SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ अध्यायः 7] सुश्रुतसंहिता। वान् निर्दिशनाह-वेगावरोधेत्यादि / वातमूत्रपुरीषा- मस्त्वादिबस्तिशोधनद्रव्येण वा पलद्वयचतुष्टयप्रमाणेन, क्षारोदीनां खमार्गेण खभावतः प्रवृत्त्यभिमुखीभावो वेगः / उत्कु- दकपक्षे तु कर्षद्वयं त्रयं वा षड्गुणेनाष्टगुणेन वा जलेन टुकासनमुत्कटिकस्य चिरासनस्थितिः // 22 // बहुशः परिस्राव्य पूतं पेयम् / यवाग्वादयश्चात्र पलद्रव्यक्काथेन इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां कर्तव्याः। भोजनानि भक्तादयः। चकाराचूर्णानामपि समुच्चयः सुश्रुतव्याख्यायां चिकित्सास्थाने षष्ठोऽध्यायः॥६॥ | कर्तव्यः / एवं पित्तकफहरद्रव्यवर्गेऽप्यूह्यम् / क्षारादीना कल्पना परिभाषाबलात् ; खयमप्यूहः कर्तव्यः // ८॥सप्तमोऽध्यायः। कुशः काशःसरो गुन्द्रा इत्कटो मोरटोऽश्मभित्र वरी विदारी वाराही शालिमूलत्रिकण्टकम् // . अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः॥१॥ भल्लूकः पाटला पाठा पत्तूरोऽथ कुरुण्टिका // 10 // यथोवाच भगवान् धन्वन्तरिः॥२॥ पुनर्नवा शिरीषश्च कथितास्तेषु साधितम् // अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः॥ घृतं शिलाजमधुकबीजैरिन्दीवरस्य च // 11 // औषधेस्तरुणः साध्यःप्रवृद्धश्छेदमहति // 3 // पुसैर्वारुकादीनां बीजैश्चावापितं शुभम् // तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते // भिनत्ति पित्तसंभूतामश्मरी क्षिप्रमेव तु॥१२॥ तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः॥४॥ | क्षारान् यवागूयूषांश्च कषायाणि पयांसि च // अश्मरीत्यादि / तरुणः तत्कालोत्पन्नः // 1-4 // | भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने // 13 // पाषाणमेदो घसुको वशिराश्मन्तको तथा // पित्ताश्मरीचिकित्सामाह-कुश इत्यादि / इत्कटः महती शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका // 5 // खगाली / मोरट इक्षुमूलम् / पत्तरः शरबालिका / कुरण्टिका कपोतवङ्काऽऽर्तगलः कञ्चकोशीरकुलकाः॥ शरबालिकामेदो लोहितपुष्पः / शिलाजं शिलाजतु / इन्दीवर वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् // 6 // शरबालिकाभेदो दीर्घपत्रो बहुलपुष्पः; जेजटस्तु इन्दीवर यवाः कुलत्थाकोलानि कतकस्य फलानि च // नीलोत्पलं, तन्नेच्छति गयी // 9-13 // ऊषकादिप्रतीवापमेषां क्वाथैघृतं कृतम् // 7 // गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः॥ भिनत्ति वातसंभूतामश्मरी क्षिप्रमेव तु॥ कुष्ठभद्रादिमरिचचित्रकैः ससुराहयैः॥ 14 // - येन मेहादिक्रमेण व्याधिमूलानि दोषदूष्यरूपाण्यशेषतः एतैः सिद्धमजासर्पिरुषकादिगणेन च // प्रशमं यान्ति तं निर्दिशन्नाह-पाषाणेत्यादि / वसुको बकपुष्पम् / भिनत्ति कफसंभूतामश्मरी क्षिप्रमेव तु // 15 // वशिरो मर्कटसंज्ञस्तृणजातिविशेषः, सूर्यावर्त मेद इत्यन्ये / / क्षारान् यवागूhषांश्च कषायाणि पयांसि च // अश्मन्तकोऽम्ललोटः कोविदारसदृशपत्रकः / कपोतवा भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने // 16 // कटमीसदृशपत्रो विटपी मध्यदेशे प्रसिद्धः / आर्तगलः ककु. ____ कफाश्मरीचिकित्सामाह-गण इत्यादि / भवादिर्भनदारुकुभकः सुगन्धिमूलः 'कोही' इति नाम्ना पूर्वदेशे प्रसिद्धः, अन्ये | ठहरिद्रेत्यादिः / अजासर्पिः केचिन पठन्ति, ते प्रकरणात् पूर्वोतु आर्तगल: 'कुखक' इत्याहुः, बहिःकेशरः कण्ट कितफलो दितात् सामान्येन गन्यमेव घृतं ददति / कफाश्मरीचिकित्सिविटप इत्यन्ये / कच्चको मध्यलेखानिचितः ऋजुकपत्र ईषद्- | तेनैव शुक्राश्मरीचिकित्सितमुकं मन्तव्यं, तुल्यगुणलात् कफकमूलः 'कवहक' इति मालवके प्रसिद्धः, अन्ये तु कञ्चक- शुक्रयोरिति // 14-16 // स्थाने 'ककुभ' इति पठन्ति, स च प्रसिद्धः / कुन्जः गुञ्जा / पिचुकाहोलकतकशाकेन्दीवरजैः फलैः॥ वृक्षादनी बन्दाकः / भल्लुकः श्योनाकः / शाकः कर्कशमसृणपृ. चर्णितः सगुडं तोयं शर्कराशमनं पिबेत् // 17 // टोदरपत्रो वृक्षतस्य फलम् / कतकफलमम्बुप्रसादनं शश इदानीं शर्करापतनाय शमनाय वा योगोपदेशः / पिचुकः काशुष्कपुरीषप्रतिमम् / एषां सामान्यस्नेहकषायपरिभाषया करीरः, तस्य फलं; 'कार्पासफलं' इत्येके / इन्दीवर कर्णपूरकषायः; अषकादीना मेहपादेन कल्कः / / 5-7 // काख्यो महापुष्पः शरवालिकामेदः, अन्ये नीलोत्पलमाहः, क्षारान् यवागूhषांश्च कषायाणि पयांसि च // 8 // | तन्नेच्छति गयी। अहोलोऽहोटः, कतकः प्रागुक्तः शाकोऽपि। भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने // गुडोऽत्र चूर्णसमो झेयः, "चूर्णे चूर्णसमो देयो मोदके दिएको घृतोषधवर्ग संक्षेपार्थमन्यत्राप्यतिदिशमाह-क्षारानित्यादि। गुडः" इत्युक्तत्वात् / उष्णोदकेन सह पातव्यम् // 17 // क्षारापात्र पातव्याः, तें' च चूर्णखात् कर्षमात्रया सलिलेन क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका // 1 ककुमोशीरकुम्नकाः' इति पा०।२ 'कवहा' इति पा०।। 1 तालपादिका' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy