SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ 158 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान . सर्वाण्येव प्रत्याख्यायोपक्रमेत / तेष्वाद्यश्चतुर्षों वासयेश, पायसेनोपनाहयेदुदरं, भोजयेचैनं विदामेषजसाध्यः, उत्तरः शस्त्रसाध्यः, कालप्रकर्षात् | •ामाय: कालप्रकर्षात रिगन्धादिसिद्धेन पयसा॥६॥ सर्वाण्येव शस्त्रसाध्यानि वर्जयितव्यानि वा // 3 // __ पित्तोदरिणमित्यादि / मधुरगणः काकोल्यादीनि / श्यामा निदानस्थाने कथितेऽप्यष्टत्वेऽत्र पुनरष्टसंख्याख्यापनं प्लीहो- वृद्धदारकः / क्षीरसिद्धास्तण्डुलाः पायसः॥६॥ दरयकृद्दाल्युदरयोश्चिकित्सितैकत्वप्रख्याफ्नाय / अवशिष्टानि कृच्छ्रसाध्यानीति तेष्वपि यथोत्तरं कृच्छ्रतरत्वं ज्ञेयम् / तथाच श्लेष्मोदरिणं तु पिप्पल्यादिकषायसिद्धेन सर्पिषो. "वातात् पित्तात् कफात् प्लीहः सन्निपातात्तथोदकात् / परं परं परह्य, स्तुहीक्षीरविपक्केनानुलोम्य,त्रिकटकम्त्रक्षाकृच्छतरमुदरं भिषगादिशेत्" (च.चि. अ. 13) इति / रतलप्रगाढेन मुष्ककादिकषायेणास्थापयेदनुवाससर्वाण्येवेति षडिति केचित् , षट्खेव कृच्छत्वप्रतिपादनात : येच, शणातसीधातकीकिण्वसर्षपमूलकबीजकल्कैबदगुदपरिस्राविभ्यां सहाष्टावपीत्यन्ये, तयोरपि चिकित्सि- श्चोपनाहयेदुदरं, भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलतोक्तः, सर्वप्रहणाचा तेष्वित्यादि / आद्यश्चतुर्वर्गः वातपित्तकफ- | त्थयूषेण पायसेन वा, खेदयेचाभीक्ष्णम् // 7 // दुषीविषनिमित्तानि चत्वार्युदराणि; उत्तरस्तु प्लीहोदरबद्धगुद- श्लेष्मोदरिणमित्यादि / मुष्ककपलाशधावन्यादिमुष्ककादिः। च्छिद्रोदकोदराणि / कालप्रकर्षादिति भेषजसाध्यकालातिक्रमात् आस्थापनवर्गसिद्धन तैलेनानुवासनम् / किण्वं सुराबीजम् // 7 // शस्त्रसाध्यकालातिक्रमाच सर्वाण्येवौषधसाध्यान्यपि शस्त्रसा HD दृष्योदरिणं तु प्रत्याख्याय सप्तलाशलिनीखरसध्यानि स्युः, शस्त्रसाध्यानि वर्जयितव्यानीति वर्जनााणि सिद्धेन सर्पिषा विरेचयेन्मासमर्धमासं वा, महावेत्यर्थः // 1-3 // वृक्षक्षीरसुरागोमूत्रसिद्धन वा; शुद्धकोष्ठं तु मद्येनाउदरी तु गुर्षभिष्यन्दिरूक्षविदाहिस्निग्धपिशि श्वमारकगुजाकाकादनीमूलकल्कं पाययेत्, इक्षु. तपरिषेकावगाहान् परिहरेत् ; शालिषष्टिकयधगो काण्डानि वा कृष्णसर्पण दंशयित्वा भक्षयेद्वल्लीफधूमनीवारान् नित्यमनीयात् // 4 // . लानि वा, मूलज कन्दजं वा विषमासेवयेत् , तेनाउदरीत्यादि / दोषधातुमलस्रोतसां लेदप्राप्तिजननमभि | गदो भवत्यन्यं वा भावमापद्यते // 8 // प्यन्दि / विदाहि काञ्जिकादि / स्निग्धं पिशितं मेदुरमांसम् / नीवार उलिकाधान्यम् // 4 // सान्निपातिकचिकित्सितमुपदिशन्नाह-दूष्योदरिणमित्यादि। शङ्गिनी यवतिक्तामेदः / सान्निपातिकोदरे स्नेहादि यदुक्तं तद्वातत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषा ताद्युदरोदितमेषजगणैः सर्व साधनीयम् / यदाह चरकःमेहयित्वा, तिल्वकविपक्केनानुलोम्य, चित्राफलते "सनिपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः" (च. चि. लप्रगाढेन विदारिगन्धादिकषायेणास्थापयेदनुवा अ. 13) इति। लघुवाग्भटेऽपि "सन्निपातोदरे कुर्यासयेच्च, सारवणेन चोपनाहयेदुदरं, भोजयेचैनं नातिक्षीणबलानले / 'दोषोदेकानुरोधेन प्रत्याख्याय क्रियाविदारिगन्धादिसिद्धन क्षीरेण जागलरसेन च, मिमाम्" (वा. चि. अ. 15) इति / शहिनी यवतिक्काखेदयेचाभीक्ष्णम् // 5 // मेदः / महावृक्षेत्यादि / विरेचयेदिति शेषः / महावृक्षः सेहुण्डः। तत्रेत्यादि / तिल्वकः पट्टिकारोध्रः / अनुलोम्य विरेच्य। महावृक्षक्षीरमात्रा कल्कप्रमाणा / शुद्धत्यादि / गुजा चिरिचित्राफलतैलं दन्तीफलतैलम् / आस्थापयेत् निरूहयेत्, अनुवा- हिण्टिका / काकादनी वायसतिन्दुका / इक्षुकाण्डानीत्यादि / सयेच चित्राफलतैलेनैव / साल्वणेनोपनाहयेत् बनीयात् / खेद यथा मदात्यये मद्यपानम्, अग्निदग्धेऽमिखेदः, अतीसारे येचामीक्ष्णमिति एवमप्रेतने कफारब्धेऽपि खेदो विधेयः, नतु खिन्नपथ्यया विट्प्रवर्तनं, छद्या वमनं, सर्पविषे विषभक्षणं, पित्तारब्धे; स च खेद आजलप्राप्तेः, अत ऊर्ध्व सर्वेषामखे. तद्वद्विषाद्युत्पन्नोदरेऽपि कृष्णसर्पदष्टेक्षुकाण्डभक्षणं विषभक्षणं चलम् / कथमत्रोदरिणः स्नेहखेदास्थापनानुवासनानि सुश्रुता. : महखदास्थापनानुवासनानि सुश्रुता. वा। वलीफलानि कर्कटीप्रभृतीनि / अन्यं वा भावमापद्यते चार्यः प्राह ? अग्रे 'अस्नेह्या अखेद्या नानुवास्या नास्थाप्या' इति | मरणं प्राप्नोति / कमेंदं दारुणम् , अक्रियायो ध्रुवं मरणं, पठितत्वात् ; एतन्न, यतश्छिद्रोदकोदरिणोरेव तत्र निषेधः, क्रियायां संशये सत्येवं कुर्यात्, तत्रापीश्वरानुशातेनेव अन्येषु यथावस्थं स्नेहादयः प्रयोज्या इति // 5 // कार्यम् // 8 // पित्तोदरिणं तु मधुरगणविपक्केन सर्पिषा नेहयित्वा, श्यामात्रिफलाभिवृद्विपक्केनानुलोम्य, शर्क | भवति चात्ररामधुघृतप्रगाडेन न्यग्रोधादिकषायेणास्थापयेवनु- काप कुपितानिलमूलस्यात् संचितत्वान्मलस्य च // 13 सर्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम् // 9 // .१'चिकित्सितैकत्वप्रख्याख्यापनाय' इति पा०। 2 माजल. मासिसर्वरूपावसापासति पा० / 1 स्विन्नपथ्यादि' इति पा० / 1 संचयित्वात्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy