलवणं जीर्णश्यामाकको- जीवति तु गर्भे सूतिकागर्भनिहरणे प्रयतेत / द्रवम्" (वा. चि. अ. 15) इति // 18 // निहर्तुमशक्ये व्यावनान् मन्त्रानुपश्पृणुयात्। तान् वक्ष्यामः॥५॥ 1 अङ्गुष्ठाङ्गुलिस्पर्शनादिभिः' इति पा०। 2 'प्रभूतभोजन'प्राप्तिः' इति पा० / 3 'उदकोदरिणः' इति पा० / १'जलनिषेधार्थ चोक्तौ दावेतौ निर्दिशनाह' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy