SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 436 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं अजमोदा कदम्बस्य मूलं नागरमेव च // 18 // हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा // पीतानि शर्करां भिन्युः सुरयोष्णोदकेन वा // हरीतकीत्यादि / हरीतक्यादिः त्रिफला, तत्सिद्धं क्षीरं क्रौञ्चत्यादि / कौश्चः क्रौञ्चपक्षी। तालमूलिका मुषली मूषक- पित्तजाश्मरीवेदनाभिरुपद्रुतः, वातकफजाइमरीवेदनाभिद्रुतस्तु पुच्छाकारशिफा // 18 // पुनर्नवामूलसिद्धं पयः पिबेत् ॥त्रिंकण्टकस्य बीजानां चूर्ण माक्षिकसंयुतम् // 19 // सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः // 26 // अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत् // अनुक्तमपि धृतादि विशिष्टदव्यगणैर्निर्दिशन्नाह-सर्वथे त्रिकण्टकस्येत्यादि ।-त्रिकण्टको गोक्षुरकः / अन्ये तु त्यादि / सर्वथा सर्वैः प्रकारैः घृतक्षीरकषाययवागूभोजनसाध. 'मर्कटकस्य बीजानां' इति पठन्ति, तत्रापि स एवार्थः / अनेन नभेदेन तथाऽवगाहखेदादिभिः // 26 // योगेन भिद्यते अश्मरी, शर्करा तु शान्तिमुपैति // 19 // - घृतैः शारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः // द्रव्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः॥२०॥ यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः // 27 // ग्राम्यसत्त्वशकरक्षारैः संयुक्तः साधितः शनैः॥ उपक्रमासिद्धौ च्छेदविधिमाह-घृतरित्यादि / उत्तरबस्तिरत्र तत्रोषकादिरावापः कार्यत्रिकटुकान्वितः॥२१॥ अश्मरीहरद्रव्यसिद्धो नैरूहिकः स्नैहिकश्च / उत्तरो विधिश्छेदः एष क्षारोऽश्मरी गुल्मं शर्करां च भिनत्यपि // द्रव्याणामित्यादि / अविशेषोक्तेर्वातादीनां त्रयाणां दोषाणा- कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाधुवा // मपि गणानां, वर्गखाद्यथालामेन; तिलनालादिदीपनेन क्षारी-| उपक्रमो जघन्योऽयमतः संपरिकीर्तितः॥२८॥ कृतानां भागः / ग्राम्या ग्रामभवा अश्वादयः, तेषां समभागपुरीषक्षारसंयुक्तः षड्गुणाविमूत्रगालितः / ततस्तस्य क्षारोदकस्य ___अध्रुवा अनिश्चिता / अन्ये तु निश्चितस्यापि वैद्यस्येति पाकसिद्धिसमये चतुर्थांशेनोषकादित्रिकटुकयोः समभागेन पठन्ति, निश्चितं शास्त्रनिश्चितं कर्म करोतीति निश्चितो निश्चितमिश्रितयोः प्रक्षेपः // 20 // 21 // कर्मकृत् // 28 // तिलापामार्गकदलीपलाशयवकल्कजः॥ 22 // | अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् // क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः॥ | तस्मादापृच्छय कर्तव्यमीश्वरं साधुकारिणा // 29 // तिलेत्यादि ।-तिलादेर्कल्कजातस्य प्रत्येक क्षारः समोऽवि. ननु मर्मोपघातेनातिदुःखकारणं मरणं वा, तत् किमर्थ मूत्रपलद्वयेन पेयः, तिलादेः क्षारस्य कर्षद्वयं त्रयं वाऽविमूत्रेण क्रियत इत्याह-अक्रियायामित्यादि / अन्यथा तस्मिन्नपृष्टे षड्गुणेन बहुशः स्रावितं पूतं वा पेयम् // 22 // कर्मण्यातुरस्य मृत्यौ दण्डं कुर्यात् // 29 // पाटलाकरवीराणां क्षारमेवं समाचरेत् // 23 // अथ रोगान्वितंमुपस्निग्धमपकृष्टदोषमीपत्कपाटलेत्यादि / एते च वातकफसंभूतायामश्मर्या मधुरक्षीर श्री शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमालघृताशिनः क्षारयोगा योज्याः // 23 // | स्वस्तिवाचनमग्रोपहरणीयोकेन विधानेनोपकल्पि | तसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुश्वदंष्ट्रायष्टिकाब्राह्मीकल्कं वाऽक्षसमं पिबेत् // | समे फलके प्रागुपविष्टान्यपुरुषस्योत्सङ्गे निषण्णश्वदंष्ट्रेत्यादि / यष्टिका यष्टिमधु / ब्राह्मी लवणिका / पानमत्र पूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधारकोपविष्टं सअविमूत्रेणैव // कुचितजानुकूर्परमितरेण सहावयद्धं सूत्रेण शाटसहैडकाख्यौ पेयौ वा शोभाअनकमार्कवौ // 24 // कैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्व वि. मृद्य मुष्टिनाऽवपीडयेदधोनामेर्यावदधमर्यधः प्रप• सहैडकाख्यांवित्यादि / एडाख्यया सह शोभाजनमार्कवौ / नेति, ततः स्नेहाभ्यक्त क्लुप्तनखे वामहस्तप्रदेशिनीपातव्याबविमूत्रेणैव / मार्कवो भृङ्गराजः // 24 // | मध्यमे अङ्गुल्यौ पायौ प्रणिधायानुसेवनीमासाद्य कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः॥ प्रयत्नवलाभ्यां पायुमेदान्तरमानीय, निळलीकमतत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः // 25 // नायतमविषमं व बस्ति सन्निवेश्य, भृशमुत्पीडये. कपोतेत्यादि / कपोतवका प्रसिद्धव / अम्लैः कालिका- दङ्गलियां यथा अन्थिरिवोन्नतं शल्यं भवति // 30 // दिभिः / सुरादिभिः सुरासौवीरकमैरेयकमेदकैः / तदित्यादि / स चेगृहीतशल्ये तु विवृताक्षो विचेतनः॥ तत्सिद्धं कपोतववासिद्धं, 'द्रव्यादष्टगुणं क्षीरं' इत्यादिन्यायेन 25 हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः // 31 // 1 'तालपादिका' इति पा० / 2 'गवादयः' इति पा०। १गच्छेदतस्तत्रोत्तरो विधिः' इति पा०1रमातुरं' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy