________________ अध्यायः 7] सुश्रुतसंहिता। 437 न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः॥ बस्तिर्जीवति, क्रियाभ्यासाच्छास्त्रविहितच्छेदान्निःविना त्वेतेषु रूपेषु निहतु प्रयतेत वै // 32 // स्यन्दपरिवृद्धत्वाच्च शल्यस्येति / उद्धतशल्यं तृष्णो ततः सव्ये पाच सेवनी यवमात्रेण मक्त्वाऽव- दकद्रोण्यामवगाह्य खेदयेत्, तथा हि बस्तिरसृजा चारयेच्छस्त्रमश्मरीप्रमाणं, दक्षिणतो वा क्रिया-न पूर्यते; पूर्ण वा क्षीरवृक्षकषायं पुष्पनेत्रेण सौकर्य हेतोरित्येके, यथा सान भिद्यते चर्यते वा विदध्यात्॥ 33 // तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परि- भवति चात्रवृद्धिमेति, तस्मात् समस्तामग्रवक्रेणाददीत; स्त्रीणां क्षीरवृक्षकपायस्तु पुष्पनेत्रेण योजितः। तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः, तस्मात्ता- निर्हरेदश्मरीं तूर्ण रक्तं बस्तिगतं च यत् // 34 // सामुत्सङ्गवच्छस्त्रं पातयेत् , अतोऽन्यथा खल्वा- मूत्रमार्गविशोधनार्थ चास्मै गुडसौहित्यं वितसां मूत्रस्रावी वणो भवेत् , पुरुषस्य वा मूत्रप्रसे- रेत् ; उद्धृत्य चनं मधुघृताभ्यक्तव्रणं मूत्रविशोधकक्षणनान्मूत्रक्षरणम्: अश्मरीत्रणाहते भिन्न- नद्रव्यसिद्धामुष्णां सघृतां यवागू पाययेतोभयबस्तिरेकधाऽपि न भवति, द्विधा भिन्नबस्तिराश्म- कालं त्रिरात्रं; त्रिरात्रादूर्ध्व गुडप्रगाढेन पयसा रिको न सिध्यति, अश्मरीव्रणनिमित्तमेकधाभिन्न- मृद्धोदनमल्पं भोजयेद्दशरात्रं (मूत्रासृग्विशुद्ध्यर्थ 1 'समुपाचरेत्' इति पा० / 2 'तस्मानासामुत्सङ्गवच्छत्रेवणक्लदनाथ च), दशरात्रादृवं फलाम्लर्जाङ्गलरइति हाराणचन्द्रसंमतः पाठः। 'उत्सङ्गः क्रोटो गर्भाशयसंसाहो सेरुपाचरेत्। ततो दशरात्रं चैनमप्रमत्तः खेदयेत भाग इति यावत् , तमईतीत्युत्सङ्गवत् / तादृशं शस्त्रं न पातयेत.. सहन द्रवस्खेदेन वा; क्षीरवृक्षकषायेण चास्य व्रणं गर्भाशयस्य तद्वारस्य च च्छेदभयादित्याकृतम् / एतदेव भङ्गी विशेष प्रक्षालयेत्। रोधमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैणावगमयति-अत इत्यादिना / यस्मादत उत्सङ्गवच्छस्नपातनान्मूत्र व्रणं प्रतिग्राहयेत् ; एतेष्वेव हरिद्रायुतेषु तैलं घृतं स्रावी व्रणोऽन्यथाप्रकारो भवेत् योनिव्रणोभयमुखप्रस्रावित्वादिति | वा विपक्कं व्रणाभ्यञ्जनमिति; स्त्यानशोणितं चोत्तहृदयम् / एतावता बस्तेर्दक्षिणे पाश्वे तिर्थकछेदस्य नितरामात्ययिक- रबास्ताभरुपाचरेत् सप्तरात्राश्च स्वमार्गमप्रतिपद्यत्वात् प्रागुक्तमेक इत्यस्यास्वारसिकं समन्वितं भवति / ' इति हाराण-माने मूत्र वर्ण यथोक्तेन विधिना दहेदग्निना, स्वचन्द्रः / वाग्भटस्तु स्त्रीणामुत्सङ्गवच्छस्त्रं पातयेदित्याह; तथा हि मार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाच"स्त्रीणां बस्तिस्तु पार्श्वगः / गर्भाशयाश्रयस्तासां शस्त्रमुत्सङ्गवत्ततः। रेन्मधुरकषायैरिति, यदृच्छया वा मूत्रमार्गप्रतिपम्यसेदतोऽन्यथा ह्यासां मूत्रस्रावी व्रणो भवेत्" इति / 3 "उक्त नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसाऽपमर्थ पुनः स्मारयन्नाह-अश्मरीति / अश्मय व्रणो यत्रेत्यश्मरीव्रणो हरेत्, एवं चाशक्ये विदार्य नाडी शस्त्रेण बडिशेबखेनिरावरणप्रदेशस्तस्मादश्मरीव्रणादृते सावरणप्रदेश इति यावत् / / | नोद्धरेत् / रूढवणश्चाङ्गनाश्वनगनागरथद्रुमान् एकथा न भवत्येकीभावं न गच्छति न संरोहतीति निष्कर्षः। एते- | नाराहत वर्ष, नाप्सु प्लवत, भुजात वा गुरु॥३५॥ नार्थाक्षिप्तं भवति न जीवतीति, सावरणे हि बस्तिभागे व्रणितस्य मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोमरणमसंशयं भवत्यन्तर्मूत्रविषानुप्रवेशात्" इति हाराणचन्द्रः। निगुदवस्तीनष्टौ परिहरेत् / तत्र मूत्रवहच्छेदान्म४ “अइमरीत्यादि-अश्मयों व्रणोऽश्मरीवणः / क्रियाभ्यासात् रणं मूत्रपूर्णबस्तः, शुक्रवहच्छेदान्मरणं क्लैब्यं वा, क्रियायाः पौनःपुन्येनोपयोगात् / नन्विदमामनन्ति "हृदयं बस्ति- मुष्कस्रोतउपघाताद् ध्वजभङ्गः, मूत्रप्रसेकक्षणनाभी च प्रन्ति सथो हतानि तु" इति, तत् किमिदमुच्यते जीवति नान्मूत्रप्रक्षरणं, सेवनीयोनिच्छेदाद्रजःप्रादुर्भावः, क्रियाभ्यासादित्याह-शास्त्रेत्यादि / शास्त्रे हि सव्ये पार्श्वे' इत्यादिना बस्तिगुदविद्धलक्षणं प्रागुक्तमिति // 36 // बस्तेमिरावरणेऽनात्ययिके देशे छेदो विहितस्तस्माज्जीवतीत्याशयः।। बाशयः। तमेवोत्तर छेदं पूर्वकर्मोत्तरकर्मभ्यां निर्दिशन्नाह-अथे. एतावता बस्तेः सावरणदेश एवं विशेषेण मर्मत्यायातम् / भगवन्ना. त्यादि / अथशब्दोऽयं मङ्गलार्थे छेदक्रियायाम् / अपकृष्टदोषम् चापि ममास्मिन्नथें सम्यक् प्रत्ययो जायते कथं न खलु "प्रवृद्ध ऊर्धाधोदोषनिहरणेन / ईषत्कर्शितमिति अतिकर्शनेन कर्माक्षइछेदमईति" इति स्मरणान्निहर्तव्येन प्रवृद्धनाश्मरीसमाख्येन शल्ये मता, अकर्शनेनोपचितानल्पबस्तिकायवादश्मर्या अप्राप्तिरिति / नाल्पमांसशोणितत्वेनोपदिष्टतया हीनबलखोपलब्धस्य बस्तेरतितरां | पलवस्व स्तराततरा अग्रोपहरणीयोक्तनेत्यादि यत्रशस्त्रक्षारशलाकादिविधिना / दूषणसंभावनामननुसन्धाय 'जीवति क्रियाभ्यासातू' इत्युपदिश्यत इत्येवं शङ्कमानस्यातिक्रान्तोदन्तसमाक्रान्तभ्रान्तिकलई संकेतयन्निव विष्ठाय मूत्रमलमात्रेण परिवृद्धत्वान्नास्त्यत्र बस्तेः शल्याभिनिवृत्तः प्राक् प्रक्रान्तमेवाह-निःस्यन्देति। निःस्यन्दनं निःस्यन्दोऽत्र मूत्र- स्वरूपतो दोषलेशोऽपि, तस्मान्निरङ्कशमिदमुपदिश्यते-जीवति क्रियासंपृक्तो मल एव, "दभिहितो भावो द्रव्यवत् प्रकाशते" इति हि भ्यासादित्ययमभिसन्धिः।" इति हाराणचन्द्रः / न्यायः / तथा च शल्यस्वाश्मर्या बस्तेरुपादानभूतं मांसशोणितमन- 1 अयं त्रिबस्तलिखितपुस्तके न पश्यते /