SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ संध्यायः 14] सुश्रुतसंहिता / 459 श्री. कुपितेत्यादि / सर्वोदराण्येव मलवृद्ध्या वर्तन्ते, तस्मात् रुज्यवचार्यम् ; अन्ये तु तिलतैलमेव साधयन्ति, तत्रान्तरप्रामासंशोधनं शस्तं; तच बहुशोऽनल्पशः // 9 // ण्यात् ; आईचङ्गवेरमाकं, तसं चतुर्गुणम् / विपक्वं क्षीरावअत ऊर्व सामान्ययोगान् वक्ष्यामः। तद्यथा- शिष्टं पक्कम् / चव्येत्यादि / पयसा चतुर्गुणेनैव / सरलदेवदारुएरण्डतैलमहरहर्मासं द्वौ वा केवलं मूत्रयुक्तं क्षीर- चित्रकमेव पयसेत्यर्थः; सरला त्रिवृत् / मुरत्यादयो वा तथैव युक्तं वा सेवेतोदकवर्जी. माहिषं वा मत्रं धीरेण चमुंरजी शोभाजनकः / श्यामा वृद्धदारुकः / ज्योतिष्कः निराधारःसप्तरात्रम, उष्टीक्षीराहारोवाऽन्नवारिव- काकमदेनिका / हिमाषकसर्जिकाक्षारमाषकचतुष्टयसंयुक्त र्जीपपिप्पली वामासंपादन विधानेनासेवेत. 'मासमर्धमासं वा' इति शेषः / स्नुहीत्यादि / अत्र त्रिःसप्तकृखो सैन्धवाजमोदायक्तं वा निकम्मतैलम, आशृ. भावना / मुही सेहुण्डः, स च बहुकण्टकः श्रेष्ठः / कालेनेति गवेररसपात्रशतसिद्धं वा वातशलेऽवचार्य, शृङ्ग. यावता कालेन शक्नुयाद्भक्षयितुं, पिप्पलीसहस्रमेकद्वित्रिचतुष्टवेररसविपक्कं क्षीरमासेवेत, चव्यशृङ्गवेरकल्कं वा यत्वेन विरेकार्थम् / पथ्येत्यादि / उत्कारिकां लप्सिकाम् / पयसा सरलदेवदारुचित्रकमेव वा, मुरलीशाल- हरीतकीत्यादि / खजः मन्थानम् / हरीतकीकाथकाजिकदधीति पर्णीश्यामापुनर्नवाकल्कं वा, ज्योतिष्कफलतैलं | प्रत्येकं घृतचतुर्गुणानि / गव्य इत्यादि / -गव्ये पयसीति घा क्षीरेण स्वर्जिकाहिङ्गमिश्रं पिबेत, गुडद्वितीयां | आढकप्रमाणे, महावृक्षक्षीरं प्रस्थं, महावृक्षः सेहुण्डः, तजं च वा हरीतकी भक्षयेत, स्त्रहीक्षीरभावितानां वा| नवनीत महावृक्षक्षारपाद, द्रवानुक्तो जल पिप्पलीनांसहनं कालेन, पथ्याकृष चव्येत्यादि / त्रिफलात्रिकटुकद्रव्याणां प्रत्येकमर्धकार्षिका भागाः, क्षीरभावितमत्कारिका पक्कां दापयेतः हरीतकी-| न हि त्रिफला त्रिकटुक वा द्रव्यमकामा न हि त्रिफला त्रिकटुकं वा द्रव्यमेकमिति / केचिद्रवस्याल्पचूर्ण प्रस्थमाढके घृतस्यावाप्याङ्गारेष्वभिविलाप्य खाजलमपि चतुर्गुणमित्याहुः / एषां विषयमाह-एतानीखजेनाभिमथ्यानुगुप्तं कृत्वाऽर्धमासं यवपल्ले वास- त्यादि / तिल्वकघृत वातव्याध्युक्त चतुथ यषा तानि तिल्वक येत् , ततश्चोभृत्य परिस्राव्य हरीतकीकाथाम्लद घृतचतुर्थानि / मूत्रेत्यादि ।-मूत्रद्रवेणासवादयोऽनुकल्पेन धीन्यावाप्य विपचेत्, तद्यथायोगं मासमर्धमासं महावृक्षक्षीरप्रस्थप्रक्षेपेण सम्यकृताः / विरेचनद्रव्यकषायमिवा पाययेत्, गव्ये पयसि महावृक्षक्षीरमावाप्य त्यादि।-त्रिवृदादिकषायं वा शुण्ठीदेवदारुचूर्णकर्षप्रक्षेपाविपचेत्, विपक्कं चावतार्य शीतीभूतं मन्थानेनाभि- व्यम् // 10 // मथ्य नवनीतमादाय भूयो महावृक्षक्षीरेणैव विप- वमनविरेचनशिरोविरेचनद्रव्याणां पालिका चेत्, तद्यथायोगं मासं मासार्धं वा पाययेत्;चव्य- भागाः पिप्पल्यादिवचादिहरिद्रादिपरिपठितानां चित्रकदन्त्यतिविषाकुष्ठसारिवात्रिफलाजमोदहरि-च द्रव्याणां श्लक्ष्णपिष्टानां यथोक्तानां च लवणानां द्राशतिनीत्रिवृत्रिकटुकानामर्धकार्षिका भागा, तत्सर्व मूत्रगणे प्रक्षिप्य महावृक्षक्षीरप्रस्थं च राजवृक्षफलमज्वामष्टौ कर्षाः, महावृक्षक्षीरपले मृद्वग्निनाऽवघट्टयन् विपचेदप्रदग्धकल्कं, तत्साधुद्वे, गवां क्षीरमूत्रयोरष्टावष्टौ पलानि, एतत् सर्वे घृ. सिद्धमवतार्य शीतीभूतमक्षमात्रा गुटिका वर्तयेत्, तप्रस्थे समावाप्य विपचेत्, तद्यथायोगं मासमधः तासामेकां वे तिम्रो वा गुटिका बलापेक्षयां मासं वा पाययेत्, एतानि तिल्वकघृतचतुर्थानि मासांस्त्रींश्चतुरो वा सेवेत, एषाऽऽनाहवर्तिक्रिया सीप्युदरगुल्मविद्रध्यष्ठीलानाहकुष्ठोन्मादापस्मा-विशेषेण महाव्याधिषपयुज्यते (विशेषेण ) कोष्ठरेषूपयोज्यानि विरेचनार्थ; मूत्रासवारिष्टसुराश्चा- जांश्च कृमीनपहन्ति कासश्वासकृमिष्ठप्रतिभीक्ष्णं महावृक्षक्षीरसंभृताः सेवेत; विरेचनद्रव्यः | द्रव्य श्यायारोचकाविपाकोदावर्ताश्च नाशयति // 11 // कषायं वा शृङ्गवेरदेवदारुप्रगाढम् // 10 // अत इत्यादि / सप्ताहं माहिषं मूत्रं क्षीरेण कृतोदकान्नकार्यः, सरोका इदानीमनलदीपनी गुपितानिलसंवलितमलानुलोमनीमाभ्यकेचिदत्र माहिषमेव क्षीरमाहुः, अपरे पुनर्माहिषस्याग्निमान्द्या-न्तरा मूत्रवात निादशनाह-वमनत्यादि / संशाधनसशमनादिकरणाद्रव्यमेवाहुः। गूढपदभङ्गटिप्पणे ईदृशं व्याख्यातं | याध्यायोदितानि वमनविरेचनशिरोविरेचनद्रव्याणि मदनफलामाहिषं मूत्रं क्षीरेण गव्येन पिबेत् ; प्रमादव्याख्यानमिदं, यस्मा दित्रिवृदादिविडजादीनि, द्रव्यसंग्रहणीयाध्याये पिप्पल्यादिवचाजेजटाचार्यादीनामनुमतं न भवति / उष्ट्रीत्यादि। केचिदत्र दिहरिद्रादयो निर्दिष्टाः, लवणान्यन्नपानाध्याये परिपठितानि क्षीर त्रिकटुकसंयुक्तमाहुः, तत्रान्तरप्रामाण्यात् / पिप्पलीमि सैन्धवादीनि, मूत्रगणो गोमूत्रादिवद्रव्यपठितः; तेषां यथात्यादि। पूर्वोक्तेन वातशोणितोक्तेन / सैन्धवाजमोदाप्रक्षेपयुक्त वा | लाभं पालिका भागाः / यथालाभमेव गवादीनां मूत्रेण दन्तीतैलं; तदेव तैलमाईएङ्गवेररसाढकशतपक्कं वातशूले वात 1 'सुरङ्गी' इति पा०। 2 'एषा खल्वानाहमूत्रवर्तिक्रिया 1 'अल्पशः' इति पा०।२ 'गुडप्रगाढां' इति पा०। विशेषेण' इति पा०।३ 'कुपितानिलसेवितमलानुलोमनी' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy