SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 438 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं - 'अथारोग्यार्थिन' इत्यन्ये पठन्ति / तत इत्यादि / बलवन्तमिति विहितातिक्रमच्छेदे तु मूत्रनिःशेषक्षरणाम्मरणमिति / उद्धृतेअपकृष्टदोषं विशुद्धमन्नसंसर्जनेन सञ्जनितबलम् / इतरेण | त्यादि / पुष्पनेत्रेण उत्तरबस्तिना / भवतीत्यादि / गुडसौहित्यं पुरुषेण सह / तत इत्यादि / अधःप्रपन्ना अधोगता / पायो गुडवासितं भक्तं दद्यादित्यर्थः / उद्धृत्येत्यादि / उदृत्य चैन मिति गुदे / प्रणिधाय प्रक्षिप्य / निळलीकं वक्सङ्कोचरहितम् / 'उष्णोदकद्रोण्या' इति शेषः / मधुघृताभ्यङ्गो व्रणस्य रोपणाअविषमं निनोन्नतवरहितम् / अनायतम् अदीघम् / सन्निवेश्य र्थम् / मूत्रविशोधनद्रव्याणि तृणपश्चमूलीगोक्षुरककूष्माण्डकपासंस्थाप्य / गृहीतेऽश्मरीशल्ये यादृशस्य मरणभयानाहरणीयं षाणभेदप्रभृतीनि / उभयकालं सायं प्रातरित्यर्थः / अप्रमत्तः तादृशं दर्शयबाह-स चेदित्यादि / विवृत्ताक्षः स्तब्धाक्षः / / सावधानः / क्षीरवृक्षा वटोदुम्बराश्वत्थप्लशगर्दभाण्डाः / रोधेनिर्विकारो निर्व्यापारः / क इव ? मृत इवेत्यर्थः; अन्ये 'निर्व्या- त्यादि / प्रतिग्राहयेत् लेपयेदित्यर्थः / एतेष्वेव अनन्तरोद्दिषु पार' इति पठन्ति; निर्व्यापारो निरीहः; 'निर्विहार' इत्यन्ये रोधादिषु हरिद्रायुतेषु / स्त्यानेत्यादि ।-संहतशोणिते तु पठन्ति; तत्रापि स एवार्थः / विनेत्यादि / प्रयतेत प्रयत्नं | प्रागुक्तद्रव्यकषायविधानेनोत्तरबस्ति रिति रक्कविलायनेनापकर्षकुर्वीत / अप्रैवक्रेण आहरणयन्त्रेणातीक्ष्णमुखेन / स्त्रीणां पुनर्ब- | णादित्यर्थः / सप्तरात्रादित्यादि / खमार्गमप्रतिपन्ने मूत्रे इत्यर्थः / स्ति प्रत्यासन्नमधिकमाशयान्तरमस्ति, अतः सामान्यहरणे दोष- मधुराणि काकोल्यादीनि, कषायाणि क्षीरवृक्षादीनि, तैः; अन्ये मभिवीक्ष्य छेदविशेषं निर्दिशनाह-स्त्रीणामित्यादि / उत्सव- | मधुराणां कषायैरित्याहुः, अनुबन्धपरिहारार्थ वायोरनुलोमनाय दिति ऊर्च सङ्गः स यस्यास्तीति तदुत्सङ्गवत् उत्तानमित्यर्थः / चेति / कथमपि मूत्रपथागताश्मरीनिर्हरणं निर्दिशन्नाह- . अन्यथेति यदाऽवगाढः शस्त्रपातः स्यात्तदा बहिर्गतं खड्यांसं यदृच्छयेत्यादि / स्रोतसा मूत्रपथेन / तथाऽप्याहर्तुमशक्यत्वे भिवा बस्तिखचा सह भगवस्तबस्तिपाश्रियस्य गर्भाशय- मेह्नमपि विदायोपकर्षयेत् / रूढेत्यादि / अल्पक्षणनात् क्लैष्यम स्यापि खचो मेदः स्यात् / ततस्तासां भगान्तर्गतो मुत्रनावी (सर्वदा लिङ्गपातेनावस्थानम् ) / क्षणनात् छेदनात् / मूत्रव्रणः स्यादित्यर्थः / तथाच वैतरण:-"भगुस्याधः स्त्रिया क्षरणं मूत्रस्रवणेम् / प्रागुक्तमिति प्रत्येकममनिर्देशे // 30-36 // बस्तिरूवं गर्भाशयः स्थितः / गर्भाशयश्च बस्तिश्च महास्रोतः- भवति चात्रसमाश्रितौ // बस्तिभागं समुन्नम्य अवनम्याश्मरी बुधः / मर्माण्यष्टावसंबुध्य स्रोतोजानि शरीरिणाम् // स्फिगने मेदनं तासां हितमन्यत्र दोषकृत्" इति / इदानी व्यापादयेद्वहून्मान् शस्त्रकर्मापटुर्भिषक् // 37 // मुभयोरपि स्त्रीपुंसयोरपरप्रकारेण सामान्यं मूत्रनाविणं व्रणं निर्दिशबाह-पुरुषस्येत्यादि / पुरुषस्य वेति वाशब्दश्चार्थे, अतः परे संग्रहश्लोकमाह-भवत इत्यादि // 37 // वेन स्त्रियाः पुरुषस्य चेत्यर्थः / मूत्रप्रसेकस्रोतसी स्त्रीपुंसयोः, सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम् // अभेदेनोक्तखात् / मूत्रप्रसेको नाम मूत्रं येन बस्तिमुखाश्रयेण मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः // 38 // स्रोतसा क्षरति, तस्य छेदनादित्यर्थः / इदानीमश्मरीनिमित्त इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीमेवैकधा भिनवखिजीवति न पुमरन्योऽपि भिजवस्तिरिति दर्शयनाह-अश्मरीत्यादि / द्विधाभिनवस्तिराश्मरीको न | चिकित्सितं नाम सप्तमोऽध्यायः॥ 7 // सिध्यति; अश्मरीत्रणं बिना एकधाऽपि भिन्नबस्तिन भवति न | | तान्येव मर्माणि सुखावबोधार्थ श्लोकेन निर्दिशनाह–सेवनीजीवतीत्यर्थः, अशास्त्रविहितच्छेदनत्वेन निःसतनिःशेषमन्त्र-त्यादि / तस्मात् परिहृत्यैतानि दृष्टको कृतयोग्यो भिषक कर्म खात् / अश्मरीनिमित्ताघातेन पुनरेकधा भिन्नवस्तेर्जीविते हेतं | कुर्यात्, एवं साधु भवति // 38 // निर्दिशन्नाह-अश्मरीव्रणेत्यादि / क्रियाणामुष्णोदकखेदक्षीर- इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतवृक्षकषाययोजनादीनामभ्यसनं क्रियाभ्यासस्तस्मात् / भश्मरी- व्याख्यायां चिकित्सितस्थाने सप्तमोऽध्यायः // 7 // प्रमाणमुखमात्रः सेवनीसव्यपार्श्वगः शास्त्रविहितच्छेदस्तस्मात् / निःस्पन्दो मूत्रं तेन परिवृद्धं शल्यं तस्मादित्यर्थः / एतदुक्तं ____ अष्टमोऽध्यायः। भवति-येन निःस्यन्देन मूत्रेण वृद्धेन सता शल्यं परिवृद्धं तस्य शल्यापहरणेऽपि निःशेषापरिनुतखाद्भिजवस्त्रिीवति / अथातो भगन्दराणां चिकित्सितं व्याख्या गयी तु 'शल्यस्य' इति पदं परित्यज्य 'निःस्यन्दपरिवृद्धखात्' स्थामः॥१॥ इत्येवं पठति व्याख्यानयतिच-निःस्यन्दस्य मूत्रस्य परिवृद्धत्वेन, यथोवाच भगवान् धन्वन्तरिः॥२॥ अत एव मूत्रवृद्धिकरयवागूगुडक्षीरादिसौहित्यविधा; शास्त्रा- पञ्च भगन्दरा व्याख्याताः, तेष्वसाध्यः शम्बू१तत मातुरादलवन्तं बलीयांसमित्यर्थः' इति हाराणचन्द्रः / | कावर्तः शल्यनिमित्तश्च; शेषाः कृच्छ्रसाध्याः // 3 // 1 सर्पफणामुखेन शलाकायत्रेणेत्यर्थः / 3 'भगवस्तु' इत्यत्र 'भग- 1 अयं पाठो हस्तलिखितपुस्तके न पश्यते। 2 'मूत्रनावी सस' इति पाठान्तरम् / 4 'शवविच्छेद' इति पा०। प्रणः' इति पाख्याताः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy