SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ अध्यायः 4] सुश्रुतसंहिता। 421 rAwaarunmarvawwanm . शुक्रप्राप्तेऽनिले कार्य शुक्रदोषचिकित्सितम् // पञ्चमूलीशृतं क्षीरं फलाम्लो रस एव च // 13 // शुक्रगतस्य वायोश्चिकित्सामाह-शुक्रेत्यादि / शुक्रदोष- सुस्निग्धो धान्ययूषो वा हितो वातविकारिणाम् // चिकित्सितमिति शुक्रशोणितशुङ्युक्तं चिकित्सितं वाजीकरणोक्तं सर्ववातविकारिणां भोजनान्याह-पञ्चमूलीत्यादि / पञ्चमूली मुत्रदोषचिकित्सितोक्तं च कार्यः "तेष्वाद्यान् शुक्रदोषांस्त्रीन्" आद्या द्वितीया वा / फलैर्दाडिमादिभिरम्लः / रसो मांसरसः / सो (शा. अ. 2) इत्यादिकम् // धान्ययूषः कुलत्यादिवातहरधान्ययूषः / सुस्निग्धशब्दो यूषरअवगाहकुटीकāप्रस्तराभ्यङ्गबस्तिभिः // 10 // साभ्यां सह संबध्यते / दोषप्रकृतिसात्म्यापेक्षया क्षीरादि प्रयोजयेत् सर्वाङ्गजं वातं सिरामोक्षश्च बुद्धिमान् // ज्यम्। 'वातिभ्यो भोजनं हितम्' इति केचित् पठन्ति ॥१३॥एकाङ्गगं च मतिमाञ्छुङ्गेश्यावस्थितं जयेत् // 11 // काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः // 14 // धातूपधातुगतमभिधाय सर्वाङ्गगतस्य वायोश्चिकित्सामाह- सानूपोदकमांसस्तु सर्वस्नेहसमन्वितः॥ अवगाहेत्यादि / तत्र वातहरनाथपूर्णद्रोण्यादिष्ववगाहो द्रव. सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः // 15 // खेदः / कुटी चतुरा भूमावारोपिताऽपनीतविधूमाङ्गारवात- | तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् // हरदवसिका, सा चोष्मखेदः / कः पुरुषायाममात्रनिखात- / उपनाहखेदमाह-काकोल्यादिरित्यादि / काकोल्यादिः प्र. दुग्धावनिप्रदेशे वातहरद्रवसिक्के शयनं, स चोष्मखेदविशेषः / सिद्धः / सवातन इति सह वातघ्नैर्भद्रदादिभिर्विदारिंगन्धादिखिन्नतुषधान्यादिभिरास्तृतायां भूमौ परिशयनं प्रस्तरः, सोऽपि भिर्वर्तत इति सवातघ्नः / सर्वाम्लद्रव्यसंयुत इति अम्लद्रव्याणि चोष्मखेदविशेष एव / बहपूर्वा अवगाहादयः / एते च सर्वा शुक्तकाजिकसुरासौवीरकदधिमस्त्वादीनि; केचिदाचार्या एवं जगते वाते सर्वाजयोगिनः, उपनाहखेदस्त्ववयवगेऽपि वाते; वदन्ति-अम्लद्रव्याणि दाडिमादीनि / आनूपौदकमांसेन सह तापखदस्त्वत्र रूक्षस्वादयुक्त एव / यद्यपि सर्वाङ्गगो वातप्रकोपः वर्तत इति सानूपौदकमांसः; अत्रानूपशब्दोऽयं कूलचरेष्वेव प्रायो धातुक्षयनिमित्तः; तथाऽपि शोणिताधिष्ठानत्वाद्रक्तमो वर्तते, औदकशब्देन तु कोशस्थाः पादिनो मत्स्याश्च गृह्यन्ते; क्षोऽपि युक्तः / सिरामोक्षेरिति बहुवचनात् पञ्चानां सिराणां | ये पुनरौदकग्रहणं न पठन्ति ते तु पञ्चखपि वर्तयन्ति / सर्वमोक्षणं स्नेहादिभिरप्रशाम्यति वाते / एकाङ्गगतस्य वायोचिकि स्नेहा घृततैलवसामज्जानस्तैः समन्वितः / सुखोष्ण ईषदुष्णः / त्सितमाह-एकाङ्गगमित्यादि / शृङ्गैश्चति बहुवचनमसकृत्प्रयो. स्पष्टलवण इति स्पष्टानि व्यकानि सैन्धवादीनि लवणानि यत्र गज्ञापनाय। चकारेण सर्वाङ्गवातोकावगाहादयोऽप्यनुकृष्यन्ते। सः स्पष्टलवणः। सह आसमन्तालवणेन वर्तत इति साल्वणः / तेश्चावगाहादिभिरेकाङ्गगतमनवस्थितमेव वातं जयेत् , अवस्थितं | उपनाहो बन्धनम् / एषां च भागमानमाह-"मांसेनात्रौषधं शृङ्गैरेव // .10 // 11 // तुल्यं यावताऽम्लेन चाम्लता। तावन्तश्च चतुःस्नेहाः स्निग्धत्वं बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः॥ च यथा भवेत्"-इति / द्रव्यखभावं खेद्यदेशमप्यवेक्ष्य संसर्गस्य चिकित्सामाह-बलासपित्तेत्यादि / सुगमम् // | कल्पनीय इलेके वदन्ति // 14 // 15 // - . सुप्तिवाते त्वरमोक्षं कुर्यातु बहुशो मिषक // 12 // कुश्यमानं रुजाते वा गात्रं स्तब्धमथापि वा // 16 // दिह्याच लवणागारधूमैस्तैलसमन्वितैः॥ गाद पटैर्निबधीयात् क्षौमकापासिकौर्णिकैः॥ ___ रक्तावृतस्य वायोश्चिकित्सामाह-सुप्तीत्यादि / रक्तावरणकृ-11 बिडालनकुलोन्द्राणां चर्मगोण्यां मृगस्य वा // 17 // तया सुप्त्या लक्षितो वातः सुप्तिवातः / सुप्तिः स्पर्शाज्ञानम् / प्रवेशयेद्वा खभ्यक्तं साल्वणेनोपनाहितम् // न पुना रसावरणकृतया सुप्ततया लक्षितो वातः, तस्य मेहो- अनग्निमेव खेदं दर्शयचाह-कुश्यमानमित्यादि / कुध्यपनाहादिविषयत्वात् ; अन्यधातुगते वायौ रकापकर्षणस्यायुक्त-मानं संकोच्यमानं, तच्च सिरागतेन वायुना; यदाह-"कुर्यात् त्वात् / बहुशो बहून् वारान् , अल्पाल्पस्रावणात् ; अन्यथा सिरागतः शूलं सिराकुञ्चनपूरणम्" (नि.अ.१) इति / रुजात वातकोपः स्यात् / दिह्यात् लेपयेत् / अन्ये तु सुप्तवातस्त्वग्ग- वेदनार्तम् , अत्र प्रधानेन वायुना; एतेन पित्तरकावृते वाते तवातः, “वैवर्ण्य स्फुरणं रौक्ष्यं सुप्तिं चुमचुमायनम्” (नि. बन्धनविधिनिषिद्धः / अन्ये तु 'वाल्ककाासिकौणिकैः' इति अ. 1) इत्युक्तत्वात् / तेषां मते त्वङ्मासेत्यादिना प्रागुक्तमपि पठन्ति; तत्र वाल्कं वल्कलमयम् / उन्द्रः पानीयबिडालः / शोणितमोक्षणमिह पुनरुक्तं; लवणागारधूमैरित्यादिप्रदेहोऽधिक चर्मगोणी चर्मप्रसेवकः, छगलादिगल्ल इत्यर्थः ॥१६॥१७॥उक्तः // 12 // स्कन्धवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा // 18 // 1 'आस्तृतस्योपरि शयनं' इति पा०। 2 अस्याग्रे 'इति पश्चा- वमनं हन्ति नस्यं च कुशलेम प्रयोजितम् // कार्याः' इत्यधिकं पठ्यते क्वचित्पुस्तके। ३'विद्धे' इति पा०। 4 'सिरामोक्षोऽपि' इति पा०। १'चर्मप्रवेशकः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy