SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। 429 तूनीप्रतूनीचिकित्सामाह-तूनीत्यादि / सामान्यबस्तिग्रह- परिकल्पना / ननु, पित्तकफाभ्यां धातुभिश्चामूत्रैरावरणं णात्रिविधवस्त्यवबोधः // 25 // | युज्यते, कथं वातेनेत्याह-प्राणादीनां पञ्चानां वायूनां परस्पआध्माने त्वपतर्पणपाणिताप( रमावार्यावरकमेदेन विंशतिरावरणानि चरकाचार्येणोक्तानि / तिक्रियापाचनीयदीपनीयबस्तिभिरुपाचरेत्; लङ्घ- | तथा च-“मारुतानां तु पश्चानामन्योन्यावरणं शृणु / लिङ्गं नानन्तरं चान्नकाले धान्यकजीरकादिदीपनसिद्धा- व्याससमासाभ्यामुच्यमानं मयाऽनघ // प्राणो वृणोत्युदानाद्यान् न्यन्नानि / प्रत्याध्माने छर्दनापतर्पणदीपनानि प्राणं वृण्वन्ति तेऽपि च / उदानाद्यास्तथाऽन्योन्यं सर्व एव कुर्यात् // 26 // यथाक्रमम् // विंशत्यावरणान्येतान्युल्बणानां परस्परम् / मारुआध्मानचिकित्सामाह-आध्मान इत्यादि / पाचनीयानि तानां तु पञ्चानां तानि सम्यक् प्रतयेत्" (च.चि. अ. 28) पञ्चकोलादीनि / प्रत्याध्मानचिकित्सामाह-प्रत्याध्मान इत्यादि इति; गयदासेनाप्युक्तं-“अष्टावाद्ये द्वितीये षट् तृतीये च चतुष्टयम् / द्वे चतुर्थेऽनिलेऽप्येवं पश्चधाऽऽवृतिविंशतिः"॥ 26 // इति / आवरणेषु वाताना प्राणोदानयोरेव गुरुतरमावरणं द्रष्टव्यं, __ अष्ठीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्रधिवत् क्रि धात्वावरणेषु मेदोवृतवातस्य / तत्रोल गच्छन्नुदानः प्राणो याविभाग इति // 27 // वाऽपानस्याधोगामिनो गतिनिरोधं कुर्वन्नावरक इत्युच्यते; अष्ठीलाचिकित्सामाह-अष्ठीलेत्यादि // 27 // अथवा द्वयोर्मारुतयोरभिमुखमभिसर्पतोर्बलवता दुर्बलोऽभिभूतः हिङ्गत्रिकटुवचाजमोदाधान्याजगन्धादाडिमति- | प्रत्यावृत्तः सन् 'भावृतः' इत्युच्यते // 29 // न्तिडीकपाठाचित्रकयवक्षारसैन्धवविडसौर्वचल | खर्जिकापिप्पलीमूलाम्लवेतसशटीपुष्करमूलहपु- | | रुजावन्तं धनं शीतं शोफ मेदोयुतोऽनिलः॥ पाचव्याजाजीपथ्याचूर्णयित्वां मातुलुङ्गाम्लेन ब. | करात य करोति यस्य तं वैद्यः शोथवत् समुपाचरेत्॥३०॥ हुशः परिभाव्याक्षमात्रा गुटिकाः कारयेत्, ततः मेदोवृतवातस्य लक्षणं चिकित्सितं च निर्दिशन्नाह-रुजावप्रातरेकैकां वातविकारी भक्षयेत्, एष योगः कास- | न्तमित्यादि / शोफमिति अपक्कशोफम् // 30 // श्वासगुल्मोदरारोचकहृद्रोगाध्मानपार्थोदरबस्ति-कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते // शूलानाहमूत्रकृच्छ्रप्लाहाशस्तूनाप्रतूनारपहान्त 28 तदाऽजमर्दस्तै मित्यरोमहर्षरुजाज्वरैः॥३१॥ हिङ्ग्वादिमुत्पादयति-हिग्वित्यादिना / अजगन्धा 'बो- | निद्रया चार्दितौ स्तब्धौ शीतलावप्रचेतनौ // वयिका' इति; गयी त 'अजगन्धा क्षेत्रयवानी' इत्याह / मातु- गुरुकावस्थिरावूरू न स्वाविव च मन्यते // 32 // लुङ्गाम्लः बीजपूरकरसः। एतच्चूर्ण गुटिका च, परतत्रप्रत्ययात्; तमूरुस्तम्भमित्याहुराज्यवातमथापरे // हिग्वादिगुटिका वातगुल्मिनां कृते द्विगुणक्षारहिवम्लवे मेदोवृतवातप्रसङ्गेन स्थानविशेषाश्रयं कफमेदोवृतं वातं तसाः कार्याः, उक्तं च-“यचूर्ण गुटिका याश्च कर्तव्या वातगु-निर्दिशमाह-कफेत्यादि / अस्थिरौ अकठिनौ / न खाविव ल्मिनाम् / द्विगुणक्षारहिग्वम्लवेतसास्ता हिता" इति // 28 // | च मन्यते अन्यस्येव मन्यते, स्पर्शाज्ञानात् परकीयाविव भवन्ति चात्र ॥३१-३२॥कैवलो दोषयुक्तो वा धातुभिर्वाऽऽवृतोऽनिलः॥ ESTATE // 33 // विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः 29 2 | हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम् // शुद्धवातचिकित्सामभिधाय संसृष्टावृतस्य चिकित्सामाह-लियाद्वा फलं चर्ण क्षौद्रेण कटकान्वितम् // 34 // भवन्तीत्यादि / केवलो दोषायसंसृष्टः / अत्र हि संयुक्तस्यैव मत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वाऽपि शिलाजतु // चिकित्साविधिरुच्यते न तु केवलस्य, उक्तत्वात् 'अविरोधतः' इति ततो हन्ति कफाकान्तं समेदरकं प्रभञ्जनम् // 35 // वचनाब न हि केवलस्य वायोश्चिकित्सायां विरोधोऽस्ति, एक हृद्रोगमरुचिं गुल्मं तथाऽभ्यन्तरविद्रधिम् // मुख्यत्वात् / दोषैर्वातपित्तकफैर्युक्तो दोषयुक्तः, अनेन संयोग | तस्य चिकित्सामाह-लेहेत्यादि / स्नेहवर्ज चतुःस्नेहरहितं, मात्रमभिहितं, नावरकत्वम् / धातवो रसरक्तासमेदोमजशुक्राणि खेदविण्मूत्राणि वातपित्तकफाश्वोच्यन्ते, तेषामपि कफमेदसोरतिरूक्षणीयखात् : अन्यदपि क्षीरमांसवर्ज स्निग्धं शरीरधारकलात् ; तैरावृतः / तस्य द्विविधस्यापि विज्ञानोपायं व वर्जनीयमेव / पिप्पल्यादिगणैः कृतं 'चूर्णम्' इति शेषः / दर्शयन्नाह-लक्षणोहाभ्यामिति ।-वातस्य लक्षणं तोदादिकं प्रजनं वातमित्यर्थः // ३३-३५॥कृष्णारुणवं कम्पादिकं च; पित्तस्य चोषादिपीतादिदाहादिकं; सक्षारमूत्रवेदांश्च लक्षाण्युत्सादनानि च // 36 // कफस्य कण्ड्वादिशुक्लादिप्रसेकादिकम् / ऊहः पुनरश्रुतस्य कुर्यादिह्याच मूत्राढ्यैः करञ्जफलसर्षपैः // १'दीपनचूर्ण' इति हस्तलिखितपुस्तके न पश्यते / १०शैथिल्य" इति पा० / 2 स्निग्धौ' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy