SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ अध्यायः 14] सुश्रुतसंहिता। 457 इदानीं मधुमेहहरमपि योगमुद्दिशन्नाह-पश्चेत्यादि / पञ्च- तरजेत्यादि / ऊर्मिपरम्पराविक्षेपपवनोत्कम्पितपल्लवाः समुकर्मगुणातीतमित्यत्र वमनादीनां पञ्चकर्मगुणानामप्राप्तफल- | द्रोदकस्यात्यासन्ना इत्यर्थः / तेषां फलेभ्यो मज्जानमादाय; कुसुमित्येके; तत्तु न सम्यक्, यतः पञ्चशब्देन पश्चमधावस्थिस्थितं म्भवत् कुसुम्भकुसुमवत्तैलं वा गालयेत् , तत्तैलगालनं सलि. कुष्ठमुकं, तत्र कर्माणि संशोधनसंशमनाभ्यागुग्गुलुशिलाजतु- लापचयं यावत् / तत्तु करीषराशी पक्षं निधातुं प्रयोजयेत् , प्रमृतीनि, तेषां गुणाः फलानि, तान्यतीतम् / एतदुक्तं भवति- विशिष्टतमशक्त्युत्पादनार्थम् / हृतं मलं पुरीषं कफादयोऽपि अस्थिगतं कुठं संशोधनादिभिरप्यप्राप्त विशेष साधयेदिति; अन्ये | यस्य स तथा; तत्र कफे वमनमेव, वमनात् पक्षादेव विरेचनं; तु, पूर्वरूपक्रियया सह रसादिधातूनां चतुर्णा क्रियासमूहः यदाहुः-"पक्षाद्विरेको वान्तस्य" (चि. अ. 36) इति; पञ्चकर्माणीति मन्यन्ते, प्रमेहस्य तु पञ्च गुणाः पश्चिमाध्याये | विरेचनादपि पक्षादेव तौवरकं तैलं, तस्यापि शोधनवाद; कचिताः / जिजीविषुः जीवितुमिच्छुः / प्रमेहिणं तावत्साधयेदेव / एतेन पेयादिसंसर्जनक्रमेण सजातबलस्तुवरकस्नेहं पिबेकुष्ठिनमपीत्यपिशब्दार्थः॥१९॥ दित्यर्थः / चतुर्थभक्तान्तरित इति पक्षादूर्ध्व प्रथमेऽति वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु // 20 // सायंप्रातः प्रकृतिभोजनद्वयं, द्वितीयेऽहि प्रातभुक्ता सायं वीचीतरङ्गविक्षेपमारुतोद्भूतपल्लवाः॥ भोजनं न कार्य, फलाम्लमुष्णोदकं वा पाययेत् सायं भोजतेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे // 21 // नस्थाने, ततस्तृतीयेऽहनि लघुकोष्ठाय प्रातः स्नेहं दद्यात् , एवं मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च // | चतुर्थभक्तमन्तरितं भवतीत्यर्थः / तैलस्यापि पिबेन्मात्रां पाणितिलवत् पीडयेद्रोण्यां सावयेद्वा कुसुम्भवत् // 22 // तलप्रमाणां, कर्षप्रमाणामित्यर्थः / अस्नेहलवणाम् अल्पस्नेहलवणां, सत्तैलं संहृतं भूयः पचेदातोयसंक्षयात् // यतो नञ् ईषदर्थे / पक्षं परिहरेत् , 'क्रोधादीन्' इति शेषः / अवतार्य करीपेच पक्षमात्र निधापयेत् // 23 // | महावीर्यो महाप्रभावः / पर उत्कृष्टतमः // 20-34 // स्निग्धः खिन्नो हृतमल: पक्षादूर्व प्रयत्नवान् // सान्तधूमस्तस्य मजा तु दग्धः . चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे // 24 // क्षिप्तस्तैले सैन्धवं चाञ्जनं च // मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम् // पैल्यं हन्यादर्मनक्तान्ध्यकाचान् तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्यते // 25 // नीलीरीगं तैमिरं चाअनेन // 35 // 'मजसार महावीर्य सर्वान् धातून विशोधय // इति सुश्रुतसंहितायां चिकित्सास्थाने शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः॥२६॥ मधुमेहचिकित्सितं नाम प्रयोतेनास्योलमधश्चापि दोषा यान्त्यसकृत्ततः॥ दशोऽध्यायः॥१३॥ अस्नेहलवणां सायं यवागू शीतलां पिबेत् // 27 // सान्तधूम इत्यादि / तैले तुवरकोत्थे / सैन्धवं लवणम् / पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः॥ अजनं स्रोतोजनं, तस्योत्पत्तिस्थानं वर्णसा सिन्धुश्च महापक्षं परिहरेच्चापि मुद्यूषौदनाशनः // 28 // नदः; अथवा वर्णसोद्भवाजनपरिहाराय सैन्धवमुक्तं, तेन पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते / सिन्धुमहानदोद्भवमेवाजनं प्राह्यम् / मज्जादिकं त्रितयमन्तबूं: तदेव खदिरकाथे त्रिगुणे साधु साधितम् // 29 // मेन दग्धम् / एतेन तुवरकस्य षड्विधः प्रयोग उत्तः, निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रितः॥ तद्यथा-तैलं पञ्चाहिकप्रयोगेण कुष्ठहर एकः, तथा तदेव खदितेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् // 30 // राम्बुसिद्धं विशिष्टावस्थकुष्ठे द्वितीयः, तथा तदेव सर्पिर्मधुभिन्नखरं रक्तनेत्रं विशीर्ण कृमिभक्षितम् // खदिरकषायविधिना तृतीयः, तथा परोऽपि पञ्चाशदाहिको अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् // 31 // | नस्यप्रयोगो रासायनिकश्चतुर्थः, मजप्रयोगः पञ्चमः, तथाहि सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना // 'शोधयन्ति नरं पीताः' इत्यादि, अजनप्रयोगः षष्ठः 'सान्तपक्षिमांसरसाहारं करोति द्विशतायुषम् // 32 // | धुम' इत्यादि // 35 // तदेव नस्य पञ्चाशदिवसानुपयोजितम् // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतवपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् // 33 // व्याख्यायां चिकित्सास्थाने त्रयोदशोऽध्यायः॥१३॥ शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया // महावीर्यस्तुवरकः कुष्ठमेहापहः परः // 34 // चतुर्दशोऽध्यायः। - इदानीं जन्मभूमिमारभ्य तुवरकरसायनकल्पं प्रस्तौतिवृक्षा इत्यादि / पश्चिमार्णवभूमिषु पश्चिमसमुद्रभूमिषु / वीची अथात उदराणां चिकित्सितं व्याख्यास्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः // 2 // 1 'तेभ्यो मज्जानमादाय' इति पा०। 2 'निहन्ति पूर्ववत् / अष्टावुदराणि पूर्वमुद्दिष्टानि / तेष्वसाध्यं बद्धपकं' इति पा०। परिस्रावि च, अवशिष्टानि कृच्छ्रसाध्यानि, सु० सं० 58
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy