SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 450 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं उपयुक्त पुनरस्मिन् षडङ्गकल्पेन कुष्ठहरखदिरादिक्कथितजलं | वशिष्टमवतार्य परिस्राव्य भूयोऽग्नितप्तान्ययःपत्राणि प्रक्षिषष्टिगुणमनुपानं, पारम्पर्योपदेशात् / एवं प्रमेहादौ प्रमेहादि- पेदिति / तत्र कषाये पूर्वलोहपत्राणि खदिराशारतप्तानि पुनरपि हरकथितमेव जलमनुपानम् / एवमाहारोऽपि यथाव्याधि | निर्वाप्य, एतानि च लोहपत्राणि तेनैव कषायेण श्लक्ष्णपिष्टानि, यथारोगमेव कुष्ठे कुष्ठहरः, मेहे मेहहर इति; अनम्ललवणस्तु तस्मिन्नेव कषाये पुनरापचेत् , सिध्यति चास्मिन् पिप्पल्यादिसर्वथा व्याधिहरः। एतेनेत्यादि एतेन क्वथितलौहरसायनक्रमेण, चूर्णभागं दद्यालोहपिण्डसममेव, सिद्धशीते द्वौ मधुनः द्वौ सर्वलोहेषु त्रपुसीसताम्ररजतसुवर्णेषु, अयस्कृतयो विशेषेणे गुडस्येति पलशतमित्यर्थः / घृतस्यापि तावत् पलशतं दद्यात् / व्याख्याताः प्रकर्षेण कथिताः // 11 // गयी तु पिप्पल्यादिमधुसर्पिषामन्यथा भागकल्पनं कृतवान् , तच्च विस्तरभयान लिखितम् / ततः प्रशान्तमित्यादि प्रशान्तं त्रिवृच्छयामाग्निमन्थसप्तलाकेवुकशविनीतिल्व सिद्धमुच्यते / शुक्तिः अर्धपलम् / प्रकुञ्चः पलम् / सन्नमग्निकत्रिफलापलाशशिंशपानां खरसमादाय पालाश्यां मुद्धरति उत्कर्षयति / अत औषधायस्कृत्यरिष्टमाह-शालेद्रोण्यामभ्यासिच्य खदिराङ्गारतप्तमय:पिण्डं त्यादि।-शालसारादिक्वाथद्रोणं पलाशद्रोण्यामभ्यासिच्य, अपरे त्रिसप्तकृत्वो निर्वाप्य तमादाय पुनरासिच्य स्थाल्यां पञ्चशतपलानि मन्यन्ते / अयोधनं कर्मकारभाण्डिभिस्तप्तायगोमयाग्निना विपचेत्, ततश्चतुर्थभागावशिष्ट स्ताडनाभिः पूर्ववदेकविंशतिवारानभिसंयोज्य शीतीकृत्य, तानि मवतार्य परिस्राव्य भूयोऽग्नितप्तान्ययःपत्राणि | च निर्वापणसाधितलोहपत्राणि तेनैव कषायेण श्लक्ष्णपिष्टानि प्रक्षिपेत्, सिध्यति चास्मिन् पिप्पल्यादिचूर्णभागं , अरिष्टसंस्कारविधिना विहितसंस्कारे कलशे यावता च मन्दद्वौ मधुनस्तावद्धृतस्येति दद्यात्, ततः प्रशान्त कटुकमरिष्टं स्यात्तावचूर्णाशं दत्त्वा, मासं शीतेऽर्धमासमुष्णे मायसे पात्रे खनुगुप्तं निदध्यात्, ततो यथायोग च स्थापयेत् / अत्र मधु पुराणमवगन्तव्यं, तच्च कषायशुक्तिं प्रकुञ्चं वोपयुञ्जीत, जीर्णे यथाव्याध्याहारमु. चतुर्थाशेन, तत्सम एव जीर्णगुडः / 'अयोधनांस्तप्तान्' इत्यत्र पसेवेत / एषौषधायस्कृतिरसाध्यं कुष्ठं प्रमेहं वा घनशब्देनैव लोहपिण्डे प्राप्त अयःशब्दस्तीक्ष्णलौहप्रापणाय साधयति, स्थूलमपकर्षति, शोफमुपहन्ति, सन्नम सीसकादिपरिहाराय च / अन्ये तु, अत्र पिप्पल्यादि लोहसमं ग्निमुद्धरति, विशेषेण चोपदिश्यते राजयक्ष्मिणां, | तद्विगुणं क्षौद्रं गुडं च दद्यात् , लौहप्रमाणं तु पूर्वयोगे व्याख्यावर्षशतायुश्चानया पुरुषो भवति / शालसारादि तम् / एवमित्यादि आरेवतादिषु आरग्वधादिषु / विदध्यात् क्वाथमासिच्य पालाश्यां द्रोण्यामयोधनांस्तप्ता अयस्कृतिं कुर्यात् // 12 // निर्वाप्य कृतसंस्कारे कलशेऽभ्यासिच्य पिप्पल्यादिचूर्णभागं क्षौद्रं गुडमिति च दत्त्वा खनुगुप्तं अतः खदिरविधानमुपदेक्ष्यामः-प्रशस्तदेशनिदध्यात्, एतां महौषधायस्कृति मासमर्धमासं जातमनुपहतं मध्यमवयसं खदिरं परितः खानवा स्थितां यथाबलमुपयुञ्जीत / एवं न्यग्रोधादावा-शिवा तय मध्य यित्वा तस्य मध्यमं मूलं छित्त्वाऽयोमयं कुम्भ रेवतादिषु च विद्ध्यात् // 12 // तस्मिन्नन्तरे निदध्याद्यथा रसग्रहणसमर्थो भवति, औषधायस्कृतिमुपदिशन्नाह-त्रिवृदित्यादि / श्यामा वृद्ध | ततस्तं गोमयमृदाऽवलिप्तमवकीर्येन्धनैर्गोमयमि दारकः, सप्तला यवतिक्का, शतिनी तद्भेदः, तिल्वकः पट्टिका धैरादीपयेद्यथाऽस्य दह्यमानस्य रसः स्रवत्यधरोध्रः / खरसमादायेति पञ्चशतपलानि; एषां खरसालामे | स्तात्, तद्यदा जानीयात् पूर्ण भाजनमिति, अथैनप्रतिनिधिः-तत्र चूर्णानामाढकमुदकद्रोणे रात्रिपर्युषितं खर मुद्धृत्य परिस्राव्य रसमन्यसिन् पात्रे निधायानुगुप्तं सवद्राह्यं वृद्धवैद्यास्तु क्वाथेऽपि खरसशब्दं मन्यन्ते तत्र | निदध्यात्, ततो यथायोगं मात्रांमामलकरसमध. त्रिवृदादिक्वाथस्य पञ्चशतपलानि / गयी तु त्रिवृदादीनां | सर्पिर्भिः संसृज्योपयुञ्जीत, जीणे भल्लातकविधानशिंशपान्तानां द्वादशानां द्रोणमपां चतुर्भिद्रोणैरुत्वाथ्य द्रोणा- | वदाहारः परिहारश्च, प्रस्थे चोपयुक्ते शतं वर्षाणावशिष्टं कषायं ग्राह्यमिति मन्यते / पालाश्यां द्रोण्यामभ्या-मायुषोऽभिवृद्धिर्भवति / खदिरसारतुलामुदकसिच्यति द्रोणी जलप्रक्षेपणी. अभ्यासिच्य प्रक्षिप्य. सा द्रोणे विपाच्य षोडशांशावशिष्टमवतार्यानगतं चाईपलाशमयी कर्तव्या / खदिराङ्गारेत्यादि / लौहपिण्डं | निध्यात्, तमामलकरसमधुसर्पिर्भिः संसृज्योपपश्चाशत्पलप्रमाणम् / त्रिसप्तकृत इति एकविंशतिवारान् / युञ्जीत / एष एव सर्ववृक्षसारेषु कल्पः / स्खदिरतमादायेति द्रवं पुनरासिच्य स्थाल्यां गोमयाग्निना विपचेदिति | सारचूर्णतुलां खदिरसारकाथमात्रां वा प्रातः अयःस्थाल्यो प्रक्षिप्य गोमयामिना विपचेत् / ततश्चतुर्भागा- | प्रातरुपसेवेत, खदिरसारकाथसिद्धमाविकं वा. सर्पिः॥१३॥ १'पारम्पर्याविच्छेदात्' इति पा०। 2 विशेषाभिव्याप्त्या प्रकण' इति पा०। 1. 1 'अयोधनैः' इति पा० / 2 'मध्यमवयस्क' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy