________________ निबन्धसंग्रहाल्यव्याख्यासंवलिता [चिकित्सास्थानं Amrapar मेषशृङ्गी" (सू. अ. 38) इत्यादिकः / कषाय इति सिद्धं नानास्थानस्थिताशःस्रोतःप्रमाणाकाराभ्यां इव्याकारप्रमाणसपिरित्यत्रापि संबध्यते / श्लेष्मार्शःखित्यादि / श्लेष्माशःसु च्छिद्ररेवेति // 11 // सुरसादीनां कषाये सिद्धं सपिरित्यत्रापि संबध्यते / सुरसादिः अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामः-सुहीक्षी. "सुरसा श्वेतसुरसा" (सू. अ. 38) इत्यादिः / उपद्रवचिकि | रयुक्तं हरिद्राचूर्णमालेपः प्रथमः, कुकुटपुरीषगु. त्सासूत्रमुपदर्शयन्नाह-उपद्रवानित्यादि / ये चोपद्रवा गुल्मा आहरिद्रापिप्पलीचूर्णमिति गोमूत्रपित्तपिष्टोनिदयो ज्वरादयश्च तानात्मीयेनौषधेन प्रतिकुर्यात् // 9 // |तीयः, दन्तीचित्रकसुवर्चिकालाङ्गलीकल्को वा गो. परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचा- पित्तपिष्टस्तृतीयः, पिप्पलीसैन्धवकुष्ठशिरीषफल. रयेत्, तद्विभ्रमाद्धि पाण्यशोफदाहमदमूर्छाटो- कल्कः मुहीक्षीरपिष्टोऽर्कक्षीरपिष्टो वा चतुर्थः, पानाहातीसारप्रवाहणानि भवन्ति मरणंथा॥१०॥ कासीसहरितालसैन्धवाश्वमारकविडतपूतीककृत. वेधनजम्ब्वोत्तमारणीदन्तीचित्रकालर्कमहीपयःइदानी क्षारादीनामतितीक्ष्णवादियोगात्तषां दुर्योंगे बहुत हुत सु तैलं विपक्कमभ्यञ्जनेनार्शः शातयति // 12 // रानर्थकरत्वात् सुयोगैकहेतुं निर्दिशन्नाह-परं चेत्यादि / परम् उत्तमम् // 10 // ___ आलेपयोगेषु प्रथमादिवचनं प्रत्येकमेव योगानां महाबल. अत ऊर्ध्व यन्त्रप्रमाणमुपदेष्यामः-तत्र यन्त्र वसूचनार्थम् , उत्तरोत्तरबलीयस्त्वेन प्रयोगकालावधारणार्थमिलौहं दान्तं शाङ्ग वार्स वा गोस्तनाकारं चतुरङ्गु त्यन्ये / गोमूत्रपित्तपिष्टो गोमूत्रगोपित्ताभ्यां पिष्टः / कृतवेधनः लायतं पञ्चाङ्गुलपरिणाहं पुंसां, षडङ्गुलपरिणाहं | | कोशातकी / जम्बूः भूमिजम्बूः / उत्तमारणी योधामल्ली / नारीणां तलायतं; तद् द्विच्छिद्रं दर्शनार्थम्, अर्कोऽर्कक्षीरम् / अलर्कः मन्दारः // 12 // एकछिद्रं तु कर्मणि एकद्वारे हि शस्त्रक्षाराग्नीना- अत ऊर्व मेषजसाध्येष्वदृश्येप्वःसु योगान् मतिक्रमो न भवति; छिद्रप्रमाणं तु व्यडलायत. यापनार्थ वक्ष्यामः-प्रातः प्रातर्गुडहरीतकीमा. मङ्गुष्ठोदरपरिणाहं, यदङ्गुलमवशिष्टं तस्यार्धाङ्गुला- सेवेत, ब्रह्मचारी गोमूत्रद्रोणसिद्धं वा हरीतकीशतं दधस्तादर्धाङ्गुलोच्छितोपरिवृत्तकर्णिकम्। एष | प्रातः प्रातर्यथाबलं क्षौद्रेण, अपामार्गमूलं वा यन्नाकेतिसमासः॥११॥ तण्डुलोदकेन सक्षौद्रमहरहः, शतावरीमूलकल्कं वा अत इत्यादि / लौहं सुवर्णरूप्यादिलोहमयम् / दान्तं हस्त्या क्षीरेण, चित्रकचूर्णयुक्तं वा सीधुं पराय, भल्लातदिदन्तमयम् / शाझं महिषादिङ्गमयम् / वाक्षं वृक्षमयं; | चूर्णयुक्तं वा समन्थमलवणं तकेण, कलशे वाऽवृक्षाः सारवृक्षाः शिंश्पादयः। आयतं दीर्घम् / परिणाहो न्तश्चित्रकमूलकल्कावलिप्ते निषिकं तक्रमम्लमनम्लं वर्तुलता / तलायतमिति तलं खहस्ततलम् / केचिदत्र बियाः | वा पानभोजनेषूपयुजीत, एष एव भाास्फोताय. पृथग्यत्राभिधानग्रन्थमपठिखा स्त्रीपुंसयोस्तुल्यमेव यन्त्रमि- वान्यामलकगुडूचीषु तक्रकल्पः, पिप्पलीपिप्पलीत्याहुः / अन्ये 'तलायतं' इत्यत्र 'तदायतं' इति- पठिला| मूलचव्यचित्रकविडङ्गशुण्ठीहरीतकीषु च पूर्वव. व्याख्यानयन्ति-स्त्रीपुंसयोर्यत्रवर्तुलत्वे मेदः, दैर्ये तु देव. निरन्नो वा तक्रमहरहर्मासमुपसेवेत, शृङ्गवेर. तदायतं पुरुषयन्त्रायतमित्यर्थः / अर्धाङ्गलोच्छितोपरिवृत्तक- पुननेवाचित्रककषायसिद्धं वापयः, कुटजमूलत्वकणिकमिति अर्धाङ्गुलोच्छाये उपरि वृत्ता कर्णिका यस्येत्यर्थः / फाणित वा पिप्पल्यादिप्रतीवापं क्षौद्रेण, महा'अपवृत्तकर्णिकं' इति केचित् पठन्ति, अपकृष्टा वृत्तकर्णिका | वातव्याभ्युक्तं हिङ्ग्वादिचूर्णमुपसेवेत तक्राहार: यस्येति तत्राप्युत्तरपदलोपेन समासः, अर्थोऽपि स एव / क्षीराहारो वा, क्षारलवणांश्चित्रकमूलक्षारोदकयन्त्राकृतिसमास इति यन्त्राकारसंक्षेप इत्यर्थः; विस्तरस्तु सिद्धान् वा कुल्माषान् भक्षयेत्, चित्रकमूलक्षारो. | दकसिद्धं वा पयः पलाशतरुक्षारसिद्धं वा, पलाश१ स्वयौगिकहेतुं' इति पा० / 2 सुश्रुतोक्तस्यार्थीयत्रस्य संप्रति | तरुक्षारसिद्धान् वा कुल्माषान्, पाटलापामार्गबृ. पाश्चात्यैर्व्यवहियमाणेन 'रेक्टर स्पेक्युलम् ( Rectal Spe- | हतीपलाशक्षारं वा परिस्रुतमहरहघृतसंसृष्टं, कुटculum ) इत्याख्येन यत्रेण सह सादृश्यमुपलभ्यते / तस्येयं जबन्दाकमूलकल्कं वा तक्रेण, चित्रकपूतीकनागरप्रतिकृतिः-- कल्कं वा पूतीकक्षारेण, क्षारोदकसिद्धं वा सर्पिः अशीयत्रम् / पिप्पल्यादिप्रतीवापं, कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरुपसेवेत शीतोदकानुपानम् ; एमिरभिवर्धतेऽग्निरीसि चोपशाम्यन्ति // 13 // 1 गोधामली' इति पा० / 2 'ऊर्ध्वमदृश्येष्वर्शः' इति पा० /