SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 420 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं सम्यग्रूढलक्षणमाह-भग्नमित्यादि / अनाविद्धम् अनाकु- तत्र मलावृतवायो विदारीकल्कसिद्धः स्नेहयुक्तो व्यक्तोष्णक्षारश्च लम् / अनुल्बणम् अनुन्नतम् / सुखचेष्टाप्रचारमिति चेष्टाप्रचार बस्तिः, श्लेष्मावृतवायो व्यक्तक्षारोष्णो बस्तिः; (त्रिवृदादिदआकुञ्चनप्रसारणादिकः // 70 // व्यमूत्रविदारीकल्कसिद्धः) पित्तावृते पुनरक्षारबस्तिः शीतः; इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत शेषं समम् // 5 // व्याख्यायां चिकित्सास्थाने तृतीयोऽध्यायः // 3 // | कार्यो बस्तिगते चापि विधिस्तिविशोधनः // बस्तिगतस्य वायोश्चिकित्सितमाह-कार्य इत्यादि / बस्तिवि. चतुर्थोऽध्यायः। शोधनो विधिरिति अश्मरीचिकित्सितोक्तो मूत्राघातायुक्तश्च॥ श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः // 6 // अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः॥१॥ श्रोत्रादिषु प्रकुपितवायोश्चिकित्सितमाह-श्रोत्रेत्यादि / . . यथोवाच भगवान धन्वन्तरिः // 2 // आदिशब्दात्त्वग्घ्राणजिह्वानेत्राणीन्द्रियाणि गृह्यन्ते / अत्र क्रमः आमाशयगते वाते च्छर्दयित्वा यथाक्रमम् // "स्नेहः खेदस्तथाऽभ्यङ्ग” इत्यादिको दोषदूष्यप्रत्यनीको देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना // 3 // यथायथं कार्यः, स चेन्द्रियसात्म्यमपेक्ष्य कर्तव्यः; तेन स्नेहचित्रकेन्द्रयवे पाठा कटुकाऽति विषाऽभया / शब्दसामान्येऽपि नेत्रयोः क्षीरसर्पिस्तर्पणं, तैलतर्पणं पुन: वातव्याधिप्रशमनो योगः षइधरणः स्मृतः॥४॥ कर्णादिष्विति // 6 // प्रथममामाशयगतवायोचिकित्सितमाह-आमाशयेत्यादि / स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च // छर्दयित्वा वमनं कारयित्वा / वमनं च सोत्क्लेशे पुरुषे बहुदोषे त्वब्यांसासृसिराप्राप्ते कुर्यात् चासृग्विमोक्षणम् 7 बलवति झेयम् / आमाशयगते छर्दनं कफस्थानत्वात् / यथाक्र धातूपधातुगस्य वायोश्चिकित्सितमाह-स्नेहेत्यादि / स्नेहाममिति अत्र यथाक्रमशब्देन पूर्वकालापरकालकर्तव्यताः सवैवा भ्यशोपनाहांश्चत्यत्र चकारेण त्वग्गतवायौ हृद्यमप्यन्नपानमनुकं क्षिप्ताः मेहखदनपानलैङ्गिकवैगिकमानिककायशुद्धिसंसर्जनभोज समुच्चीयते / त्वगत्र रसः, सिराः पुनरसृज उपधातुः, 'प्राप्ते नादयः / देय इति दातुमर्हः / षड्धरण इति षण्णां चित्रका गते इत्यर्थः / रक्तगते वायौ रक्तस्रावो रक्ताधिष्ठानवातनिवृ. दीनां धरणा मानविशेषा यत्र योगे स षड्धरणो योगः। तत्र त्यर्थः / यदा द्रव्यप्रभावविशेषेण खजूरमातुलुङ्गसौवर्चलादिधरणप्रमाणं मध्यमैरेकविंशतिभिर्निष्पावैर्भवति / सुखाम्बुना स्नेहाभ्यशादिभिर्न प्रशममेति तदा नियमेन रक्तावरणं परिज्ञाय ईषदुष्णाम्बुनेत्यर्थः / षड्धरणानि कथं सप्तदिनान्युपयुज्यन्ते ? रक्तमोक्षणं कर्तव्यं, न पुनरन्यथा / मेदोगते पुनरिहानिले उन्च्यते-एकस्मिन् दिने कर्षयोगः, स चाष्टादशनिष्पावेर्भवति, चिकित्सा नोपदिष्टा, तस्य स्नेहाविषयत्वेन वातव्याधिकर्मणामतत्र षड्धरणेभ्यः प्रतिदिनं त्रयस्त्रयो निष्पावा उच्छ्रिता विषयत्वात् ; महावातम्याधौ पुनरावरणप्रसझेन मेदोगतमनिलं भवन्ति, ततः षड्भिस्त्रिकैरष्टादशनिष्पावाः, तैरष्टादशभिः वक्ष्यति // 7 // सप्तमं दिन पूर्यते; अथवा संज्ञेषा पधरण इति। इदानीं षड्धरणयोगमाह-चित्रकेत्यादि / 'कटुकाऽतिविषा क्षपा' नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च // इति केचित् पठन्ति / वातव्याधिप्रशमन इति आमाशयगत स्नायुसन्ध्यस्थिसंप्राप्ते कुर्याद्वायावतन्द्रितः॥८॥ एव वातव्याधिहीतव्यो न पुनराक्षेपकादयः, रूक्षविषयत्वेन मायुगतस्य सन्ध्यस्थिगतस्य च वायोश्चिकित्सामाह-स्नेहेवातकारित्वादस्य / अन्ये तु 'महाव्याधिप्रशमन' इति पठन्ति. त्यादि / स्नेहोऽत्र बाह्य आभ्यन्तरश्च / अतन्द्रितः अनलसः; महाव्याधिरिह मेदोयुतोऽनिलो नान्यः // 1-4 // एतेन चिरकालं निरन्तरं क्रियेति दर्शयति // 8 // पक्काशयगतेचापि देयं त्रेहविरेचनम् // निरुद्धेऽस्थनि वा वायौ पाणिमन्थेन दारिते // बस्तयः शोधनीयाश्च प्राशाश्च लवणोत्तराः॥५॥ नाडी दत्त्वाऽस्थनि भिषक् चूषयेत्पवनं बली // 9 // पक्काशयगतवायोश्चिकित्सामाह-पक्वाशयेत्यादि / स्नेहवि- हर अस्थ अस्थनि गते मबस्थे च कर्म निर्दिशन्नाह-निरुद्ध इत्यादि / रेचनं तिल्वकसर्पिरादिविरेचनम् / बस्तयः शोधनीयाश्चति त्वङ्मांसं शस्त्रेण विपाव्य, अस्थि पाणिमन्थेन आराशस्त्रेण "शोधनद्रव्यनिष्काथास्तत्कल्कनेहसंयुताः" (चि. अ. ३८)वात विद्धा, तत्र रन्ध्र द्विमुखीं नाडी प्रणिधाय, मुखमारुता चूषणेन इत्याद्याः / प्राशाश्च लवणोत्तरा इति स्नेहलवणकल्याणकलवणा पवनापकर्षणं करणीयमिति / वली बलयुक्तः / 'बाह्याभ्यन्तरदयः; अन्ये तु प्राश्यन्त इति प्राशा आहाराः, न तु लेहाः; स्नेहैश्च' इत्यादि केचित् पठन्ति / तत्र बाह्यस्नेहः परिषेकावगा. लवणोत्तरा लवणप्रधानाः / गयी त्वत्राह-पक्काशयः पुनरिह हाभ्यामस्तिष्क्यशिरोबस्त्यादिः,आभ्यन्तरस्तु पानबस्त्यादिः, द्विविधः-पित्तवाताशयमेदेन; तयोर्मध्ये पित्ताशयगते वायौ | अस्य पाठस्याभावान्निर्णयो न कृतः॥९॥ स्नेहविरेचनं तिल्वकसिद्धमेरण्डतैलादिभिर्वा, वाताशयगतस्य तु "रायणतया 1 अयं पाठो हस्तलिखितपुस्तके न पठ्यते / 2 'दारयेत्' म बायोमलकफपित्तरापतस्य यथादोषं कबायकल्कनेहबस्तयः तपा।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy