SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ अध्यायः 9] सुश्रुतसंहिता। 447 सस्य बलवतो दाहप्रशमनहेतुं निर्दिशन्नाह-पेया वेत्यादि / मालती कटुतुम्बी च गन्धाला मूलकं तथा // त्रिभण्डी त्रिवृत् ; कोष्टबलापेक्षया त्रिवृतो मात्रा // 50 // सैन्धवं करवीरश्च गृहधूमं विषं तथा // 6 // खादेत् कुष्ठी मांसशा(पा)ते पुराणान् कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाहये // मुद्ान् सिद्धान्निम्बतोये सतैलान् // | समभागानि सर्वाणि कहकपेष्याणि कारयेत् // 11 // पित्तकुष्ठिना मांसक्षरणे कृमिसंभवेऽपि पानं निर्दिशमाह-गोमूत्रं द्विगुणं दद्यात्तिलतैलाचतुर्गुणम् // खादेदित्यादि / षडङ्गकल्पेन निम्बतोयं परिकल्प्य मुद्दानां कारखं या महावीर्य सार्षपं वा महागुणम् // 12 // साधनम् // अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान् // निम्बक्काथं जातसत्वः पिबेद्वा नाडीदुष्टप्रणान् घोरान् नाशयेन्नात्र संशयः॥६३॥ क्वार्थ वाऽर्कालर्कसप्तच्छदानाम् // 51 // महावज्रकमित्येतनाम्ना तैलं महागुणम् // जग्धेष्वङ्गेवश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्ग समूत्रैः॥ सप्तपर्णेत्यादि / मालती जाती / स्नही सेहुण्डः / आस्फोता मूत्रैश्चैनं सेचयेद्भोजयेच्च सारिवा / विषं प्रसिद्धम् / लाङ्गलशब्देन कलिहारिकोच्यते / सर्वाहारान संप्रयुक्तान विडङ्गैः // 52 // वज्राख्यः द्वितीयसेहुण्डः / आलं हरितालम् / शेषं प्रसिद्धम् / कारखं वा सार्षपं वा क्षतेषु नेहचतुर्थाशो भेषजकल्कः, स्नेहाच्चतुर्गुणो द्रवः, इति न्यायेन क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा // पक्तव्यम् / वज्रतैले गोमूत्रेणैव द्रवकार्यम् / तैलं तिलतैलम् / पक्कं सर्वैर्वा कट्टष्णैः सतिक्कैः / / गयी तु वज्रकतैले दुष्टवणाधिकारात् प्रागपि सर्षपतैलस्य विधानात् सर्षपतैलं विपाच्यमाह / अस्याग्रे केचिन्महावनकं शेषं च स्यादुष्टवत् संविधानम् // 53 // पठन्ति, तच्च निबन्धकारैर्न पठितम् // 54-63 ॥निम्बेत्यादि / जातसत्त्वो जातकृमिः / वाथं वेत्यादि / जात पित्तावापर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् // 64 // कृमिरेव पिबेत् / जग्धेष्वित्यादि / कृमिजग्धेष्वङ्गेषु हयमारस्य मूलं सकृमिहरं गोमूत्रेण पिष्ट्वा लेपयेत् / मूत्ररित्यादि / तत्रैव | सप्ताह कटुकालाब्वां निदधीत चिकित्सकः। पीतवन्तं ततोमात्रां तेनाभ्यक्तं च मानवम्॥६५॥ गोमूत्रपरिषेचनम् / भोजयेदित्यादि / करजसर्षपशोभाजनकोशाम्रबीजतैलानि खभावतो दुष्टवणयोगीनि, तानि चाप शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः॥ कान्येव / पक्कमित्यादि।-तान्येव सर्वैः कटकैमरिचादिभिः. कुष्ठदुष्टवणे बहिःशोधनं तैलं निर्दिश्यान्तःशोधनार्थ तैलमतिक्तस्तु निम्बादिभिः, सामान्यकषायपरिभाषया कषायीकृतैः दिशन्नाह-पित्तेत्यादि / पित्तावापैः गोपित्तावापैः / मूत्रं पक्रोनीति / अत्र पाठान्तरमप्यस्ति, तद्विस्तरभयान लिखितम् / गोमूत्रं, तच तैलाचतुर्गुणम् / तैलं तिलतैलम् / लाक्षादिको शेषमित्यादि / दुष्टबद् दुष्टव्रणवत्, तुल्यचिकित्सितत्वात् / / 'लाक्षारेवतकुटजाश्वमारकट्फल' (सू. अ. 38) इत्यादिको अन्ये खत्र "शेषं च स्यात् पूर्ववत् संविधानम्" इति पठन्ति / द्रव्यसंग्रहणीयोकः; अथवाऽत्रैव पठितो लाक्षासर्जरसरसाजनतत्रापि पूर्वशब्देन दुष्टव्रणविधिरुच्यते / अन्ये तु पठन्ति प्रपुनाडधान्याश्वमारकार्ककुटजारेवतादिकः, द्वयोरप्यल्पान्तर'कुष्ठवत् संविधानम्' इति, तनेच्छति गयी॥५१-५३ // वात् / कृतं संस्कृतमित्यर्थः। दोषा गच्छन्ति सर्वशः ऊर्ध्वमसप्तपर्णकरार्कमालतीकरवीरजम् // धस्तिर्यगित्यर्थः; गयी तु सर्वश इति बहथे शस्, वैफल्यमुहीशिरीषयोर्मूलं चित्रकास्फोतयोरपि // 54 // गमनापेक्षया कृत्स्नश इत्यर्थः // 64 ॥६५॥विषलाङ्गलवज्राख्यकासीसालमनःशिलाः॥ सुतदोषं समुत्थाप्य नातं खदिरवारिणा // 66 // करञ्जबीजं त्रिकट त्रिफलां रजनीद्वयम् // 55 // धतां खदिराम्बुना॥ सिद्धार्थकान् विडङ्गानि प्रपुनाडं च संहरेत् // सुतदोषमित्यादि / खदिरवारिणा खदिरोदकेन षडगोदककमूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् // 56 // ल्पनया कल्पितेन / उष्णाभितप्तस्य शीतखदिराम्बुना सानं कथं एतद्वज्रकमभ्यङ्गानाडीदुष्टवणापहम् // क्रियते? आतपसन्तप्तस्य शीतोदकनानं कुष्ठाक्षिरोगकृदिति सिद्धार्थकः करऔ द्वौ द्वे हरिद्रे रसाजनम् // 57 // चेत् तन्न, तत्र तोयावगाहो निषिद्धः, न पुनस्तीयपरिषेकः। कुटजश्च प्रपुन्नाडसप्तपर्णी मृगादनी // "स्रतदोषं ततः सातं शीतेन खदिराम्बुना" इति क्वचित लाक्षा सर्जरसोऽर्कश्च सास्फोतारग्वधौ स्नुही // 58 // पाठः // 66 // शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा॥ एवं संशोधने वर्गे कुष्ठनेष्वौषधेषु च // 67 // कुष्ठं कृमिघ्नं मञ्जिष्ठा लाडली चित्रकं तथा // 59 // कुर्यात्तैलानि सपौषि प्रदेहोद्धर्षणानि च // 1 'मांसावरणेन' इति पा०। 2 'काथ्यानीति' इति पा० / 3 अभावान' इति पा०। १'प्रायेण' इति पा.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy