SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ 422 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान अवयव विशेषगते वायौ क्रियाविशेषमाह-स्कन्धेत्यादि / इति शेषः / कौशेयं कोशकारकृमिलालोद्गतं 'तसर' इति लोके, वक्षः स्तनान्तरालम् / त्रिकम् ऊर्ध्वत्रिकम् / नस्यमत्र शिरोविरे- रौमाणि मूषकादिरोमजातानि रौमाणीत्यर्थः / गर्भगृहाणि चनम्। कुशलेन क्रियाविदा अवस्था विदा भिषजेत्यर्थः॥१८॥- अपवरकादीनीत्यर्थः / एतानि च यथावस्थं यथाव्याधि च शिरोगतं शिरोबस्तिहन्ति वाऽसुग्विमोक्षणम 19 | प्रयोज्यानि // 21-26 ॥स्नेहं मात्रासहस्रं तु धारयेत्तत्र योगतः॥ त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशझिनीत्रिफलाविड शिरोगतेऽपि विशेषमाह-शिर इत्यादि। चकारोऽत्र वमनं | ङ्गानामक्षसमाः भागाः, बिल्वमात्रः कल्कस्तिल्वशिरोविरेचनं चानुक्कमपि समुच्चिनोति / रक्तमोक्षणं पुनरत्र | कमूलकम्पिल्लकयोः, त्रिफलारसदधिपात्रे द्वे द्वे, क्रियान्तरेणाप्रशाम्यति वाते कर्तव्यम् / शिरोबस्तिधारणे घृतपात्रमेकं, तदैकभ्यं संसृज्य विपचेत् ; तिल्वककालावधारणं निर्दिशन्नाह-स्नेहमित्यादि / मात्रा कालविशेषः। सर्पिरेतत् स्नेहविरेचनमुपदिशन्ति वातरोगिषु / तथाहि-निमिषोन्मेषणे पुंसां स्फोटनं वा तथाऽङ्गुलेः / तिल्वकविधिरेवाशोकरम्यकयोर्द्रष्टव्यः // 27 // अक्षरस्य लघोऽपि मात्रा तूच्चारणं भवेत्" इति / योगतो | तिल्वकसर्पिरुत्पादयति-त्रिवृदित्यादि / त्रिवृदादयो विडयुक्तितः / युक्तिं चोत्तरतश्रे क्रियाकल्पे व्याख्यास्यामः / ननु शान्ता अक्षसमाः कर्षप्रमाणा इत्यर्थः / सुवर्णक्षीरी कङ्कुष्टम् / वाते दशसहस्राण्युक्तानि, अत्र तु सहस्रमात्राधारणमुक्तमिति | सप्तला यवतिक्तामेदः, शविन्यपि तद्भेदः। बिल्वमात्र इत्यादि। विरोधः? सत्यम्, अत्राक्षिणि स्थितानां सिराणामत्यन्तसूक्ष्म- तिल्वकः पट्टिकारोध्रः। कम्पिल्लको रोचनिकावृक्षः फलारुणत्वासावतैव कालेन गुणो भवतीति जेजटः; गयी तु योगत | रेणः। एतयोः प्रत्येकं कल्को बिल्वमात्रो बिल्वप्रमाण इत्यर्थः / इति योगे स्वस्थवृत्ते मात्रासहस्रधारणोपदेशं मन्यते / तत्र हि त्रिफलेत्यादि / त्रिफलाकाथपात्रे द्वे, दधिपात्रे अपि द्वेः पात्रमाशालाक्यक्रियाकल्पोक्ते शिरोबस्ती यथादोषं षडष्टदशसहस्राणि | ठकश्चतुःषष्टिपलानि, स च द्रवत्वाद् द्विगुणो ज्ञेयः; घृतपात्रधारणमात्रोक्ता, न खस्थस्य शिरोबस्तिधारणमात्रा तत्रोक्ता, मप्येवम् / तिल्वकविधिमतिदिशमाह-तिल्वकेत्यादि / कल्पना अत इह खस्थस्य मात्रासहस्रधारणोपदेशः कृत इति // 19 // चेयं-तित्वकस्थानेऽशोकः, अन्यत्र रम्यकः; शेषं पुनः सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् // 20 // कम्पिल्लकत्रिवृद्दन्त्यादि त्रिफलारसादि समानं पूर्वेण / रम्यको रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः॥ देका पर्वतनिम्बः 'राजनिम्ब' इति लोके // 27 // तत्र स्नेहबस्तिमेव वातव्याधौ दर्शयन्नाह-सर्वाङ्गेत्यादि तिलपरिपीडनोपकरणकाष्ठान्याहत्यानल्पकालं // 20 // तैलपरिपीतान्यनि खण्डशः कल्पयित्वाऽवक्षुध स्नेहस्वेदस्तथाऽभ्यङ्गो बस्तिः स्नेहविरेचनम् // 21 // महति कटाहे पानीयेनाभिप्लाव्य काथयेत्, ततः शिरोयस्तिः शिरःस्नेहो धूमः स्नैहिक एव च // स्नेहमम्बुपृष्ठाद्यदुदेति तत् सरकपाण्योरन्यतरेणासुखोष्णः स्नेहगण्ड्यो नस्यं स्पैहिकमेव च // 22 // दाय वातघ्नौषधप्रतीवापं स्नेहपाककल्पेन विपचेत्, रसाः क्षीराणि मांसानि नेहाः स्नेहान्वितं च यत् // एतदणुतैलमुपदिशन्ति वातरोगिषु, अणुभ्यस्तैलभोजनानि फलाम्लानि स्निग्धानि लवणानि च 23 | द्रव्येभ्यो निष्पावत इत्यणुतैलम् // 28 // सुखोष्णाश्च परीषेकास्तथा संवाहनानि च // __ अणुतैलमुत्पादयबाह-तिलेत्यादि / तिलपरिपीडनोपककुड़मागुरुपत्राणि कुष्ठेलातगराणि च // 25 // रणकाष्ठानि चक्रयष्टिमर्कठिकाप्रभृतीनि। अनल्पकालं तैलपरिकौशेयौर्णिकरौमाणि कार्पासानि गुरूणि च // पीतानि चिरकालं तैलभावितानीत्यर्थः। अणूनि सूक्ष्माणि / निवातातपयुक्तानि तथा गर्मगृहाणि च // 25 // खण्डशः कल्पयित्वा कृत्वेत्यर्थः / अवक्षुध सुषु पिष्टा चूर्णमृद्वी शय्याऽग्निसंतापो ब्रह्मचर्य तथैव च // यित्वा च। अभिप्लाव्य प्रक्षिप्य / अम्बुपृष्ठात् पानीयोपरि, समासेनैवमादीनि योज्यान्यनिलरोगिषु // 26 // यदुदेति यदुत्पद्यते, तत् सरकपाण्योरन्यतरेणैकेन, आदाय गृहीत्वा, सरकं मृन्मयं पात्रं 'शराव' इति लोके, गयी तु इदानीं सर्ववातव्याधीनामुक्तानामनुक्तानां च सामान्येन सरकं कांस्यताम्रादिभाजनं; पाणिर्हस्तः / वातनौषधानि भद्रसकलं प्रत्यनीकं दर्शयन्नाह-खेहखेद इत्यादि / स्नेहखेद इति दादीनि / प्रतिवापः कल्कः / स्नेहपाककल्पेन विपचेदिति स्नेहखेदो न रूक्षखेदः, तस्य वातकारिन्वात् ; अन्ये तु नेहः मेहचतुर्थाशो मेषजकल्कः, स्नेहाचतुर्गुणो द्रव इत्यर्थः / द्रवार खेद इति विच्छिद्य पठन्ति, तन्मते नेहान्वितं च यदिते पुनरत्र वक्ष्यमाणतेलोदिताः काथमांसरसक्षीराम्लानि चत्वारि स्नेहग्रहणं पुनरुतम् / रसा मांसरसाः। स्नेहा घृतादयः / अहा समभागानि; द्रवानुक्तेश्चतुर्गुणमेवात्र जलमित्यन्ये / अणुभ्य न्वितं च यदिति यत् किश्चिद्वस्तु घृतादियुक्तमित्यर्थः, अथवा इत्यादि कारणाणुत्वेन कार्येष्वणुत्वव्यपदेश इत्यर्थः // 28 // स्नेहगुणयुक्तं यत् किश्चिद्वस्तु / फलाम्लानि दाडिमाद्यम्लीकृतानि / संवाहनं सुखकरस्पर्शः। कोशेयेत्यादि 'भावरणानि / 'कल्कः ' इति पा०। २'सपेष' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy