________________ 428 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं णमुपनाहार्थे, बलातैलमनुवासनार्थे; एवमतन्द्रित- अर्दितचिकित्सामाह-अर्दितातुरमित्यादि / नस्यधूमावत्र स्त्रींश्चतुरो वा मासान् क्रियापथमुपसेवेत // 19 // | स्नेहनौ / तत इत्यादि / "कुशकाशनलदर्भकाण्डेक्षुका" (सू. अ. पक्षाघातचिकित्सितमाह-पक्षाघातेत्यादि / अम्लानगात्रम् 38) / इति तृणसंज्ञम् / महापञ्चमूलं बिल्वादि / औदकमांस महीनगात्रम् / सरुजमिति सह रुजया वर्तते यः सः तम् / मत्स्यकर्कटकशिशुमारप्रभृतीनाम् ; आनूपं मांसं प्रधानकल्पनया यस्य तु पक्षार्धमचेतनमवेदनं च सोऽसाध्यः, यदा तु पुनरीष वराहादीनाम् / औदकाः कन्दाः कशेरुशनाटकशालूकादयः / स्कर्मण्यमीषच्चेतनं च तदा कृच्छ्रसाध्यः / यथाकालं कालस्यान अन्ये-"आनूपमांसान्यौदकान् कन्दांश्च संहृत्य"-इति तिक्रमेण; तद्यथा-वान्तस्य पक्षाद्विरेचनं, विरिक्तस्य सप्तरात्रा पठन्ति / सर्वद्रव्याणां समभागानामाढकं क्षीरद्रोणेन जलविद्रोदनुवासनम् , अनुवासितस्य स्नेहलक्षणे सत्यास्थापनम् , आस्था णसहितेन विपचेत् / तैलप्रस्थेनेति तैलप्रस्थेन द्वात्रिंशत्पलात्मपितस्य सद्यः पुनरनुवासनमिति / आक्षेपकविधानेन अपतान केन / क्षीरानुगतं क्षीरेण सहैकावयवीभूतम् / मधुरौषधानि कविधानेनेत्यर्थः, आक्षेपकापतानकयोरेकविषयत्वात् / वैशेषि- काकोल्यादीनि, सहा माषपर्णी, क्षीरं चतुर्गुणम् / केचिन्मधुरीकमित्यादि / मस्तिष्क्यः शिरोबस्तिविशेषः, स च नेहाक्त | षधसहास्थाने पूर्वोक्तक्वाथ्यद्रव्याणामेव पादिकं कल्कं प्रक्षिपन्ति, पिचुप्लोतादिधारणेन योजनीयः / एवमित्यादि / अतन्द्रितः | न तु मधुरकादीनि // 22 // अनलसः // 19 // गृध्रसीविश्वाचीक्रोष्ट्रकशिरःखञ्जपङ्गुलवातकमन्यास्तम्मेऽप्येतदेव विधानं, विशेषतो वात- ण्टकपाददाहपादहर्षावबाहुकबाधिर्यधमनीगतश्लेष्महरैर्नस्यै रूक्षखेदैश्चोपचरेत् // 20 // वातरोगेषु यथोक्तं यथोद्देशं च सिराव्यधं कुर्यात्, अन मन्यास्तम्भचिकित्सितं कैश्चिदधीयते-मन्यास्तम्मे अन्यत्रावबाहुकात्। वातव्याधिचिकित्सितं चावे. क्षेत // 23 // इत्यादि // 20 // गृध्रस्यादीनां चिकित्साविधानमाह-गृध्रसीत्यादि / वातअपतन्त्रकातुरं नापतर्पयेत् , वमनानुवासना• व्याधिचिकित्सितं चेति चकारेण क्रोष्टुकशीर्षकवातशोणितचिस्थापनानि न निषेवेत, वातश्लेष्मोपरुद्ध कित्सावेक्षणं च / धातुक्षयनिमित्तवातकोपजनितोऽवबाहुकः, तीक्ष्णैःप्रध्मापनेर्मोक्षयेत् , तुम्बुरुपुष्करावहिङ्ग्व- | अतोऽन्यत्रावबाहुकादिति वाक्येन सिराव्यधो निषिध्यते / म्लवेतसपथ्यालवणत्रयं यवक्वाथेन पातु प्रयच्छेत्, गयीत. अन्यत्रावबाहकाद वातव्याधिचिकित्सितमवेक्षेतेति पथ्याशतार्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिः- | संबध्नाति; तथाहि वातव्याधिचिकित्सिते यत् स्नेहखेदादिकं प्रस्थं सिद्धं वातश्लेष्मापनुश्च कर्म कुर्यात् // 21 // तदवबाहुके कफस्थानसंभवत्वेन कफावृतवातजे विरुद्धं, तत्र हि अपतन्त्रचिकित्सितमपि कैश्चिदभिधीयते-अपतन्त्रकातुर- खेदनस्यादिकं विधेयं रूक्षमेव; न तु 'सिराव्यधं कुर्यादन्यत्रावमित्यादि / तुम्बुदिचूर्णाक्षं यवक्काथपलद्वयन प्रयच्छेत् / बाहुकात्' इति संबन्धः, यत्तोंऽसशोषेऽवबाहुके च सिरामोक्षस्य / पथ्याशतार्ध इति पथ्याफलानां शतार्धे सर्पिःप्रस्थं सिद्धं पातुं सिराव्यधविधाने चोक्तवात् / गृध्रस्यादिषु वातव्याधिचिकित्सिते प्रयच्छदिति संबन्धः। न केवलमेतद्धतमेव पातुं प्रयच्छेदि- कृते पश्चाच्छोणितावरणं निश्चित्य सिराव्यधी विधेय इति // 23 // त्याह-वातश्लेष्मेत्यादि / -वातं श्लेष्माणं च यत् कर्म नुदति | कर्णशूले तु शृङ्गवेररसं तैलमधुसंसृष्टं सैन्धहन्ति तच्च कुर्यात् // 21 // वोपहितं सुखोष्णं कर्णे दद्यात्, अजामूत्रमधुतैअर्दितातुरं बलवन्तमात्मवन्तमुपकरणवन्तं च लानि वा, मातुलुङ्गदाडिमतिन्तिडीकखरसमूत्रवातव्याधिविधानेनोपचरेत्, वैशेषिकैश्च मस्ति- सिद्ध तैलं, शुक्तसुरातक्रमूत्रलवणसिद्धं वा; नाडीक्यशिरोबस्तिनस्यधूमोपनाहनेहनाडीखेदादिभिः; खेदैश्च खेदयेत्, वातव्याधिचिकित्सां चावेक्षेत; ततः सतृणं महापञ्चमूलं काकोल्यादि विदा- भूयश्चोत्तरे वक्ष्यामः // 24 // रिगन्धादिमौदकानूपमांसं तथैवीदककन्दांश्चाहृत्य कर्णशूलचिकित्सामाह-कर्णशूल इत्यादि / शृङ्गवेररसम् द्विगुणोदके क्षीरद्रोणे निःक्वाथ्य क्षीरावशिष्टमव- आर्द्रकरसम् / शुक्कं चक्रम् / नाडीत्यादि नलादिशुषिरनाडीतार्य परिस्राव्य तैलप्रस्थेनोन्मिथ्य पुनरग्नावधिन- खेदः / वातव्याधिचिकित्सां चेति चकारेण पित्तरतावरणे तु येत्, ततस्तैलं क्षीरानुगतमवतार्य शीतीभूतमभि- | वातरक्तचिकित्सितमनुक्तं समुच्चिनोति / भूयश्चेत्यादि / कर्णरोगे. मनीयात्, तत्र यः स्नेह उत्तिष्ठेत्तमादाय मधुरौष- | पूत्तरतन्त्रे पुनरपि वदिष्यामः // 24 // धसहाक्षीरयुक्तं विपचेत्, एतत् क्षीरतैलमर्दिता- तूनीप्रतून्योः स्नेहलवणमुष्णोदकेन पाययेत्, सराणां पानाभ्यङ्गादिषूपयोज्यं; तैलहीनं वा क्षीरस- पिप्पल्यादिचर्ण वा, हिङ्गन्यवक्षारप्रगाढं वा सर्पिः, पिरक्षितर्पणमिति // 22 // बस्तिभिश्चैनमुपक्रमेत् // 25 // १'पादावशिष्टं' इति पा० / 1 'जिह्वागतवातरोगेषु' इति पा० /