________________ 423 सुश्रुतसंहिता / अध्यायः 4] का खिग्धा स्यात्तामादापायां | गन्धवह णि लवणेन सहा अथ महापञ्चमूलकाष्ठबहुभिरवदह्यावनिप्र-रिपठितैः / तत्र शङ्खामापनाद्यचिन्त्यशक्तित्वादतिशयव्युत्पा. देशमसितमुषितमेकरात्रमुपशान्तेऽनावपोह्य भस्म | दनार्थम् / अन्ये तु "तैलघटशतेन दुग्धवसाभ्यामभ्याषिश्चत्' निवृत्तां भूमि विदारिगन्धादिसिद्धन तैलघटशतेन | इति पठन्तिः तन्न पठितव्यं, विवेककर्तृभिरुपाध्यायैरव्याख्यातुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावती तत्वात् / शतपाकमुत्पादयन्नाह-एवं भागशतेत्यादि / एतत् मृत्तिका निग्धा स्यात्तामादायोष्णोदकेन महति सुबोधम् // 29 // कटाहेऽभ्यासिञ्चेत्,तत्र यतैलमुत्तिष्ठेत्तत् पाणिभ्यां | गन्धर्वहस्तमुष्ककनक्तमालाटरूषकपूतीकारग्वपर्यादाय स्वनुगुप्तं निदध्यात्। ततस्तैलं वातहरौष- धचित्रकादीनां पत्राण्यार्द्राणि लवणेन सहोदूस्खधकाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं | लेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकोद्भदाविपचेचावता कालेन शकुयात् पहुं, प्रतिवापश्चात्र | हयेत्। एतत्पत्रलवणमुपदिशन्ति वातरोगेषु // 30 // हैमवता दक्षिणापथगाश्च गन्धा वातघ्नानि च, वातप्रधानेषु कफप्रधानेषु वा तथा स्तब्धसङ्कुचिताध्मातातस्मिन् सिध्यति शङ्खानाध्मापयेदुन्दुभीनाघातये | दिषु भोजनोपयोगीनि लवणान्युत्पादयन्नाह-गन्धर्वेत्यादि / च्छत्रं धारयेद्वालव्यजनैश्च वीजयेद्राह्मणसहस्रं | गन्धर्वहस्त एरण्डः, मुष्ककः कृष्णपुष्पमुष्कका, नक्तमाल: भोजयेत्, तत् साधु सिद्धमवतार्य सौवर्णे राजते | करजः, पूतीकश्चिरबिल्वः, सर्वपत्रसमं लवणं सैन्धवं देयमिति या पात्र खनुगुप्त निदध्यात्, तदेतत् सह- | वृद्धवेद्याः / एतद्वातरोगेषु कफप्रायेषु // 30 // स्रपाकमप्रतिवारवीर्य राजाहं तैलम्; एवं भागशत- एवं स्नुहीकाण्डवार्ताकुशिलवणानि संक्षुद्य घटं विपकं शतपाकम् // 29 // . पूरयित्वा सर्पिस्तैलवसामजभिः प्रक्षिप्यावलिप्य __सहस्रपाकं व्युत्पादयभाह-अथेत्यादि / पञ्चमूलप्रमाणं गोशकृद्भिर्दाहयेत्, एतत् स्नेहलवणमुपदिशन्ति तैलं परिप्लाव्य भूमिभागप्रमाणेन / असितं कृष्णभूमिप्रदेशमि- वातरोगेषु / (इति काण्डलवणम् ) // 31 // त्यर्थः / उषितं स्थितम् / अपोह्य स्फोटयित्वा / निवृत्तां भूमिम् | एमित्यादि / नहीकाण्डः सेहण्डयष्टिः / चतुःस्नेहस्य लवउपशान्ततापामित्यर्थः। विदारिगन्धादीत्यादि / कल्ककषायकल्पेन णस्य सैन्धवस्य च सर्वद्रव्येण समत्वं बोद्धव्यम् / वातरोनेषु विदारिगन्धादिपक्वेन तैलघटशतेन तुल्यपयसा भूमिमभिसिञ्च वातप्रायेषु // 31 // येत् / तैलमत्र तिलतैलम् / मिग्धेति तैलक्षीराभ्यामार्दीकृते. त्यर्थः / महति कटाहे अत्रैकवचनं जात्यपेक्षया। तेनैकस्मिन् गण्डीरपलाशकुटजबिल्वार्कमुह्यपामार्गपाटलाद्वयोस्त्रिषु वा / अभ्याषिश्चेत् प्लावयेत् / वातहरौषधानि भद्रदा पारिभद्रकनादेयीकृष्णगन्धानीपनिम्बा दहन्यटरूर्वादीनि, तेषां क्वाथः क्वाथकल्पेन सिद्धः, मांसरसः जाङ्गलमांस- | पकनक्तमालकपूतिकबृहतीकण्टकारिकाभल्लातकेरसकरूपेन सिद्धः, क्षीर गोक्षीरम्, अम्लं काजिकम्। भाग दीवैजयन्तीकदलीबाष्पद्वयेक्षुरकेन्द्रवारुणीश्वेतसहस्रणेति पत्र भागवतुर्थाशः; तेन वातहरकाथमांसरसक्षी | मोक्षकाशोका इत्येवं वर्ग समूलपत्रशाखमाईमाराम्लानां प्रत्येकं भागसहवं; तेनैतदुकं भवति-प्रतिपाक हत्य लषणेन सह संखज्य पूर्ववदन्या सारककाथादिभिस्तेलापेक्षया प्रत्येकं पादिकैः समुदायतस्तैलसमैः सह | स्पेन परिखान्य विपद, प्रतिवापमान हिल्बास्रपाकं यथा भवत्येवं वारसहस्रं पचेदिति गयी। जेजटस्त | दिभिः पिप्पल्यादिभिवों / इत्येतत् कल्याणकलवर्ण क्वाथादीनो समुदायतस्तैलापेक्षया चतुर्थाशानां सहस्रमप्येक- वातरोगगुल्मप्लीहाग्निषङ्गाजीर्णार्थोऽरोचकार्तानां वारमेव निक्षिप्य विपचेदिति मन्यते, सहस्रपाकमिति तु संज्ञा, कासादिभिः कृमिभिरुपद्रुतानां चोपदिशन्ति पानप्रत्येकं सहस्रवारान् पाके सति तैलोपक्षयः स्यात् / एतच्च गय भोजनेष्वपीति // 32 // दासेन दूषितं; तद्यथा-नहि सर्वतैलोपक्षयो भवति, किन्तु | गण्डीरेत्यादि / गण्डीरो द्विविधः स्थलजो जलजश्च; तत्र किश्चिदेव, प्रतिपाकं क्षीरस्य पादिकस्य प्रवेशात्, अल्पः स्थलजो हरितशाकपठितः, जलजो जलपिप्पलीगण्डीरः, पलाशः पुनरुपक्षयो राज्ञां महाधनानां यत्किञ्चिदेवेति / तस्मात् महाचा शटी; नादेयी जलजम्बूः, कृष्णगन्धा शोभाजनकः, नीपो योभ्यां व्याख्यातत्वात् पाकप्रकारद्वयमपि प्रमाणम् / यद्यपि महाकदम्बः; निर्दहनी मोरटः, अग्निमन्थ इत्येके, अपरे चित्रद्रवसहस्रभागेन शतं वारान् विपचेदिति केनचिदुक्तं, तथाऽपीदृशं कमाहुः; वैजयन्ती अरणिका; बाष्पद्वयं बाष्पिकाद्वयं तच्च न बोद्धव्यं, प्रमादब्याख्यानत्वात् / प्रतिवापश्चात्र गन्धकल्क लोहितं कृष्णं च सिन्धुविषये, केचिद्वर्षाभूद्वयमिति पठन्ति; स्यावाप इत्यर्थः / हैमवता इति हैमवता उत्तरापथसंभूताः, ते इक्षुरकस्तालमखाना; सर्वव्यसमं सैन्धवलवणम् / एतत् सर्वपुनः कस्तूरीशटीकुष्ठमांसीसरलसुरदारुमुरादयः। दक्षिणपथगाः चन्दनजातीफलकहोललवज्ञादयः। तैः कल्कीकृतस्तैलपादिकैः। काकृतस्तलपादिका १"वर्षाभूहीबेरेक्षुरकेन्द्रवारुणी" इति पा०। २'मकारक' वातघ्नानि चेति वातघ्नैरपि शतपुष्मामिविप्रभृतिभिर्वातहरगणप- इति पा०।