SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता। 433 * अत इत्यादि / हरीतक्यादियुतो गुडोऽप्यग्निदीपनः, द्विपञ्चमूलीदन्तीचित्रकपथ्यानां तुलामाहृत्य संयोगशक्तित्वात् / उकं च-"गुडः कर्ताऽग्निसादस्य, सह न जलचतुद्रोणे विपाचयेत्, ततः पादावशिष्टं कषास्वंभयादिभिः / कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह" | यमादाय सुशीतं गुडतुलया सहोन्मिथ्य घृतभाइति / भल्लातकचूर्णयुक्तं चेत्यादियोगं यावदासेवेतेति क्रियाऽपि जने निःक्षिप्य मासमुपेक्षेत यवपल्ले, ततः प्रातः संबध्यते / ब्रह्मचारीत्यादि / गोमत्रहरीतकी गाढविदस्य प्रातर्मात्रां पाययेत, तेनाशीग्रहणीदोषपाण्डरोगोमन्दाः / ब्रह्मचर्य योगस्य रोक्ष्यात् / अपामार्गमूलयोगः पित्त- दावारोचका न भवन्ति दीप्तश्चाग्निर्भवति // 14 // रक्तार्शसि, गयदासस्तु कफानुबद्धरक्तजेषु / शतावरीमूलकल्कं द्विपञ्चमूलीत्यादि / एषां समभागानां तुलां पलशतम् / वातपित्तानुबद्धरतजेषु / चित्रकेत्यादि / सीधुं शस्यकं, अस्मिन्नरिष्टे धातकीपुष्पाणि पलद्वयं त्रयं वाऽनुक्तान्यप्यधिवापरायें श्रेष्ठम् / चूर्ण कर्षप्रमाणम् / एतच्च कफमन्दाना बद्धपु- सनाथं वृद्धा आमनन्ति। तुला तुलामित्यन्ये पठन्ति, व्याख्यारीषे वा / भल्लातकेत्यादि / भल्लातकचूर्ण षडङ्गादिवदाहरत्वेन नयन्ति च-द्विपञ्चमूल्यादीनां च प्रत्येकं तुलां पलशतं; कर्षमात्रं, भल्लातकचूर्णाद्यवसक्तवस्तु षोडशगुणा एव, तक्रप्र-तनेच्छति गयी। यवपल्ले यवराशावित्यर्थः / तत्रान्तरे चास्य माणं पुनरत्र यावता नात्यच्छं नातिसान्द्रं चेति / जेजटाचा- 'दन्त्यरिष्ट' इति संज्ञा // 14 // यः पुनरत्र चतुर्थाशं भल्लातकचूर्णमिच्छति; तन्नेच्छति गयी। पिप्पलीमरिचविडझेलवालकलोध्राणां द्वे द्वे तकप्रसझेनापरार्शोहरतक्रप्रयोगं निर्दिशन्नाह-कलशे इत्यादि / पले. इन्द्रवारुण्याः पश्च पलानि, कपित्थमध्यस्य आस्फोता सारिवा / पिप्पलीत्यादि / निरन्नः अन्नवर्जम् / एते च दश. पथ्याफलानामर्धप्रस्थः, प्रस्थो धात्रीफलानां, तक्रप्रयोगाः कफवातजेषु शुष्काशेःसु / शुष्कार्शसां वातकफजा- एतदैकध्यं जलचतद्रोणे विपाच्य, पादावशेष परिनामनपाने तकं निर्दिश्य, आर्द्राणां रक्तपित्तजानामन्नपाने गोर स्राव्य, सुशीतं गुडतुलाद्वयेनोन्मिथ्य, घृतभाजने समेव निर्दिशन्नाह-भावेरेत्यादि / औषधश्तक्षीरपानपक्षे | निःक्षिप्य, पक्षमपेक्षेत यवपल्ले ततः प्रातः प्रातये"द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् / क्षीरावशेषः(षं) | थाबलमुपयुजीत / एष खल्वरिष्टः प्लीहाग्निषङ्गाकर्तव्यः क्षीरपाके वयं विधिः" इति न्यायेन, तृष्णापनयन- शर्टीग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृमिहरो पानपक्षे तु षडङ्गकल्पनया कर्षमात्रेणैव / 'शृङ्गवेरादिसिद्धं पयः' | बलवर्णकरश्चेति // 15 // . इत्यन्ये पठन्ति; तत्र पिप्पल्याद्यन्तर्गतः शृङ्गवेरादिः, अथवा पिप्पलील्यादि / इन्द्रवारुण्याः प्रोक्तेऽपि पलपञ्चके कटुकवप्रकारवाच्यत्रादिशब्दः। अयं योगः कफवातानुबन्धरक्तजेषु / नुबन्धरतजषु / परिहारायाध क्षिपन्ति वृद्धवैद्याः / चरकेऽप्ययं पठ्यतेऽभया• कुटजेत्यादि / कुटजवां शतपलफाणिते पिप्पल्यादिचूर्ण षद-18 | रिष्टः // 15 // पलं, क्षौद्रप्रमाणं तु प्रयोगकाले यावताऽवलेहः स्यात् / कुटज तत्र, वातप्रायेषु स्नेहखेदवमनविरेचनास्थापनाफाणितं तु कफपित्तानुबद्धरक्तजेषु / हिडित्यादि / हिलादिकं नुवासनमप्रतिषिद्धं, पित्तजेषु विरेचनम्, एवं रक्तवातकफजेषु, तक्राहारो वातकफानुबद्धरक्तजेषु, वातपित्तानुब. जेषु संशमनं, कफजेषु शृङ्गवेरकुलत्थोपयोगः, न्धजेषु क्षीराहारः / क्षारेत्यादि / कुल्माषा यवौदनः / चित्रक सर्वदोषहरं यथोकं सर्वजेषु, यथाखौषधिसिद्धं व मूलस्यापि षडगोदककल्पेन कषायः। तानेव यवक्षारेण लवणान् | पयः सर्वेविति॥१६॥ लवणीकृतान् / चित्रकेत्यादि / अत्रापि पलाशक्षारप्रमाणस्य तदुदकप्रमाणस्य च षडङ्गोद्देशतः सिद्धिः। पाटलेत्यादि / पाट- अचिरोत्पन्नानामल्पदोषलिङ्गानां साधनार्थमदृश्यानां याप्यानां लादिक्षारपलं त्रिकर्षमर्धपलं वा क्वाथकल्पेन क्वथितमर्धावशे मीना यापनार्थं च स्नेहादिकर्माणि निर्दिशनाह-तत्रेत्यादि / तत्राषितं सुपरितं सघृतकर्ष पेयं; जीर्णे च तस्मिन् समघृतक्षीरं शःसु वमनस्य निषिद्धस्यापि कफप्रसेकादिष्ववस्थासु कर्तव्यतामधुररसमेवान्नं भोज्यम् , ओजोभ्रंशभयात् / कुटजेत्यादि / प्रसङ्गः / / | प्रसङ्गः / केचिद्वातप्रायेष्वित्यादिकं ग्रन्थमनार्षमित्याचक्षते, कुटजमूलबन्दाकयोः पलं त्रिकर्षमर्धपलं वा तक्रपल |गयदासव्याख्यातवान्मयाऽपि व्याख्यातः / पित्तजेष्वित्यादि / येन / घृतक्षीरमधुररसभोजनश्चित्रका दिकल्कं पूतीकक्षारोदकेन एवमिति विरेचनम् / न वामयति नापि विरेचयति व्याधिना सहैकीभूय तत्स्थमेव व्याधिं शमयेत्तत् संशमनम् // 16 // पिबेत् / क्षारोदकसिद्धमिति पूतीकक्षारोदकाढकसिद्धं पाटला- | क्षारोदकाढकसिद्धं वा सर्पिः पलप्रमाणं पानकाले पिप्प- अत ऊव भल्लातकविधानमपदेष्यामः-भलाल्यादिचूर्णपादप्रक्षेपं पेयम् / भोजनमत्रापि सघृतक्षीरमधुर-तकानि परिपक्वान्यनुपहतान्याहृत्य तत एकमादाय रसं, क्षारस्य खरतीक्ष्णवात् / एतच्च वातजेषु रूक्षकोष्ठेषु द्विधा त्रिधा चतुर्धा वा छेदयित्वा कषायकल्पेन चावसन्नानलेषु // 13 // विपाच्य तस्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्त तालजिह्वौष्ठः प्रातः प्रातरुपसेवेत, ततोऽपराहे 1 अभयादिभिः सह तु नाग्निसादकारीति सम्बन्धः / क्षीरं सर्पिरोदन इत्याहारः, एवमेकैकं वर्धयेद्यावत् सु० सं०५५
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy