________________ 440 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान प्रतिमांसव्यपोहार्थमग्निरत्र न पूजितः॥ छेदनमभिहितं, तस्य बास्रावे मुख्य विषयत्वाद्विशेषमाहअथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रलेपयेत् // 21 // खजूरपत्रकमित्यादि / खजूरपत्रमिव खजूरपत्रकं, तच्च मध्यनाबन्धं ततोऽनकुर्वीत परिषेकं तु सर्पिषा // हीच्छेदस्य पार्श्वद्वयस्थानां मुखानां तिर्यक्च्छेदेन पतिद्वयेन तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भि भवति / मध्यवक्रनाड्यनुलोमच्छेदस्यार्धचन्द्रतुल्यवादर्धचन्द्रः / ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम् // मध्यरूढवणपदस्यैकमूलपावंद्वयगतनाडीद्वयेनैकमुखेन बहिमुखेन उष्ट्रग्रीवे पित्तभगन्दरे क्रियां निर्दिशन्नाह-अथेत्यादि / / चन्द्रमण्डलतुल्यत्वाच्छेदस्य चन्द्रमध्यतनीयस्याभनकूलयोविंशाउष्ट्रग्रीवे पूतिमांसापकर्षणाय क्षारकर्म / गयी तु 'एष्योष्ट्रप्री लायां वा नाड्यनुरोधिमध्यैकच्छेदेन मूलाग्रयोस्थिशिष्येऽवच्छेषमात्रत्वे छित्त्वा क्षारं निपातयेत्' इति पठति / बन्धोऽत्र देन चक्राकारसादृश्याच्चन्द्रचक्रम् / अन्तमूले स्थूलं मुखेऽणु तेन चर्मणाऽन्तश्छिद्रेण गोफणकः / सर्पिषा वृतेन परिषेकः / सूचीमुखं, तदेव अवाङ्मुखमधोमुखम् / ततः संशोधन रि त्यादि ।-ततः पूर्व मृदु शोधयित्सा विज्ञातकोष्ठस्य तीक्ष्णं यथास्वं शोधनं पित्तापहरद्रव्यकृतम् / यथाक्रम क्रमानतिक्रमेण रोपणावस्थायामित्यर्थः / रोपयेत् पित्तव्रणरोपणैरेव / अस्य शोधनम् // २३-२७॥चैकनाडीवाच्छेदविशेषानभिधानम् // 20-22 // बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः // 28 // तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम् // उत्कृत्यास्त्रावमार्गस्तु परिस्राविणि बुद्धिमान् // 23 // यद्यन्मृदु च तीक्ष्णं च तत्सत्तस्यावचारयेत् // 29 // क्षारेण वा स्नावगति दहेद्भुतवहेन वा // शिशोः क्रियाविशेषोपदेशात् क्रियान्तरनिषेधं दर्शयन्नाहसुखोष्णेनाणुतैलेन सेचयेहुदमण्डलम् // 24 // बहिरित्यादि / तस्यव कर्तव्यविशेषमुद्दिशन्नाह-यद्यदित्यादि / उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः॥ शस्त्रकर्मणि तु खक्सारादिचतुर्वर्गः, विरेके पुनश्चतुरङ्गुलादि / वामनीयौषधैः कार्याः परिषेकाश्च मात्रया // 25 // मृदु च तीक्ष्णं चेति परस्परविरोधवचनेन नातितीक्ष्णं नातिमृदु मृदुभूतं विदित्वैनमल्पनावरुगन्वितम् // चावचारणीयं; नात्युष्णशीता काकमाची यथा // 28 // 29 // गतिमन्विष्य शस्त्रेण छिन्द्यात् खैर्जूरपत्रकम् // 26 // चन्द्रार्ध चन्द्रचक्रं च सूचीमुखमवाड्मखम् // आरग्वधनिशाकालाचूर्ण मधुघृताप्लुतम् // छित्त्वाऽग्निना दहेत् सम्यगेवं क्षारेण वा पुनः॥२७॥ अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम् // 30 // ततः संशोधनैरेव मृदुपूर्विशोधयेत् // योगोऽयं नाशयत्याशु गति मेघमिवानिलः॥.. ___ आरग्वधः कृतमालकः, निशा हरिद्रा, काला अहिंस्रा / कफजस्य परिस्राविणश्चिकित्सां निर्दिशन्नाह-उत्कृत्येत्यादि / सूत्रमयी घनवर्तिता वर्तिरग्रवर्तिः // 30 // -. परितः सर्वतः स्रोतुं शीलं यस्य स परिस्रावी सर्वतः स्राव आगन्तुजे भिषगाडी शस्त्रेणोत्कृत्य यत्नतः // 31 // मुखः / अत एव 'खावमार्गान्' इति बहुवचनम् / एतेन जम्ब्वोष्ठेनाग्निवर्णन तप्तया वा शलाकया // मध्यस्थनाज्याः परितः स्थितान्यास्रावमुखानि शस्त्रेणोत्कृत्य क्षारे. दहेद्यथोक्तं मतिमांस्तं वणं सुसमाहितः॥ 32 // णाग्निना वा दहेत्, नतु मध्यस्थनाडी प्रागेवोत्कृत्य क्षारेणाग्निना कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च // वा दहेत्, तथा चास्रावमुखानां तथैवावस्थानात् ; मुखेषु पुनः __शल्यनिमित्तस्य भगन्दरस्य चिकित्सामुद्दिशन्नाह-आगप्रथम दग्धेषु स्रावे च बलीयसि मन्दतामापन्ने नाडी पुनर्मध्य |न्तुज इत्यादि / जम्ब्वोष्ठं जम्बूफलसदृशमुखाग्रा कृष्णपाषाणमामन्विष्य छिन्द्यादित्येतदर्थमेवाग्रे छेदं वक्ष्यति / अणुतेलेन सेचनं शस्त्ररुजाशान्त्यर्थम् , अणुतैलं वातव्याध्युत्पादितम् / रचिता वर्तिः / शल्यानयनमिति शल्ये सति ॥३१॥३२॥उपनाहो बन्धनम् / प्रदेहाः प्रलेपाः / मूत्रं गोमूत्रम् / वाम प्रत्याख्यायैष चारभ्यो वय॑श्चापि त्रिदोषजः॥३३॥ नीयं मदनफलादि / मात्रया अल्पश इत्यर्थः, गति मिति शेषयोईयोरसाध्यत्वे एकस्य पाक्षिकी सिद्धिमुपदिशन्नाहमध्यस्था प्रधानामास्रावगतिं छिन्द्यात् / प्रागुत्कृत्येत्य नेनैव प्रत्याख्यायेत्यादि // 33 // एतत् कर्म समाख्यातं सर्वेषामनपर्वशः॥ 1 'शुक्कैः' इति पा० / 2 'शोधयेद्बुधः' इति पा० / 3 'खर्जूरपत्रकादीनि तु संस्थानविशेषभिन्नानां भगन्दराणां नामानि। एषां तु शस्त्रपतनाद्वेदना यत्रं जायते // 34 // तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते // अत्र खरपत्रकमिति संज्ञायां कः, सा च काकपक्षकादिवत् वातघ्नौषधसंपूर्णी स्थालीं छिद्रशराविकाम् // 35 // सादृश्यमूला / तथा च खजूरपत्राणि यथा नालस्योभयपावतः प्रसरन्ति तथैव प्रसृताभिर्नाडीभिरुपनिबद्धा प्रधाननाडी यत्राविर्भवति स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सवाष्पिकाम् // स खरपत्रको नाम भगन्दरः, चन्द्रस्यार्थमिवेति चन्द्रार्थ, चन्द्रचक्र नाड्या वाऽस्याहरेत् खेदं शयानस्य रुजापहम् // उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना // 36 // चन्द्रमण्डलाकारं, सूचीमुखं सूक्ष्मवक्रं, अवाङ्मुखमधोमुखम्' इति हाराणचन्द्रः। १'सच' इति पा०। 2 'शस्त्रपातेन वेदना यदि' इति पा०। त संस्थानविशेषभिन्नाना कादिवत् घोषधसंपूणी स्था