SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ मध्यायः 8] सुश्रुतसंहिता / 439 निदानेऽपि भगन्दराणां साध्यासाध्यविभागे पूर्वोक्त पुन- शसदृशो वा / गोतीर्थको गच्छतो गोमूत्रगतिसदृशः; अथवा रिह चिकित्सितविधानायानुकथनं प्रकरणान्तरलादिति न पौन- | गोतीर्थ गोयोनिरुच्यते, तदाकारो गोतीर्थकः; अथवा गोतीय सत्यम् // 1-3 // निपानं येन गावः पिबन्ति, तत्खुराकितवच्छेदविशेषः कर्तव्यः, तत्र भगन्दरपिड तथाच तत्रान्तरम्-"द्वाभ्यां समाभ्यां पार्वाभ्यां छदो लालचनान्तेनैकादशविधेनोपक्रमेणोपक्रमेतापक्वपिडकं, लको मतः / खमेकतरं यच सोऽर्धलागलकः स्मृतः // पकेषु चोपस्निग्धमवगाहखिन्नं शय्यायां सन्निवे- सेवनीं वजेयिला तु चतुर्धा दारिते गुदे / सर्वतोभद्रकं छेदमाश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य परा- हुश्छेदविदो जनाः // पार्थागतेन शस्त्रेण छेदो गोतीर्थको चीनमवाचीनं वा, ततः प्रणिधायैषणीमुन्नम्य भवेत्" इति / छिन्ने पश्चात्कर्म निर्दिशन्नाह-सर्वत साशयमुद्धरेच्छोण, अन्तर्मुखे चैवं सम्यग्यन्त्रं इत्यादि / अग्मिनेति नात्रावधारणं, तेन क्षारेणापि / दुष्कर इति प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणी नाडीनामनेकलात् // 9-11 // दत्त्वा शस्त्रं पातयेत् ; आसाद्य वाऽग्निं क्षारं चेति; | रुजानावापहं तत्र खेदमाशु प्रयोजयेत्॥ एतत् सामान्य सर्वेषु // 4 // | खेदद्रव्यैर्यथोद्दिष्टः कृशरापायसादिभिः // 12 // तत्रेत्यादि / अपतर्पणादिविरेचनान्त उपक्रमो द्विवणीय- | ग्राम्यानूपौदकौसर्लावाद्यैर्वाऽपि विष्किरैः॥ चिकित्सितोक्तः / पक्केषु चेति चकारेण भिन्नेषु चेति द्रष्टव्यम / वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा // 13 // तत्र बहिर्मुखं पराचीनम् , अन्तर्मुखमवाचीनम् / एषणी लोहादि. | कषायं सुकृतं कृत्वा स्नेहकुम्मे निषेचयेत्॥ शलाका / तत्रान्तर्मुखमवाचीन मित्युक्तं, तत्र विशेषं निर्दिश- नाडीखेदेन तेनास्य तं व्रणं खेदयेदिपक // 14 // माह-अन्तर्मुखे इत्यादि / सर्वेष्वनिक्षारावासाचैव // 4 // तिलैरण्डातसीमाषयवगोधूमसर्षपान् // विशेषतस्तु लवणान्यम्लवर्ग च स्थाल्यामेवोपसाधयेत् // 15 // नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके // आतुरं खेदयेत्तेन तथा सिध्यति कुर्वतः॥ स्विनं च पाययेदेनं कुष्ठं च लवणानि च // 16 // ततस्तेषूपरूढेषु शेषा नाडीरुपाचरेत् // 5 // वचाहिङग्वजमोदं च समभागानि सर्पिषा॥ नाड्यन्तरे इत्यादि / नाडीनां पूर्यमाणानां निकटस्थानां | माकनाथवाऽम्लेन सुरासौवीरकेण वा // 17 // त्रिचतुराणामन्तर मध्यं नाज्यन्तरं, तस्मिन् व्रणान् कुर्यात् / | ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्त्रणम् // भिषक् सुशिक्षितो वैद्यः // 5 // परिषिञ्चेदं चास्य तैलैतिरुजापहैः॥ 18 // गतयोऽन्योन्यसंबद्धा बाह्याश्छेद्यास्त्वनेकधा // | विधिनाऽनेन विण्मूत्रं खमार्गमधिगच्छति // नाडीरनभिसंबद्धा यश्छिनत्येकधा भिषक॥६॥ अन्ये चोपद्रवास्तीवासिध्यन्त्यत्र न संशयः॥१९॥ स कुर्याद्विवृतं जन्तोत्रणं गुदविदारणम् // शतपोनक आख्यात तस्य तद्विवृतं मार्ग विण्मूत्रमनुगच्छति // 7 // तत्र कृतकर्मणि रुजोपशमार्थ पश्चात्कर्म निर्दिशबाह-जाआटोपं गुदशूलं च करोति पवनो भृशम् // स्रावेत्यादि / तिलतण्डुलमार्यवागू कृता शरा, क्षीरविदातत्राधिगततन्नोऽपि भिषमुह्येदसंशयम् // 8 // स्तण्डुलाः पायसः / गयी तु 'रुजास्रावापहं तत्र' इत्यत्र "तत्र तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके // धीरो विधानज्ञ" इति पठति / वृक्षादनी बन्दाकः, वृक्षकल. यदि नाडीष्वनिश्चितनिकटासु छेदः क्रियते तदा को दोषः | म्बिकामपरे / बिल्वादिश्च गणो बृहत्पञ्चमूलम् / अम्लवर्गों स्यादित्याह-गतय इत्यादि / अनेकधा अनेकप्रकारा इत्यर्थः। रसविज्ञानीयोक्तः / खिन्नस्यानन्तरं पानं निर्दिशनाह-खिनआटोपम् आध्मानम् / विवृतो व्यात्तमुखः // 6-8 // - मित्यादि / मादीकेन द्राक्षामधेन / अम्लेन कालिकेन / सौवीव्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता॥९॥ रकेण काजिकमेदेन / अनेन पानेन विण्मूत्राणि खमार्गमनुअर्धलाङ्गलकश्छेदः कार्यों लाललकोऽपि वा। प्रपद्यन्ते अग्निश्च दीप्तो भवति / ततो मन्दे पित्ते रके वाते च सर्वतोभद्रको वाऽपि कार्योगोतीर्थकोऽपिवा॥१०॥ प्रबले स्नेहपरिषेकं निर्दिशनाह-तत इत्यादि / सामान्यक्काथसर्वतः नावमार्गास्तु दहेवैद्यस्तथाऽग्निना | कल्कविधिना मधुकतैलं साध्यम् / वातरुजापहैर्वातव्याधिसुकुमारस्य भीरोहि दुष्करः शतपोनकः॥११॥ निर्दिष्टैः। अन्ये चोपद्रवा आध्मानगुदभ्रंशादयः॥१२-१९॥व्याधावित्यादि / लागलं हलमुच्यते, अर्धलाङ्गल इव अर्ध उष्ट्रग्रीवे क्रियां शृणु। लागलकः / सर्वतोभद्रस्त्वासनविशेषः पर्यक्तिकाकारो मण्डला- अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत् // 20 // 1 'मण्डलाकारसदृशो वा' इति पा० / 1 छिद्रेण' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy