SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ अध्यायः 11] सुश्रुतसंहिता / 451 - wwwwwwwwwwwwwwwwwwwwwwwwwwww __ अत इत्यादि / खदिररसेन तुल्य आमलकरसः / मधुघृते एकादशोऽध्यायः। तु समस्ते तावती द्रव्यपादिके / भल्लातकविधानवदत्राहारे क्षीरं अथातः प्रमेहचिकित्सितं व्याख्यास्यामः // 1 // कुष्ठकरमपि न विरुद्धं, रसायनशक्तरचिन्त्यलात्; शेष यथोवाच भगवान् धन्वन्तरिः॥२॥ सुबोधम् / खदिरसारस्यास्य खरसालामेऽनुकल्पिकं खरसैमुदिशचाह-खदिरसारेत्यादि / स्नेहकषायपरिभाषाकल्पनया द्वौ प्रमेहौ भवतः-सहजोऽपथ्यनिमित्तश्च / तत्र कषायं कृत्वा तस्य पादिकं सर्पिः; अपथ्यमप्याविकं सर्पिः / सहजो मातृपितृबीजदोषकृतः, अहिताहारजोऽपपथ्यत्वेनात्राभिहितं, द्रव्यसंयोगशरचिन्यखात्; अन्ये तु थ्यनिमित्तः / तयोः पूर्वेणोपद्रुतः कृशो रूक्षोऽसर्पिरेव पठन्ति न पुनराविकम् // 13 // ल्पाशी पिपासुभृशं परिसरणशीलश्च भवति; उत्त रेण स्थूलो बह्वाशी निग्धः शय्यासनस्वमशीलः असतवल्लीस्वरसं का वा प्रातःप्रातरुपसेवेत, प्रायेणेति // 3 // तत्सिद्धं वा सर्पिः, अपराह्ने ससर्पिष्कमोदनमामः | द्वावित्यादि / अत्र केचिदाहुः स्त्रीणां प्रमेहा न भवन्तीति, लकयूषेण भुञ्जीत; एवं मासमुपयुज्य सर्वकुष्ठर्वि तथा हि तन्त्रान्तरे-"रजःप्रसेकान्नारीणां मासि मासि विशुमुच्यत इति // 14 // ध्यति / सर्व शरीरं दोषाश्च न प्रमेहन्त्यतः स्त्रियः"-इति; अमृतेत्यादि / अमृतवल्ली गुडूची // 14 // एतत्तु न युक्तं, सर्वतत्राप्रसिद्धेः, प्रत्यक्षविरोधाच्च // 1-3 // कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रोणं ___ तत्र शमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिशालसारादिकषायस्य च, त्रिफलात्रिकटुकपरूषफलमजविडङ्गफलसारचित्रार्कावल्गुजहरिद्राद्वय कित्सेत, स्थूलमपतर्पणयुक्ताभिः॥४॥ त्रिवृहन्तीद्रवन्तीन्द्रयवयष्टीमधुकातिविषारसाअ तत्र कृशमित्यादि / कृशं कार्यादिलक्षणयुकं सहजमित्यर्थः / नप्रियङ्गणां पालिका भांगास्तानकध्यं स्नेहपाकवि स्थूलं स्थौल्यादिधर्मयुक्तमहिताहारविहारजमित्यर्थः / अत्र, धानेन पंचेत्, तत् साधुसिद्धमवतार्य परिस्राव्या अपतर्पयतीति अपतर्पणं लानं, अपतर्पणानि व्यायामशो. नुगुप्तं निदध्यात्, तत उपसंस्कृतशरीरः प्रातः | धनानि तितकटुकादिकानि च // 4 // प्रातरुत्थाय पाणिशुक्तिमानं क्षौद्रेण प्रतिसंसृज्यो- . सर्व एव च परिहरेयुः सौवीरकतुषोदकशुक्तपयुञ्जीत, जीणे मुगामलकयूषेणालवणेन सर्पिष्मन्तं मैरेयसुरासवतोयपयस्तैलघृते विकारदधिपिष्टाखदिरोदकसिद्धं मृद्रोदनमश्नीयात् खदिरोदकसेवी, भाम्लयवागूपानकानि ग्राम्यानूपौदकमांसानि इत्येवं द्रोणमुपयुज्य सर्वकुष्ठविमुक्तः शुद्धतनुः | चेति // 5 // स्मृतिमान् वर्षशतायुररोगो भवति // 15 // सौवीरकं विरेचनाध्यायोकं, तुषोदकं तत्रोकमेव काजिकं, भवति चात्र शुकं चुकं, सुरासवयोः प्रत्येकनिष्पादितयोरेकीकृत्य पुनः सुरामन्थासवारिष्टांल्लेहांश्चूर्णान्ययस्कृतीः॥ - सन्धानंमैरेयं, सुरा पिष्टमयी, द्रवप्रधान आसवः / आनुपा सहस्रशोऽपि कुर्वीत बीजेनानेन बुद्धिमान् // 16 // | महिषादयः, औदका मत्स्यादयः // 5 // इति सुश्रुतसंहितायां चिकित्सास्थाने महाकुष्ठ- ततः शालिषष्टिकयवगोधूमकोद्रवोहालकानन चिकित्सितं नाम दशमोऽध्यायः॥ 10 // वान् भुजीत चणकाढकीकुलत्थमुद्रविकल्पेन, स्नेहसामान्यान्मिश्रकं स्नेहविशेष निर्दिशनाह-कृष्णतिले- | तिक्तकषायाभ्यां च शाकगणाभ्यां निकुम्भेदीसत्यादि / कृष्णतिलानां भल्लातकानां च तैलम् / तदेतत् र्षपातसीतैलसिद्धाभ्यां, बद्धमूत्रैर्वा जाङ्गलैमौसैसर्पिषा सह स्नेहद्रोणत्रयमामलकरसशालसारादिकषायद्रोणाभ्यां | रपहृतमेदोभिरनम्लैरघृतेश्चेति // 6 // त्रिफलादिभिः कल्कीकृतैर्विपचेत् / उपसंस्कृतशरीरो वमना- उहालका अरण्यकोद्रवाः / अनवाः पुराणाः / विकगणः दिभिरित्यर्थः / पाणिशुक्तिः पलमित्यर्थः / सहस्रशोऽपीत्यपि- प्रपन्नाटपटोलादिकः, कषायगणो वटशुङ्गादिकः / तेषां शाकानां शब्दात् खदिरसारप्रयोगेण सारस्नेहयोरनुक्तयोरुक्केन कल्पेन साधनाङ्गानि निकुम्भादितैलानि / निकुम्भा दन्ती / बद्धमूत्रै. कल्पनमिति समुच्चिनोति // 15 // 16 // रेणादिभिः / अपहृतमेदोमिरिति अविद्यमानमेदोमिः॥६॥ इति श्रीडल्हाहणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- | तत्रादित एव प्रमेहिणं स्निग्धमन्यतमेन तैलेन व्याख्यायां चिकित्सास्थाने दशमोऽध्यायः॥ 10 // | प्रियङ्ग्वादिसिद्धेन वा घृतेन वामयेत् प्रगाढं विरे चयेच्च, विरेचनादनन्तरं सुरसादिकषायेणास्थाप१ 'कष्पमुपदिशन्नाह' इति पा०। 2 'अग्निसंयोगसंस्कार- येन्महौषधभद्दारुमुस्तावापेन मधुसैन्धवयुक्तेन, शक्तेः' इति पा०। / दह्यमानं च न्यग्रोधादिकषायेण निस्तैलेन // 7 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy