________________ 446 निबन्धसंग्रहाख्यन्याख्यासंवलिता [चिकित्सास्थान wwwmmam मूत्रमित्यादि / मूत्रमधुनी तुल्ये / चित्रकस्य व्योषस्य च मञ्जिष्ठाक्षौ वासको देवदारु तावती मात्रा यावत्या किञ्चित् कटुकखमरिष्टस्य, कुम्भलेपा- पथ्यावही व्योषधात्रीविडङ्गाः॥ र्थमेव तदित्यन्ये / किलासे कुष्ठचिकित्सितमेव संक्षेपार्थम- सामान्यांशं योजयित्वा विडङ्गैतिदेशेन निर्दिशन्नाह-कुर्याच्चास्मिन्नित्यादि // 39 // चूर्ण कृत्वा तत्पलोन्मानमश्नन् // 47 // . पूतीकार्कसनरेन्द्रद्रुमाणां कुष्ठाजन्तुर्मुच्यते त्रैफलं वा मूत्रैः पिष्टाः पल्लवाः सौमनाश्च // सर्पिोणं व्योषयुक्तं च युञ्जन् // लेपः श्वित्रं हन्ति दवणांश्च गोमूत्राम्बुद्रोणसिद्धेऽक्षपीडे दुष्टान्य स्वेष नाडीवांश्च // 40 // सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् // 48 // पूतीकः चिरबिल्वः / नरेन्द्रद्रुम आरग्वधः / सुमना | आरग्वधे सप्तपणे पटोले जाती // 4 // __ सवृक्षके नक्तमाले सनिम्बे. अस्मादूर्ध्व निःषुते दुष्टरक्ते जीर्ण पक्कं तद्धरिद्राद्वयेन जातप्राणं सर्पिषा स्नेहयित्वा // हन्यात् कुष्ठं मुष्कके चापि सर्पिः॥४९॥ तीक्ष्णैर्योगैश्छर्दयित्वा प्रगाढं पश्चाहोष निर्हरेञ्चाप्रमत्तः॥४१॥ प्रायोगिकानेव योगानिर्दिशन्नाह-पथ्येत्यादि / सेक्षुजातं . इदानीमादावपि कृतवमनस्य कृतविरेचनस्यापि कुष्ठिनः सगुडम् / तैलगुडयोः कुष्ठकारित्वेऽपि हरीतकीत्रिकटुसंयुपुनः पुनरेव शोधनशोणितावसेकयोः कर्तव्यतामुपदिशन्नाह क्तयोः कुष्ठहारिवं, संयोगशक्तेरचिन्त्यत्वात् / अन्ये त्वेवं पठन्ति-"पथ्याव्योषं तैलयुक्तं गुडं च नित्यं खादन्मुच्यते अस्मादूर्ध्वमित्यादि // 41 // दुर्वान्तो वा दुर्विरिक्तोऽपि वा स्यात् कुष्ठरोगात्"-इति / धात्रीत्यादि / अक्षो बिभीतकः / पीत्वेकुष्ठी दोषैरुद्धताप्तदेहः॥ त्यादि / पलांशां पलमेव अंशो यस्याः सा तथा तां पलपरिमानिःसन्दिग्धं यात्यसाध्यत्वमाशु णामित्यर्थः / एवमित्यादि एवं पूर्वोक्तप्रकारेण / पिप्पल्य' तस्मात् कृत्वान्निहरेत्तस्य दोषान् // 42 // इत्यादि / पूर्ववत् हरिद्रावत् कमेण पलमात्रां मासमेव / तद्वदित्यादि / तद्वत् तायं तथा रसाञ्जनमप्यभ्यासेन पलकुतः पुनरशेषेण शोणितं दोषाश्च हरणीया इत्याह-दुर्वान्त इत्यादि / अपिशब्दाहुष्टशोणितमनिर्हियमाणमपि // 42 // मात्रं मासं पेयम् / त्रीण्यप्येतानि कुष्ठहराणि रसायनान्यपि / तेनाजसमित्यादि / तेन अनन्तरोक्तेन रसाजनेन / आरिष्टीखपक्षात् पक्षाच्छर्दनान्यभ्युपेया गित्यादि / अत्रापि क्रमाभ्यासेन पलं पलं मासमेव / त्रैफलं न्मासान्मासात् ख्रसनं चापि देयम् // . वेत्यादि / 'कुष्ठाजन्तुर्मुच्यते' इत्यध्याहारः / अन्ये वन्यथा साव्यं रक्तं वत्सरे हि द्विरल्पं पठन्ति व्याख्यानयन्ति च, सच विस्तरभयान लिखितः / नस्यं दद्याश्च त्रिरात्रात्रिरात्रात् // 43 // गोमूत्रेत्यादि / गोमूत्रमेवाम्बु गोमूत्राम्बु,, गोमूत्रेणैव काथो केन क्रमेण शोधनं शोणितावसेचनं च कर्तव्यमित्याह निवर्त्य इत्यर्थः; गोमूत्राम्बुनोस्तुल्ययोण इत्येके / अक्षपीडो पक्षादित्यादि / वत्सरे हि द्विरल्पमिति वर्षे द्वौ पारी षद्धिः / यवतिका / सामान्यपरिभाषाकल्पेन सर्पिः साधनीयम् / षड्भिर्मासरित्यर्थः // 43 // आरग्वधे इत्यादि / व्याधिघातादिभिर्मुष्ककान्तैः सामान्यपरिपथ्या व्योषं सेक्षुजातं सतैलं भाषाकल्पनया / व्याधिघाताचं घृतं दह्यमानस्य पित्तकुष्ठिनः / लीट्वा शीघ्रं मुच्यते कुष्ठरोगात् // "वासादाव:तिक्तवल्लीकरजव्याधिनामिक्षारवृक्षादिभिश्च / वत्साधात्रीपथ्याक्षोपकुल्याविडङ्गान् ख्यानारिष्टसप्तच्छदैश्च सिद्धं सर्पिः सर्वकुष्ठं निहन्ति" इति क्षौद्राज्याभ्यामेकतो वाऽवलिह्यात् // 44 // / तत्रान्तरपठितो योगो न सौश्रुतः, जेजटाचार्येणानुक्तलान्न पीत्वा मासं वा पलांशां हरिद्रां पढनीयः // 44-49 // मूत्रेणान्तं पापरोगस्य गच्छेत् // एवं पेयश्चित्रकः श्लक्ष्णपिष्टः रोधारिष्टं पद्मकं रक्तसारः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः॥४५॥ सप्ताह्वाक्षौ वृक्षको बीजकश्च // तद्वत्ताय॑ मासमात्रं च पेयं, योज्याः स्नाने दह्यमानस्य जन्तोः तेनाजलं देहमालेपयेश्च // पेया वा स्यात् क्षौद्रयुक्ता त्रिभण्डी // 50 // आरिष्टीत्वक साप्तपर्णी च तुल्या तस्यैव बहुपित्तस्याबलवतो दाहप्रशमनहेतुं निर्दिशन्नाहलाक्षा मुस्तं पश्चमूल्यो हरिद्रे // 46 // | रोधेत्यादि / सप्ताहः सप्तपर्णः / रोध्रादिभिः षडगोदककल्पनया१ 'दुटप्रणांम' इति पा० / 2 'लिग्र्ष जन्तुं' इति पा०। न तु कषायकल्पनया, नापि कषायेण मानम् / तस्यैव बहुपि.