________________ अध्यायः 5] सुश्रुतसंहिता। 427 मृगण्डोपधानानि शयनानि सुखानि च // / अपतानकचिकित्सामाह-अपतानकिनमित्यादि / अस्रस्तावातरक्ते प्रशस्यन्ते मृदुसंवाहनानि च // 16 // क्षम् अनतिपतितनयनम् / अप्रलापिनं नासंबद्धभाषिणम् / क्रियायोगानुक्ताननुक्तांश्च संग्रहार्थं निर्दिशन्नाह-उपना- | अखट्दापातिनं खट्वाया न पततीति अखट्वापातिनम् ; अयमर्थःहेत्यादि / शरणानि गृहाणि / अप्रवातानि निवातानि / मनो• अपतानकवेगेन पतन्नेव पाणिभ्यां भूतलमवलम्बते, हस्तपादज्ञानि हर्षदानि / महान्ति विशालानि / गण्डोपधानानि गल्ल- द्वयेन खट्वापादकल्पेन पतनशीलः खट्वापाती, नैतादृग्विध मसू(स्त)रिकादीनि; गण्डपदेन मस्तकादीनामप्युपधानानि | इत्यर्थः / अबहिरायामिनम् अपश्चान्मुखगामिनम् / शिरोविरेबोध्यानि / सुखानि चेति चकारान्मृदूनि च / संवाहनानि चनद्रव्याणि पिष्ट्वा अवपीड्य दीयत इत्यवपीडः / शुद्धवातापकरमर्दनानि // 15 // 16 // . तानकेऽप्यत्र शिरोविरेचनं वायोः कफस्थानगतत्वेन सद्यः व्यायाम मैथुनं कोपमुष्णाम्ललवणाशनम् // संज्ञाप्रबोधार्थम् / अनन्तरमिति शिरोविरेचनस्योर्ध्वमित्यर्थः / दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत॥ 17 // घृतं च विदारिगन्धादिक्काथादिभिश्चतुर्भिवैर्विदारिगन्धादिकआहाराचारं निषिद्धं दर्शयन्नाह-व्यायाममित्यादि / व्याया ल्कपादिकं साधनीयमिति / पानाहं घृतमुक्खा सर्वकार्योपयोगिनं ममैथुने कायकर्मणी, कोपो मानसं कर्म / उष्णम् उष्णवीर्य महास्नेहमाह-भद्रेत्यादि / भद्रदादिः भद्दारुकुष्टहरिद्रावरुणेतेनानूपमांसं मधुरतिकं काकमाच्यादि कटु च यत्किश्चिदु-| त्यादिः / भद्रदार्वादियवकोलाद्यानूपौदकपञ्चवर्गक्वाथस्य काजिछणवीर्य तद्गृह्यते / अम्ललवणे तु विशेषार्थ पृथगेव पठिते / कक्षीरयोश्च प्रत्येकं चत्वारो भागा इत्येके; गयदासस्वत्र अभिष्यन्दि दोषधातुमलस्रोतसां क्लेदप्राप्तिजननम् // 17 // क्षीर स्नेहसमं मन्यते / आनूपौदकमांसं पञ्चवर्गमिति कूलचराः, ___ अपतानकिनमस्रस्ताक्षमवक्रध्रुवमस्तब्धमेदम प्लवाः, कोशस्थाः, पादिनो, मत्स्याश्चति जेजटः; गयदासस्तु खेदनमवेपनमप्रलापिनमखट्वापातिनमबहिराया 'सानूपादकमांसवर्गम्' इत्येवं पाठं मन्यते; सानूपौदकमित्यनेन मिनं चोपक्रमेत् / तत्र प्रांगेव स्नेहाभ्यक्तं खिन्नश परेषां पञ्चानामपि वर्गाणां ग्रहणात् / अम्लानि सुरासौवीरकरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्ध्य धान्याम्लादीनि / सपिर्विपचेत् तैलवसामजभिः सह, तैलादि अनन्तरं विदारिगन्धादिक्काथमांसरसक्षीरदधिपक्कं प्रत्येकं घृततुल्यं दत्त्वा / मधुरकप्रतिवापं काकोल्यादिकल्कप्रसर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुःप्रस क्षेपम् / त्रैवृतमिति सर्पिषोऽत्र त्रिभितत्वात् त्रैवृतम्। खेदरति; ततो भद्रदादिवातघ्नगणमाहृत्य सयवको विधानैरिति खेदावचारणीयाभिहितैः / निदध्यात् स्थापयेत् ; लकुलत्थं सानूपौदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य ऊष्मखदोऽयम् / रथकारो लोहकारः / कृशरेत्यादि अयमुपनातमादाय कषायमम्लक्षीरैः सहोन्मिथ्य सर्पिस्तैल हखेदः / उरुबूकः शुक्लैरण्डः, स्फूर्जकः फणिज्जकाकारः प्रायशः वसामजभिः सह विपचेन्मधुरकप्रतीवापं, तदेतत्रै पारियात्रे भवति, अर्जकः कुठेरकः, शङ्खिनी यवतिक्कामेदः, वृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजना | मूलकादीनां स्नेहचतुर्गुणेन रसेन सिद्ध; मूलकादिपादकल्कनुवासननस्येषु विदध्यात्; यथोक्तैश्च खेदविधानैः मकल्कं वा पक्वा सुखोष्णं परिषेके द्रवखेदे इत्यर्थः; आदिखेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे शब्दादभ्यङ्गादिषु / मरिचवचायुक्तमिति अल्पवचामरिचम् / कूपे निध्यादामुखात् , तप्तायां वा रथकारचुल्यां संसृष्टे संसृष्टं कर्तव्यमिति अनुबन्धभूतयोः पित्तकफयोः संसतप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदल- | र्गमुपलभ्य पित्तकफहरं संसृष्टं तदेव कर्तव्यं जेजटतु संसृष्टे च्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा खेद वातरक्तवञ्चिकित्सा कर्तव्येत्याह / वेगान्तरेषु वेगोपरमेषु / येत् / मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशशिनीखर- | ताम्रचूडः कुकुटः, कृष्णमत्स्यः कुलीरमत्स्याकारोऽशल्कः / ससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् / / ताम्रचूडादिवसा पाने; तदुक्तं वृद्धवाग्भटे-“कुक्कुटकुअभुक्तवता पीतमम्लं दधि मरिचवचायक्कमपतान- लीरशिशुमारवराहवसाः पाययेत्"-(अ. सं. चि. अ. 23) कं हन्ति तैलसर्विसाक्षौद्राणि वा / एतच्छद्धवा- | इति // 18 // तापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम् / पक्षाघातोपद्रुतमम्लानगात्रं सरुजमात्मवन्तमु. वेगान्तरेषु चावपीडं दद्यात् ; ताम्रचूडकर्कटकृष्ण- पकरणवन्तं चोपक्रमेत् / तत्र प्रागेव स्नेहखेदोपपन्न मत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा मृदना शोधनेन संशोध्यानुवास्यास्थाप्य च यथावातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततै- कालमाक्षेपकविधानेनोपचरेत्। वैशेषिकश्चात्र लसिद्धा वा यवागू, स्नेहविरेचनास्थापनानुवास- मस्तिष्क्यः शिरोबस्तिः, अणुतेलमभ्यगाथै, साल्वनैश्चैनं दशरात्राहृतवेगमुपक्रमेत; वातव्याधिचि 1 'अनधिपतितशल्यम्' इति पा०। 2 'मास्तिष्कं शिरोकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति // 18 // " बस्तिम्ब शिरःशुद्धयर्थ' इति पा० / 'मस्तिष्कहितत्वान्मास्तिष्क 1 अङ्गारचुयां इति पा० / 2 'दशरात्रातवेगं' इति पा० बेहपिचुपारगम्' इति हाराणचन्द्रः।