SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10] सुश्रुतसंहिता। 449 कृत्वा यवपल्ले सप्तरात्रं वासयेत्, ततो यथाबल- प्रक्षिप्य विपचेत्, ततो नातिद्रवं नातिसान्द्रमवमुपयुञ्जीत, एषोऽरिष्टः कुष्ठमेहमेदःपाण्डुरोगश्व- तार्य तस्य पाणितलं पूर्णमप्रातराशो मधमिश्रं यथूनपहन्ति / एवं शालसारादौ न्यग्रोधादावार- लिह्यात् ; एवं शालसारादौ न्यग्रोधादावारग्वधादौ ग्वधादौ चारिष्टान् कुर्वीत // 6 // |च लेहान् कारयेत् // 9 // _इदानी मद्यसात्म्यानां वातकफकुष्ठिनामरिष्टांतत आसव- अतोऽवलेहानित्यादि / खदिरादीनां द्रोणमेकं पानीयस्य सुरे च निर्दिशन्नाह-अरिष्टानित्यादि / त्रिफलायाः समुदि-द्रोणचतुष्टयम् , एतद्रोणशेषं ग्राह्य, पुनः पाकाद्धनीभवत्यस्मिन् तायाः कुडव इति केचित् , अन्ये तु संज्ञायाः संज्ञिन एव चरककुटजावलेहचूर्णप्रक्षेपणप्रमाणोहबीजेन प्रत्येकं सार्धप्रधानसमिति प्रत्येकमेव कुडवं मन्यन्ते / जलस्य सप्त कुडवा पलानां पश्चानामेव श्लक्ष्णपिष्टानां पिण्डान् प्रक्षिप्य फाणिती. अष्टाविंशतिपलानीति जेजटः, तन्नेच्छति गयी, सर्वेष्वेव भूतमवतारयेत् ; यद्यपि पाणितलं कर्षमित्युक्तं, तथाऽपि पूर्ण. तन्त्रेष्वष्टपलद्रवस्य कुडवत्वात् / एष पिण्डारिष्टसंज्ञकः कुष्ठहर- | शब्दात् पाणितलं हस्ततलमलिरहितं व्याख्यातम् / अप्रातखदिरादिकषायेणालोड्य पातव्यः / पिण्डासवस्य पलद्वयं पलं वा, राशः सायमेव भुजानः / गयी तु शालसारं न पठति, कुष्ठहरस्य खदिरक्काथस्याञ्जलिमात्रा; यथानलमुपयुञ्जीतेत्येके / खदिरादीनि चखार्येव पठति // 9 // अत्र चूर्णानामतिबाहुल्यात्' पूत एवारिष्टः पेय इत्येके, अतश्चर्णक्रियां वक्ष्यामः-शालसारादीनां सारपिण्डासववदपूत एव पेय इत्यन्ये / अस्मिन् योगे पाठान्तरं चूर्णप्रस्थमाहत्यारग्वधादिकषायपरिपीतमनेकशः व्याख्यानान्तरमप्यस्ति, तच्च विस्तरभयान लिखितम् // 6 // शालसारादिकषायेणैव पाययेत्, एवं न्यग्रोधा आसवानतो वक्ष्यामः-पलाशभस्मपरिनुत- | दीनां फलेषु, पुष्पेष्वारग्वधादीनां चूर्णक्रियां स्योष्णोदकस्य शीतीभूतस्य त्रयो भागा द्वौ फाणि- | कारयेत् // 10 // तस्यैकध्यमरिष्टकल्पेन विदध्यात्, एवं तिलादीनां अत इत्यादि / परिपीतं भावितम् / शालसारादिचूर्णप्रस्थे क्षारेषुः शालसारादी न्यग्रोधादावारग्वधादौ भाव्ये आरग्वधादिक्कथनीयद्रव्यस्यापि प्रस्थमेव, चतुर्भिरुमूत्रेषु चासवान् विध्यात् // 7 // दकप्रस्थैरुत्वाथ्याष्टभागावशिष्टमवतार्य प्रागुक्तं चूर्णमाींकृत्य पलाशेत्यादि / त्रयो भागा आढकत्रयम् / द्वौ भागौ फाणि- | शषियत् ; एव सप्ताह भावायला ततश्चूणकर्ष, शालसारादि. तस्य आढकद्वयम् / अरिष्टकल्पेनेति पूतीकादिवत् / अत्र। द्रव्यपर्क, षोडशभिरुदकपलैनिःक्वाथ्य पादावशिष्टेन तेन क्वाथेन त्रिफलायाश्चूर्णादि सर्व पूर्वोक्तमुन्नेयम् / विदध्यात् कुर्या- | षोडशगुणेन पिबेत् , कुष्ठानामुत्तममात्राहखात् // 10 // दित्यर्थः / तिलादीनामित्यादि तिलादिरश्मरीपठितः 'तिलापा- अत ऊर्ध्वमयस्कृतीर्वक्ष्यामः-तीक्ष्णलोहपमार्गकदलीपलाल' (चि. अ. 7) इत्यादिकः // 7 // त्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्निप्रतअथ सुरा वक्ष्यामः-शिशपाखदिरयोः सार-सान सानि त्रिफलाशालसारादिकषायेण निर्वापयेत् मादायोत्पाट्य चोत्तमारणीब्राह्मीकोशवतीस्तत्स षोडशवारान्, ततः खदिराङ्गारततान्युपशान्तर्वमेकतः कषायकल्पेन विपाच्योदकमाददीत | तापानि सूक्ष्मचूर्णानि कारयेद्धनतान्तवपरिस्राविमण्डोदकार्थ, किण्वपिष्टमभिषुणुयाश्च यथोक्तम् / तानत तानि, ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संस ज्योपयुजीत, जीणे यथाव्याभ्यनम्लमलवणमाहारं एवं सुराः शालसारादौ न्यग्रोधादावारग्वधादौ / कुर्वीत, एवं. तुलामुपयुज्य कुष्ठमेहमेदःश्वयथुच विद्ध्यात् // 8 // पाण्डुरोगोन्मादापस्मारानपहत्य वर्षशतं. जीवति, सुराविधानमाह-अथेत्यादि / उत्तमारणी उत्तमकरणी, | तुलायां तुलायां वर्षशतमुत्कर्षः, एतेन सर्वलौहे. कोशवती देवदाली / उदकशब्दोऽत्र काथे वर्तते / किण्व-| ध्वयस्कृतयों व्याख्याताः॥११॥ पिष्टमभिषुणुयात् सन्दध्यात् , यथोकं सूत्रस्थाने विरेचनाधि-| | अत इत्यादि / तनूनि अर्धनानि तिलोत्सेधमात्राणि / लवणकारे / कषायकल्पेन विपाच्येति शिंशपाखदिरयोः सारभा-| | वर्गप्रदिग्धानि सैन्धवसौवर्चलोद्भिदविडसामुद्रलवणादिकल्केन, गद्वयमादाय, एकं च भागमुत्तमारण्यादीनां; कुत एतदिति ? लिप्तानि / खदिराकारतापनमपि षोडशवारान् / घनतान्त साराणां कुष्ठहरखात्; तुलामेका चतुर्भिरुदकद्रोणैरुत्वाथ्य निबिडवस्त्रम् / मात्रामिति अल्पमित्यर्थः, पञ्चगुजादिक्रमवृघ्या द्रोणावशिष्टमवतार्य, किण्वपिष्टयोरासुतीबलवचनेन प्रमाणादि / लौहमाषचतुष्टयम् / संसृज्य सम्यक् सृष्ट्वा, सम्यक्सृष्टिस्तु कल्पनम् / विदध्यात् सुरां कुर्यादित्यर्थः // 8 // लौहमयपात्रे लौहदण्डमर्दनेनें मधुघृतलौहैः सम्यगेकीभावः / अतोऽवलेहान् वक्ष्यामः-खदिरासननिम्बरा १'प्रस्थमेयं' इति पा० / 2 'कारयेद्वाढतान्तवपरिस्रावितानि' जवृक्षशालसारकाथे तत्सारपिण्डाञ्छुफ्णपिष्टान् इति पा०। 3 'धनानि' इति पा०। ४'लौहदण्डमवनेन' १'हानतो वक्ष्यामः' इति पा०। ही पा.। सु.सं.५७
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy