________________ अध्यायः 6] सुश्रुतसंहिता। 431 बलवत्त्वं स्यात् ? अत्रोच्यते, बलवानत्र वृद्धवरहितो नात्यन्त- महान्तीत्यादि / दाहः पुनरनिकृतः, क्षारदाहस्योक्तवात् / हीनप्राणः सत्त्वभूयिष्ठो वा / अर्शीव्याधौ "अभुक्तवतः कर्म दोषपूर्णानीति दोषैर्वातपित्तकफरक्तः पूरितानि / एष इत्यादि / कुर्वीत" (सू. अ. 5) इति सूत्रस्थाने प्रोक्तं, तदत्र कथं स्निग्धं अत्र सर्वशब्देन मेदादिस्थानगतानामर्शसामवरोधः / दहनग्रहद्रवप्रायमन्नं भुक्तवन्तमित्याद्युक्तं ? भुक्तवतो हि कर्मणि क्रिय- णमत्रोपलक्षणं, तेन स्नेहादि शस्त्रं चानुक्तमुपलक्षयेत् // 7 // माणे हिकाश्वासादय उत्पद्येरनिति वृद्धवैद्याः, तत्रैके द्वित्रिचतु: आसाद्य च दर्वीकूर्चकशलाकानामन्यतमेन पश्चदिनानि. पूर्वाणि स्निग्धादिभोजनं न तु तदहरित्याहुः; अन्ये तु तदहरेव स्निग्धाल्पभोजनानन्तरमशःकर्मेत्याहुः,“प्राक् शस्त्र-विकर्म प्रयञ्जीत / सर्वेषु च शालिषष्टिकयवगोधू | क्षारं पातयेत् / भ्रष्टगुदस्य तु विना यन्त्रेण क्षाराकर्मणश्चेष्टं भोजयेदातुरं भिषक्" (सू. अ. 17) इति प्रागे. मान्नं सर्पिःस्निग्धमुपसेवेत पयसा निम्बयूषण वोक्तखात् ; यत् पुनः "अभुक्तवतः कर्म" इत्युक्तं सूत्रस्थाने, : पटोलयूषेण वा, यथादोषं शाकैर्वास्तूकतण्डुलीयतन्मुखाश्रितानामर्शसां कर्मणि भोजनप्रतिषेधार्थमिति / साधारणे | कजीवन्त्युपोदिकाश्वबलाबालमूलकपाल झ्यसनकाले नातिशीतोष्णे / फलके काष्टफलके / वस्त्रकम्बलकोपविष्ट चिल्लीचुञ्चकलायवल्लीभिरन्यैर्वा / यश्चान्यदपि नि. मिति वसनोन्दुकनिविष्टम् / परिकर्मिणः सर्वकर्मणां कर्तारः | ग्धमग्निदीपनमन्निं सृष्टमूत्रपुरीषं च तदुपपरिचारकाः / क्षारं पातयेदत्र तत्रान्तरदृष्ट्या त्रिविधामपि सेवेत // 8 // क्षारमात्रामाह-"क्षारमात्रा नखोत्सेधप्रमाणाऽऽद्या प्रकीर्तिता।। द्विगुणा मध्यमा मात्रा त्रिगुणा महती मता // पित्ते श्लेष्मणि ____ आसाद्येत्यादि / गोधूमस्य गुरुत्वेऽपि पूयवृद्ध्यर्थ क्षारत्रणघाते च यथासंख्यं प्रयोजयेत्"-इति / यन्त्रमुखपिधानं दाह-ल क्लेदनार्थ चोपयोगः; तत उक्तं-"गोधूमान्नं सर्पिःस्निग्धमुपशक्त्युत्कर्षार्थम् / तीक्ष्णौषधशक्तिकृतं क्षारबलं, व्याधिबलमव सेवेत" इति / वास्तुकः टङ्कवास्तुकः, जीवन्ती डोडिका, अश्वगाढोत्तानादिभेदेन / अत्र सधमप्यर्शः क्षारेण सम्यग्दग्धं बला हिस्फीत्थो मेथिकामेदः, चिल्ली क्षेत्रवास्तुकः, चुचः पक्जाम्बवप्रतीकाशमिति सामान्यलक्षणमुक्तं; तन्त्रान्तरीयास्तु 'चुचुरिति लोके / अनुक्कमप्यन्नपानौषधद्रव्यं निर्दिशन्नाहपृथक; तथाहि-"पक्वजाम्बवकाश्मर्यवर्ण दग्धेऽनिलार्शसि / / पादचार ॐ यदित्यादि / सृष्टमूत्रपुरीषं चेति सृष्टं विण्मूत्रं येनेति, अर्श:पित्तजे भृङ्गमायूरकण्ठवर्ण विनिर्दिशेत् // बृहतीपुष्पवर्णत्वं कृतमार्गावरोधकुपितवातविबद्धस्य मूवस्य पुरीषस्य च विसर्गसम्यग्दग्धे कफार्शसि"-इति / धान्याम्लं काञ्जिकं, शुक्तं कर करम् / चेति चकारेण तत्रोदितमैन्यदपि पलाण्ड्वादि समुच्चीचुकं, फलाम्लो बीजपूररसः / तत इत्यादि / उष्णोदकोपवियत / टमिति कफवातानुबन्धे उष्णोदकावगाहः, केवलयोस्तु रक्त- दग्धेषु चाशःस्वभ्यक्तोऽनलसन्धुक्षणार्थमनिलपित्तयोः शीतोदकावगाहः // 4 // प्रकोपसंरक्षणार्थ च स्नेहादीनां सामान्यतः क्रियातत्र वातश्लेष्मनिमित्तान्यग्निक्षाराभ्यां साध- पथमुपसेवेत / विशेषतस्तु वातार्शःसु सीषि च येत् , क्षारेणैव मृदुना पित्तरक्तनिमित्तानि // 5 // वातहरदीपनीयसिद्धानि हिङ्ग्वादिभिश्चणः प्रतितत्र वातानुलोम्यमनरुचिरग्निदीसिर्लाघवं बल संसृज्य पिबेत् , पित्ताशःसु पृथक्पादीनां कषावर्णोत्पत्तिर्मनस्तुष्टिरिति सम्यग्दग्धलिङ्गानि, अति | येण दीपनीयप्रतीवापं सैपिः, शोणिताशःसुमजिष्ठादग्धे तु गुदावदरणं दाहो मूछी ज्वरः पिपासा | | मुरुङ्गयादीनां कषाये पाचयेत् , श्लेष्मार्शःसु सुरसा. शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवा भवन्ति, दीनां कषाये / उपद्रवांश्च यथावमुपाचरेत् // 9 // ध्यामाल्पवणता कण्डरनिलवैगुण्यमिन्द्रियाणाम- दग्धेष्वित्यादि / चेति चकारेणादग्धेष्वपि विधिरयम् / प्रसादो विकारस्य चाशान्तिहीनदग्धे // 6 // सामान्यतः सामान्येन सर्वार्शोन्नविधिना, विशेषतस्तु वाताद्यर्शसां तन्निमित्ताः शोणितस्रावनिमित्ताः / ध्यामः कृष्णश्यामः दहन विधिना दग्धेषु - विधिः; तमेव विशेषं निर्दिशन्नाह॥५॥६॥ सपाषीत्यादि / सीषि च वातहरदीपनीयसिद्धानीत्यत्र वातहमहान्ति च प्राणवतशिछत्त्वा दहेत, निर्गतानि राणि भद्रदार्वादीनि, दीपनीयानि पिप्पल्यादीनि / अत्र च चात्यर्थ दोषपूर्णानि यत्राद्विना खेदाभ्यबस्नेहाव- क्वाथकल्कविधिः सामान्यकषायकल्कविधिना / तत्र सिद्धे गाहोपनाहविस्रावणालेपक्षाराग्निशस्त्ररुपाचरेत: घृते वातव्याधिपठितं हिङ्ग्वादिचूर्णमावाप्य योज्यम् , उत्तरेषु प्रवृत्तरक्तानि च रक्तपित्तविधानेन, भिन्नपरीषाणि त्रिष्वपि पिप्पल्यादिकल्कमामनन्ति वृद्धाः / पित्तेत्यादि / चातीसारविधानेन, बद्धवासि स्नेहपानविधाने-पृथक्पण्यांदयो रोपणघृतसाधनमिश्रकोक्ताः / मुरुङ्गी मधुशिग्रः. नोदावर्त विधानेन वा; एष सर्वस्थानगतानामर्शसां तदादिमुरझ्यादिः; मुरुङ्गयादिवरुणाद्यन्तर्गणः “मधुशिग्रुस्तकारी दहनकल्पः // 7 // १'चकारेण रक्तजेष्वन्येषु' इति पा० / 2 'भद्रगदाादिपिप्प१ 'वस्त्रचुम्मलकोपविष्टमिति' इति पा० / ल्यादिसपिश्च' इति पा० /