SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 456 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं भाटमपरमागम पाण्डमा निवेवितम् / / त्रयोदशोऽध्यायः। तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् // 8 // अथातो मधुमेहचिकित्सितं व्याख्यास्यामः॥१॥ | कटुपाक्युग्णवीर्य च शोषणं छेदनं तथा // यथोवाच भगवान् धन्वन्तरिः॥२॥ इदानीं सामान्यलक्षणाभिधानमाह-तत्सर्वमित्यादि शोषणं मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम् // दुष्टरक्कादेः / छेदनं कफप्रन्ध्यादिच्छेदकृत् // 8 // - . योगेनानेन मतिमान् प्रमेहिणमुपाचरेत् // 3 // | तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् // 9 // मासे शुक्रे शुचौ चैव शैलाः सूर्याशुतापिताः॥ गोमूत्रगन्धि यचापि तत् प्रधानं प्रचक्षते // जतप्रकाशं खरसं शिलाभ्यः प्रस्रवन्ति हि // 4 // तेषां प्रधानलक्षणमुपादानार्थमुपदिशन्नाह-तेष्वित्यादि // 9 // शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम् // तद्भावितं सारगणैहृतदोषो दिनोदये // 10 // मधुमेहिलमित्यादि। शुक्रो मासो ज्येष्ठः। शुचिराषाढः।। | पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम् // यद्यप्यन्यस्मिन् काले शिलाजतुप्रस्रवणं दृश्यते, तथाऽपि शुचि | जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत् // 11 // शुक्रमासपरिगृहीतं खरतरतरणिकिरणतापिताभ्यः शिलाभ्यो उपयुज्य तुलामेवं गिरिजादमृतोपमात् // गुणवत्तरं भवति / जतुप्रकाशं लाक्षाप्रकाशम् / सर्वव्याधिः वपुर्वर्णबलोपेतो मधुमेहविवर्जितः // 12 // मधुमेहादिः // 1-4 // जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः॥ त्रवादीनां तु लोहानां षण्णामन्यतमान्वयम् // 5 // शतं शतं तुलायां तु सहस्रं दशतौलिके // 13 // शेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ // भल्लातकविधानेन परिहारविधिः स्मृतः॥ ननु विलानां रूक्षकठिनानां कथं स्निग्धद्रवः स्वरसः संभ मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् // 14 // वतीत्याह-त्रवादीनामित्यादि / त्रप्वादीनि त्रपुसीसताम्ररूप्य-शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम् // सुवर्णकृष्णलोहानि षट्, तेषामन्यतमान्वयमेकतमान्वयम् / | अपोहत्यचिरात्कालाच्छिलाजत निषेवितम॥१५॥ षड़योनि षट्कारणकम् / यत्तु शिलाजतुचतुष्टयं तन्त्रान्तरे न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजत // प्रोक्तं, तत्तेषां चतुर्णामपि मुख्यानां गुणख्यापनाय, नान्य- | शर्करां चिरसंभूतां भिनत्ति च तथाऽश्मरीम् // 16 // योनिशिलाजतुनिवारणाय // 5 // भावनालोडने चास्य कर्तव्ये मेषजैर्हितः॥ लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् // 6 // इदानीमस्योपयोगविधि निर्दिशन्नाह-तद्भावितमित्यादि / तस्य लोहस्य तद्वीर्य रसं चापि बिभर्ति तत् // सारगणैः शालसारादिभिः / तत्र भाव्यद्रव्यसमं क्वथनीयमष्ट लोहादित्यादि / रसं चापीति चकारेण वर्णप्रभावं च विभ- गुणे जले निष्क्वाथ्याष्टभागावशिष्टेन कषायमानम् / दशाह तात्यनुकं समुच्चीयते / तत्र यल्लौहजातं स्यात् , तल्लौहस्यैव विंशतिदिनानि त्रिंशद्दिनानि वा भावयेत् / हृतदोषः संशुद्धवीर्यरसौ बिभर्ति / तानि च लोहानि सुवर्णादीनि, तद्गुणास्तु देहः / दिनोदये प्रभाते एव, सारोदकेनैव पिबेत् / जालेन सुश्रुताध्यायिनोऽन्नपान विध्यध्यायान्ते पठन्ति / यद्यपि जतु- रसेन भोजयेत् , अन्यथा शोषणच्छेदनखाद्वातकोपः स्यात् / प्रकाशो लाक्षासदृशः शिलास्रावः शिलाजतुशब्देनोक्तः, तथाऽपि तुला पलशतम् / गिरिजाच्छिलाजतुनः / न सोऽस्ति रोग सुवर्णादिनिर्यासेऽपि शिलाजलिति प्रयोगः सर्षपादितैलवदीप- इत्यत्र रोगशब्दो दोषेषु वर्तते, अथवा शस्त्रसाध्येष्वश्मर्याचारिको द्रष्टव्यः॥६॥ दिषु / नानाविधखास्थ्यकरद्रव्यभावनां चोपदिशनाह-भावअपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् // 7 // | नालोडने इत्यादि // 10-16 // - . यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः॥ एवं च माक्षिकं घातुं तापीजममृतोपमम् // 17 // तेषां परस्परापेक्षं प्राधान्यं निर्दिशन्नाह-त्रप्वित्यादि / मधरं काञ्चनाभासमम्लं वा रजतप्रभम् // त्रपुसीसयोर्लोहत्वस्य नातिप्रसिद्धखादय इति विशेषणम् / त्रपु. पिबन् हन्ति जराकुष्ठमेहपाण्ड्डामयक्षयान् // 18 // सीसायःसमुद्भवं शिलाजतु अपुसीसायसं, तदादिभूतं येषां तद्भावितः कपोतांश्च कुलत्थांश्च विवजेयेत् // तानि पुसीसायसादीनि पुसीसताम्ररूप्यसुवर्णकृष्णलोह | शिलाजतुप्रयोगेणैव माक्षिकधातुप्रयोगमतिदिशचाह-एवं जानि / प्राधान्यं तेषां कुत इत्याह-श्रेष्ठे श्रेष्ठगुणा इति। च माक्षिकमित्यादि / तापी तापीनदीजं सुवर्णमाक्षिकं रजतश्रेष्ठे श्रेष्ठद्रव्ये // 7 // माक्षिकं च / तद्भावित इत्यादि ताभ्यां शिलाजतुमाक्षिकधा१'तत् जतुप्रभ शिलाजतु यस्मालोहाद् भवत्युत्पद्यते तस्य | तुभ्यां भावितो व्याप्तदेहः / कुलत्थकपोतो यावजीवं विवर्जलोहस्य तदन्नपानाध्यायोपदिष्टं वीर्य रसञ्च तत्तसात् तत्तल्लोहसंभू | येत् ॥१७-१८॥.तत्वादिति यावत् / विमति कारणानुरूपं कार्यमिति कृत्वेत्याकूतम्' | पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम् // 19 // . इति हाराणचन्द्रः। तत्' इत्यत्र 'हि' इति पा०। योगेनानेन मतिमान साधयेदपि कुष्ठिनम् //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy