SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 460 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं व्यस्तसमस्तेन पिष्ट्वा चतुर्गुणैरष्टगुणैर्वा विपाच्यम् / अङ्गुष्ठप्रमाणा प्लीहाग्निसङ्गगुल्मोदरोदावर्तश्वयथुपाण्डुरोगकासवर्तयः कर्तव्याः / ताः पुनरधममध्यमोत्तमपुरुषादिबलापेक्षया श्वासप्रतिश्यायोर्ववातविषमज्वरानपहन्ति / म. एकद्वित्रिसंख्योपलक्षिता भक्षयितव्याः / तत्र च गवादिमूत्र-न्दाग्निर्वा हिङ्ग्वादिकं चूर्णमुपयुञ्जीत // 14 // मेवानुपानम् / तासामभ्यासे कालावधिर्मासात्रयश्चत्वारो वा; पिप्पलीत्यादि / केचिदत्र भिषजश्चतुर्गुणं पानीयमाददते; ' फलं तु मेहादिमहाव्याधिहरणं कोष्ठकृमिहरणं च // 11 // तन्न, जेजटेन निषिद्धवात् / अस्मिन् योगे 'कोलकुलत्थपूतीमदनफलमजकुटजजीमूतकेक्ष्वाकुधामार्गवत्रि- | करोहीतकक्वाथं द्विगुणमावाप्य' इति केचित् पठन्ति; तन्न, वृत्रिकटुकसर्षपलवणानि महावृक्षक्षीरमूत्रयोरन्य- | सोऽपि जेजटेन निषिद्धत्वात् // 14 // तरेण पिष्टाऽङ्गष्ठमात्रां वति कृत्वोरिण आनाहे यकहाल्येऽप्येष एव क्रियाविभागः / विशेष तैललवणाभ्यक्तगुदस्यैकां द्वे तिस्रो वा पायौ निदध्यात्, एषाऽऽनाहवर्तिक्रिया वातमत्रपुरीषो- | तस्तु दक्षिणबाही सिराव्यधः // 15 // दावर्तामानानाहेषु विधेया // 12 // | मणिबन्धं सकृन्नाम्य वामाङ्गुष्ठसमीरिताम् // __ अभ्यन्तरवर्तिप्रसङ्गेन फलवति निर्दिशन्नाह-मदनफले- दहेत् सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये // 16 // त्यादि / जीमतको देवदाली, इक्ष्वाकुः कटुतुम्बी, धामार्गवो यकटाल्य इत्यादि / मणिबन्धः पाणिमलं सकत किञ्चि- / महाकोशातकी / 'विपाच्य' इत्यनुवर्तनीयम् / पाके तु मूत्रमे- नामयित्वा वामाङ्गुष्ठं प्रति सम्यगीरितां गतां सिरां, शरः वानुवर्तनीयम्। पायौ गुदे / न केवलं उदरानाहे वातमूत्रपुरीषो- प्रसिद्धः, तमग्निवर्ण कृला दहेत् // 15 // 16 // दावर्तामानानाहेषु विधेयेति / 'क्षारमूत्रयोरन्यतरेण' इत्यन्ये पठन्ति तत्र क्षारः क्षारोदकं पेषणवचनात् // 12 // बद्धगुदे परिस्राविणि च स्निग्धविन्नस्याभ्यक्त स्याधो नामेामतश्चतुरङ्गलमपहाय रोमराज्या प्लीहोदरिणः स्निग्धखिन्नस्य दना भुक्तवतो उदरं पाटयित्वा चतुरङ्गालप्रमाणमन्त्राणि निष्कृष्य' वामबाही कूपराभ्यन्तरतः सिरां विध्येत्, विमर्द निरीक्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानं बालं येच पाणिना प्लीहानं रुधिरस्यन्दनार्थ; ततः संशु.. द्धदेहं समुद्रशुक्तिकाक्षारं पयसा पाययेत, हिङ्गुसौ वाऽपोह्य मलजातं वा ततो मधुसर्पिामभ्यज्या त्राणि यथास्थानं स्थापयित्वा बाह्यं वणमुदरस्य वर्चिके वा क्षीरेण, स्रुतेन पलाशक्षारेण वा यव सीव्येत / परिस्राविण्यप्येवमेव शल्यमुद्धत्यान्त्रक्षारं, किंशुकक्षारोदकेन वा बहुशः सुतेन यवक्षारं, स्रावान् संशोध्य, तच्छिद्रमानं समाधाय कालपिपारिजातकेचरकापामार्गक्षारं वा, तैलसंसृष्टं शो पीलिकाभिर्दशयेत्, दष्टे च तासां कायानपहरेन्न भाजनकयूषं पिप्पलीसैन्धवचित्रकयुक्तं, पूतिकर. | शिरांसि, ततः पूर्ववत् सीव्येत्, संघानं च यथोक्तं अक्षारंवाऽम्लनुतं विइलवणपिप्पलीप्रगाढम्॥१३॥ | | कारयेत्, यष्टीमधुकमिश्रया च कृष्णमृदाऽवलिप्य प्लीहेत्यादि / दधिभोजनं रक्तोत्क्लेशाय तदहरेव, कफ- बन्धेनोपचरेत्, ततो निवातमागारं प्रवेश्याचारिव्याधौ वमने कर्तव्ये प्राक् कफोक्लेशकरद्रव्योपयोगवत् / कूपरं कमुपदिशेत्, वासयेश्चैनं तैलद्रोण्यां सर्पिोण्यां भुजमध्यम् / रुधिरस्यन्दनार्थ रक्तस्रावणार्थ; सिराव्यवविध्यु- वा पयोवृत्तिमिति // 17 // . कोऽपि सिराव्यधः पुनरिहोक्तः, प्रकरणवशात् ; अतो न | ततो बद्धगुदपरिस्राविणोरुपक्रमप्राप्तां चिकित्सामुपदिशपुनरुक्तदोषमावहति / तत इत्यादि / संशुद्धदेहं वमनविरेच माह-बद्धगुद इत्यादि / खिन्नस्येति द्रवखेदेन / नाभेर्वामत नाभ्याम् / पारिजातः प्रसिद्धः / इक्षुरकः कोकिलाक्षकः / इत्यादि / वामभागे नामेरधस्ताश्चतुरङ्गलमपहाय रोमराज्यापारिभद्रकारकेति केचित् पठन्ति / शोभाजनेत्यादि / अम्लं श्चतुरङ्गुलप्रमाणस्तिर्यगेव छेदः, तत्र लोम्नि तिर्यगवस्थितेऽनुलोकालिकम् / पूतिकरञ्जश्चिरबिल्वः, कण्टकीकरण इत्यन्ये / मगं च शस्त्रपातनमुक्तम् / अन्त्रप्रतिरोधकरमश्मानं बालं कल्पनामाह-कण्टकीकरजक्षारमर्धपलमात्रं षड्गुणाम्लकाजि वाऽपोह्य मलजातं वेति तत्र मलरोधकारणमाभ्यन्तरमश्मकेशकेन बहुशः परिनुतं पिप्पलीविड्लवणचूर्णाक्षप्रक्षेपम् / तृणादि, बाह्यं तु विषमविहाराभिघातेनाश्रावयवानां परस्परविडस्थाने सैन्धवमिति केचित् पठन्ति // 13 // संमूर्छन, न तत्रात्रच्छेदनमिति परिस्राव्युदराद्विशेषः। अत पिप्पलीपिप्पलीमलचव्यचित्रककवेरयवक्षार-एव परिस्राविण्येव पृथगत्रसन्धानं विशेषेण वक्ष्यति / तत्राभ्यसैन्धवानांपालिकाभागाः,घुतप्रस्थं तत्तुल्यं च क्षीरं न्तरेऽश्मादावत्यन्ताबाधकरे शल्यनिमित्तमेवात्रच्छेदं कृखाsतदैकध्यं विपाचयेत्, पतत् षट्पलकं नाम सर्पिः श्मादिशल्यमपहरेत् / अत्रच्छिद्रं तु वक्ष्यमाणन्यायेनानु 1. पेषणे वर्तनात्' इति पा०। १बद्धं' इति पा० / 2 अनुसाम्य' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy