________________ 418 निबन्धसंग्रहाख्यध्याख्यासंवलिता [चिकित्सास्थानं एवमित्यादि / संशोधने वर्ग इति संशोधनसंशमनीयाध्या- कुष्ठेष्वित्यादि। कुष्ठादीनां चतुर्णामपि दारुणेष्विति विशेषणम् / योक्तानि त्रिवृदादीनि / कुष्ठनेष्वौषधेषु चेति खदिरादि- कफामया अग्निसादकफप्रसेकादयः। मेदुरा मेदखिनः / अग्यष्वपि // 6 // मतिरिति वैद्यस्य विशेषणं विहितम् , अभ्यमतिः कुशाग्रीयमतिः; प्रातःप्रातश्च सेवेत योगान् वैरेचना शुभान् // / प्रकृतिवयाब प्रकृतिवयोबलशरीरादीनामवस्थान्तराणि यो जानातीत्यर्थः // 3 // पञ्च षट् सप्त चाष्टी वा यैरुत्थानं न गच्छति // 6 // क्षुण्णान् यवान्निष्पूतान् रात्री गोमूत्रपर्युषितान् ___ इदानीं बहुदोषाणामाभ्यासिकमनुलोमनमाह-प्रातरित्यादि | महति किलिले शोषयेत्, एवं सप्तरात्रं भावये च्छोषयेच, ततस्तान् कपालभृष्टान् शक्तन् कारकारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम् // यित्वा, प्रातःप्रातरेव कुष्ठिनं प्रमेहिणं वा सालजातसत्त्वानि कुष्ठानि मासैः षडभिरपोहति // 69 // सारादिकषायेण कण्टकिवृक्षकषायेण वा पायये_ कारभमित्यादि / करभा उष्ट्री। अयं प्रयोगो न सौश्रुत इति झल्लातकापुन्नाडावल्गुजार्कचित्रकविडङ्गमुस्तचू. जेजटः, गयदासेन व्याख्यातखान्मयाऽपि व्याख्यातः र्णचतुर्भागयुक्तान् / एवमेव सालसारादिकषायप॥ 69 // रिपीतानामारग्वधादिकषायपरिपीतानां वा गवादिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः॥ श्वाशकृद्भूतानां वा यवानां शक्तून् कारयित्वा सर्वथैव प्रयुञ्जीत सानपानाशनादिषु // 7 // भल्लातकादीनां चूर्णान्यावाप्य खदिराशननिम्बरायथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा जवृक्षरोहीतकगुडूचीनामन्यतमस्य कषायेण शर्कतथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा॥७१॥ रामधुमधुरेण द्राक्षायुक्तेन दाडिमामलकवेतसा. कुष्ठेषु खदिरस्य सर्वथोपयोगित्वं दर्शयन्नाह-दिदृक्षुरि म्लेन सैन्धवलवणान्वितेन पाययेतः एष सर्वमा त्यादि / दिदृक्षुर्दष्टुमिच्छुः / अन्तं विनाशम् / खदिरः कुष्ठमोजसा न्थकल्पः॥४॥ इत्यत्र ओजःशब्देन प्रभावो वीर्य शक्तिरुच्यते // 7 // 1 // यावकांश्च भक्ष्यान् धानोलुम्बककुल्माषापूपपूर्णनीचरोमनखः श्रान्तो हिताश्यौषधतत्परः॥ कोशोत्कारिकाशष्कुलिकाकुणावीप्रभृतीन् सेवेत; योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति // 72 // यवविधानेन गोधूमवेणुयवानुपयुञ्जीत // 5 // इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठ क्षुण्णानित्यादि / किलिलो वंशादिखग्ग्रथितः पेदिकाकारः / कपालो घटादिकपरः / कण्टकिवृक्षाः खदिरबदरारिमेदग्दारचिकित्सितं नाम नवमोऽध्यायः॥९॥ प्रभृतयः / भल्लातकादिचूर्णचतुर्भागानिति सर्वशक्तुप्रयोगेषु * इदानी प्रतिषेधविधिमाह-नीचरोमेत्यादि // 72 // चूर्णप्रक्षेपमात्रापरिभाषेयम् / एवमित्यादि / परिपीतानां भाविइति श्रीडल्ह(6)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत तानाम् / दाडिमाम्लवेतससैन्धवादीनामत्र यावताऽम्ललवणता व्याख्यायां चिकित्सास्थाने नवमोऽध्यायः॥९॥ तावती प्रक्षेपपरिमाणमात्रा / यावकानित्यादि / धानाः शुष्क भृष्टयवाः, उलुम्बकाः सरसा भृष्टयवाः, कुल्माषा यवपिदशमोऽध्यायः। .. ष्टमया अम्लरसखिन्नाः शृङ्गाटादयः, अपूपाः स्थूलपूपाः, अथातो महाकुष्ठचिकित्सितं व्याख्यास्यामः॥१॥ | पूर्णकोशाः यवपिष्टमया एव कुष्ठहितशमीधान्यखिन्नविदलादियथोवाच भगवान् धन्वन्तरिः॥२॥ पूर्णकोष्ठाः, उत्कारिका संयावप्रकारा, शष्कुल्यो यवप्रकारेण अथात इत्यादि / अस्मिन्नध्याये महतां क्षुद्राणां च कुष्ठानां संस्कृतैस्तिलैर्यवपिष्टेन शष्कुलीकल्पेन विधेयाः, कुणावी यवचिकित्सितस्य प्रोक्तवान्महच्च तत् कुष्ठचिकित्सितं चेत्येके पर्पटी, प्रभृतिग्रहणादन्तर्गतगुडादयः / कुणावीत्यत्र अन्ये तु व्याचक्षते; तन्न, "कुष्ठानां महतां चापि" (सू. अ. 3) | कोनाडि(लि)केति पठन्ति; तत्रापि स एवार्थः / गयी तु इत्यादिकेनाध्यापनसंप्रदानीयोकेन विरोधात्; तस्माद्धालनु उत्कारिकाग्रे चित्रेति पठति, चित्रा अपूपविशेषः / वेणुयवा प्रविष्टानि सप्त कुष्ठानि महान्तीत्यतो महतां धालनुप्रविष्टानां वंशफलानि // 4 // 5 // कुष्ठानां चिकित्सितमिति व्याख्या ज्यायसीति; गयी तु | अरिष्टानतो वक्ष्यामः-पूतीकचव्यचित्रकसुरदामहतां सप्तानां काकणकवर्जितानामित्याह // 1 // 2 // रुसारिवादन्तीत्रिवृत्रिकटुकानां प्रत्येकं षट्पलिका कुष्ठेषु मेहेषु कफामयेषु भागा बदरकुडवस्त्रिफलाकुडव इत्येतेषां चूर्णानि, सर्वाङ्गशोफेषु च दारुणेषु / ततः पिप्पलीमधुघृतैरन्तःप्रलिप्ते घृतभाजने प्राककृशत्वमिच्छत्सु च मेदुरेषु तसंस्कारे सप्तोदककडवानयोरजोऽर्धकुडवमर्धयोगानिमानयमतिर्विदध्यात् // 3 // तुलां च गुडस्याभिहितानि चूर्णान्यावाप्य स्खनुगुप्त 1 'आस्त्वारखिन्नाः' इति पा० / 2 'प्रभृतिग्रहणाद् गृक्षा१'नीचरोमनखोऽश्रान्तः' इति पा० / | दयः' इति पा०।