SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 442 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं AnamnnKAKARAAAAAAAMRAPAT RAPARAN नवमोऽध्यायः। त्वकसंप्राप्ते शोधनालेपनानि, शोणितप्राप्त संशो. अथातः कुष्ठचिकित्सितं व्याख्यास्यामः॥१॥ धनालेपनकषायपानशोणितावसेचनानि, मांसयथोवाच भगवान् धन्वन्तरिः॥२॥ प्राप्ते शोधनालेपनकषायपानशोणितावसेचनारिष्टविरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनां | मन्थप्राशाः, चतुर्थकर्मगुणप्राप्तं याप्यमात्मवतः चायथारम्भैः पापक्रियया पुरातकर्मयोगाश्च संविधानवतश्च, तत्र संशोधनाच्छोणितावसेच, त्वग्दोषा भवन्ति // 3 // नाचोर्ध्व भल्लातशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुविरुद्धाध्यशनादीनि कुष्ठकराणि विशेषेण कुष्ठस्य जनका तुवरकखदिरासनायस्कृतिविधानमासेवेत; पञ्चम नीति प्रागुक्तान्यपि पुनरुक्तानि // 1-3 // नैवोपक्रमेत् // 6 // तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमा भाग-I तत्रेत्यादि / उभयतः संशोधनं वमनं विरेचनं च / बक्सषनिष्पावेक्षुपिष्टविकाराम्लविरुद्धाध्यशनाजीर्णवि. प्राप्ते रसप्राप्ते, रसस्य तत्स्थानखात्। अत्रारिष्टग्रहणमुपलदाह्यभिष्यन्दीनि दिवास्वप्नं व्यवायं च परिहरेत॥४॥ क्षणं, तेनासवसुरयोरप्यवरोधः / मेदःप्राप्ते चिकित्सितमुपदिनिष्पावो राजशिम्बी। दोषधातुमलस्रोतसां क्लेदजननमभि शन्नाह-चतुर्थकमत्यादि / चतुर्थकर्मगुणप्राप्तं याप्य मिति ध्यन्दि // 4 // बग्धातोश्चतुर्थ मेदः, तस्य कर्माणि शोधनादीनि, तेषां तु गुणाः फलम् / एतेनैतदुक्तं-मेदोगतं कुष्ठं संशोधनादिगुणविततः शालिषष्टिकयवगोधूमकोरदूषश्यामाको. शिष्टं याप्यं भवतीति / कथम्भूतस्य पुरुषस्य ? आत्मवतः हालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य | आत्मगुणोपपन्नस्य; आत्मगुणाश्च सर्वभूतेषु क्षान्तिरनसूया यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण, मण्डू शौचमनायासो मङ्गलकार्याण्यस्पृहा चेति; अथवा आत्मवकपर्ण्यवल्गुजाटरूषकरूपिकापुष्पैः सर्पिःसिद्धैः तोऽपथ्यपरिहारपरायणस्य सम्यगाहाराचारस्येत्यर्थः / संविधासर्षपतैलसिद्धा, तिक्तवर्गेण वाऽभिहितेन; मांस नवतः परिच्छदवतः कर्मानुष्टानपरस्य याप्यं नान्यथा / सात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत्। तैलं 'सम्यग्विधानवत' इति केचित् पठन्ति, प्रभूतोपकरणयुक्तस्ये. वज्रकमभ्यगाथै; आरग्वधादिकषायमुत्सादनार्थे; त्यर्थः / अथवा चतुर्थे मेदसि स्थितं कुष्ठं चतुर्थ, तस्य कुष्ठस्य पानपरिषेकावगाहादिषु च खदिरकषायम् / इत्येष कर्माणि गुणाश्च दोर्गन्ध्योपदेहपूयादयस्तैः प्राप्तं युक्तं याप्यम् / आहाराचारविभागः॥५॥ अन्ये तु 'चतुर्थाख्यप्राप्त' इति पठन्ति, तत्रापि स एवार्थः / . तत्रेत्यादि / उद्दालकः अरण्यकोद्रवः / उपकरणभूतं सूप्य अत्र यापने संशोधनाच्छोणितावसेकाचोर्ध्व भल्लातकादिविधाद्रव्यद्वयं मुगाढकीलक्षणमभिधायापरमप्युपकरणभूतं शाकद्र नम् / तत्र भल्लातकविधानमर्शोनिर्दिष्टं, शिलाजतुमाक्षिकधातुतुव्यमाह-निम्बपत्रेत्यादि / शाकरूपाभ्यां निम्बपत्रारुष्कराभ्यां वरकविधानं प्रमेहपिडकाचिकित्सितनिर्दिष्टं, खदिरासनायस्कृतिव्यामिश्रेण सूपेन सह शाल्यादिकमन्नं भुजीत, तथा मण्डूक विधानं महाकुष्ठविधावुद्दिष्टम् / पञ्चमं नैवेति असाध्यखादपादिभिरपि शाकैः / मण्डूकपर्णी ब्राह्मीभेदः / रूपिकापुष्पैः स्थ्यादिगतकुष्ठानाम् // 6 // अर्कपुष्पैः / सार्षपतैलं केचिनेच्छन्ति, रक्तपित्तप्रदूषणखात्, वातकफकुष्ठेषु वदन्त्यन्ये / तिक्तवर्गेण प्रपुनाडावल्गुजपटोल- तत्र प्रथममेव कुष्ठिनं स्नेहपान विधानेनोपपादवार्ताकादिना / यद्यपि “योषिन्मांससुरावर्जी" इत्यत्र मांस- | येत् / मेषश्ङ्गीश्वदंष्ट्राशाङ्गैष्टागुडूचीद्विपञ्चमूलीप्रतिषेधः, तथाऽपि मांससात्म्याय जाङ्गलमांसममेदस्क मेदो- सिद्धं तैलं घृतं वा वातकुष्टिना पानाभ्यङ्गयोर्विरहितं खभावतो वितरेद्दद्यात् / तत्र वज्रकं सप्तपर्णकरजे-ध्यात्, धवाश्वकर्णककुभपलाशपिचुमर्दपर्पटकत्यादिकं वक्ष्यते / आरग्वधादिकषायमुत्सादनार्थे इति कषा- मधुकरोधसमङ्गासिद्धं सर्पिः पित्तकुष्ठिना, प्रियायोऽत्र कल्कश्चर्ण वा योग्यतया; कषायशब्दो हि चरके खर- लशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसादिषु पञ्चसु परिभाषितः; उत्सादनार्थे उद्धर्षणार्थे, अथवा सिद्धं श्लेष्मकुष्ठिनां भल्लातकामयाविडङ्गसिद्धं वा, उद्वर्तनाथै; अन्ये तु निम्नव्रणस्य उन्नतिकरणार्थे / इत्येष सर्वेषां तुवरकतैलं भल्लातकतैलं वेति // 7 // आहाराचारविभाग इति आहारस्य क्रियमाणस्य द्रव्यरसविभा- तत्रेत्यादि / स्नेहपान विधानेनेति वमनादिशोधनाङ्गस्यैव जनम् / तत्र, वज्रतैलस्य पानीयवाद, आरग्वधादेरप्यत्र स्नेहस्य पानविधानेन; न पुनः खतन्त्रस्य, कुष्ठानां रूक्षणीयत्वात् / संस्कारादौ प्रायोगिकत्वात् , माहारवर्गस्यैवोपदेशः // 5 // स्निग्धस्य पुनः मादनुक्तान्यपि वमनविरेचनशोणितमोक्षणानि तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत / तत्र | क्रमेणैव पूर्वरूपादौ, अनेनैव क्रमेण कर्मणः सर्वत्रोक्तत्वात् / उपपादयेत् उपक्रमेतेत्यर्थः / तानेव शोधनाङ्गस्नेहानुत्पादयन्ना१ व्यायाम' इति पा०। 2 'लावादिसंबन्धि' इति पा० / 3 'न्यराशेविभाजने' इति पा०। 1. 1 'तात्स्थ्यात्' इति पा० / 2 'क्रमानुक्तावपि' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy