SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं कर्षमात्रं द्रव्यमष्टगुणं क्षीरं चतुर्गुणोदकसिद्धं क्षीरशेषं सर्पिला- उत्पिष्टमथ विश्लिष्टं सन्धि वैद्योन घट्टयेत॥ क्षाकर्षमात्रप्रक्षेपान्वितं; तच्च लघौ कोष्ठे देयम् , इयं च दिनं तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत् // 20 // प्रति मात्रा // 13 // अभिघाते हुते सन्धिः स्वां याति प्रकृति पुनः॥ सवणस्य तु भग्नस्य वर्ण सर्पिमधूत्तरैः // 14 // घृतदिग्धेन पट्टेन वेष्टयित्वा यथाविधि // 21 // . प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत् // पट्टोपरि कुशान् दत्त्वा यथावद्वन्धमाचरेत् // ___ इदानीं सव्रणस्य भग्नस्य चिकित्सितमाह-सव्रणस्येत्यादि। इदानीमुत्पिष्टविश्लिष्टयोश्चिकित्सितमाह-उत्पिष्टमित्यादि / व्रणं प्रतिसार्य लेपयित्वेत्यर्थः / कैः प्रतिसार्य ? कषायैः; किं- उत्पिष्टं विश्लिष्टं च सन्धि न घट्टयेन्न चालयेत् ; उत्पिष्टः विशिष्टैः ? सर्पिमधूत्तरैः घृतमधुप्रधानैः; कषायोऽत्र न्यग्रोधा- चूर्णितः, विश्लिष्टः विघटितः स्वस्थानाच्युत इत्यर्थः / प्रदेहो दिकल्कः / शेषम् आहारविहारादिकमित्यर्थः // 14 // - लेपः // 20 // २१॥प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत् // 15 // प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते // 22 // अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके // प्रत्याभनचिकित्सितमाह-प्रत्याभग्नस्येत्यादि / अहमचं ___ इदानीं कालदोषाश्रयं साध्यवं भग्ने निर्दिशन्नाह-प्रथमे प्रति प्रत्यहं, नखादारभ्य यावच्छिर इति // 22 // इत्यादि / एवमिति उक्ताहाराचारेणेत्यर्थः / सुकर सुखसाध्यम् // 15 // | नवसन्धि समुत्पिष्टं रक्तानुगतमारया // प्रथमे वयसि त्वेवं मासात् सन्धिःस्थिरो भवेत् 16 | | अवमथ्य सुते रक्ते शालिपिष्टेन लेपयेत् // 23 // मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः॥ नखसन्धिमित्यादि / समुत्पिष्टं चूर्णितम् / रक्तानुगतं दुष्टरक्ततस्यैव सुकरत्वे कालावधिं दर्शयन्नाह-प्रथमे इत्यादि / संबद्धम् / आरया चर्मकारास्त्रेणावमथ्य रक्तं स्रावयेदिस्थिरो दृढ इत्यर्थः / द्विगुणात् कालाद् द्वाभ्यां मासाभ्यामि त्यर्थः // 23 // त्यर्थः / त्रिगुणादिति त्रिभिर्मासरित्यर्थः // 16 // भग्नां वा सन्धिमुक्तांवा स्थापयित्वाऽङ्गुलीसमाम्॥ अवनामितमुन्नोदुन्नतं चावपीडयेत् // 17 // | अणुनाऽऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत् // 24 // आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्तयेत् // - अङ्गुलिभमचिकित्सितमाह-भग्नामित्यादि / स्थापयित्वा इदानी द्विविधानामपि सन्धिमुक्तकाण्डभमानां प्रतीकारो-| संस्थापनै मनोन्नमनादिभिः / अणुना सूक्ष्मेणेत्यर्थः, स्थूलपट्टेन पायानाह-अवनामित मित्यादि / अवनामितम् अधोगतम् / बाबाधा स्यात् // 24 // उन्नह्येत् ऊर्च कुर्यादित्यर्थः / अतिक्षिप्तम् अतिप्रेरितम् , उपरि अभ्यज्य सर्पिषा पादं तलभग्नं कुशोत्तरमा वर्तयेदुपरि नयेदित्यर्थः / गयी तु भवनामितमित्यादि पठिला | वनपट्टेन बध्नीयान्न च व्यायाममाचरेत् // 25 // पश्च स्थापनोपायानाह, स च पाठोऽभावान लिखितः॥१७॥- | तलभन्नचिकित्सितमाह-अभ्यज्येत्यादि // 25 // आम्छनैः पीडनैश्चैव सझेपैर्बन्धनैस्तथा // 18 // | अभ्यज्यायामयेजवामूलं च सुसमाहितः। सन्धीग्छरीरे सर्वास्तु चलानप्यचलानपि // दत्त्वा वृक्षत्वचः शीता वरपट्टेन वेष्टयेत् // 26 // एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक् 19 | जङ्घाभग्नोरुभन्मयोश्चिकित्सामाह-अभ्यज्येत्यादि / जला इदानीं संक्षेपतः स्थापनोपायानाह-आञ्छनैरित्यादि / पादस्योपरि नलकाश्रया। (आयामयेत् बनीयात् / ) सुसमापीडनग्रहणेन नमनोनमनपरिवर्तनानि गृह्यन्ते / संक्षेपः हितः सावधानः / दत्त्वा वृक्षवचः शीता इति न्यग्रोधादिशीतसम्यक् क्षेपः प्रेरणमित्यर्थः, तस्य च पिचितं विषयः; एतेन, | वृक्षाणां कुशां दत्त्वेत्यर्थः // 26 // आञ्छनादिभिरुपायैःप्राक् सन्धाय बन्धनैरुपाचरेदित्यर्थः / सन्धीनिति बाहुल्येन निर्देशः, तेन काण्डभमानप्येतैरुपायैः मतिमांश्चक्रयोगेन ह्याञ्छेदूर्वस्थि निर्गतम् // स्थापयेत् / चलानप्यचलानपीति हस्तपाइकटीहनुगताः सन्ध. स्फुटितं पिश्चितं चापि बध्नीयात् पूर्ववद्भिषक्॥२७॥ यश्चलाः, तद्विपरीता अचलाः / गयी तु संक्षेपशब्देन आकु. चक्रयोगेनाछेदिति वर्तुलां कुशां दत्त्वा नामयित्वा वनमाह, पीडनग्रहणेन च नमनोन्नमनाकुश्चनानि गृह्यन्ते इति | चक्रवदाञ्छनीयादित्यर्थः / गयीतु संभ्रमभ्रम(लवत्तरपुरुषो संक्षेपप्रहणमनर्थकमिति कृत्वा जेजटस्य पाठं दूषयिखाऽऽपा- हस्तद्वयोपरि गृहीतपाणिपादद्वयलात् तद्रमणजवेन निरन्ततनिकापूर्वकं पाठान्तरं पठति / तथाहि-"तत्र स्थापनमुक्तमे- | रभ्रान्तस्य भमवतः पुरुषकायस्य चक्राकारोपलम्भायुक्तश्चक्रयोग वोपसंहरननुकं च सन्धिस्थानेषु निर्दिशनाह-आञ्छनोत्पीड- इत्याह / स्फुटितं पिच्चितं चापीति ऊर्वस्थीति संबन्धनीयम् / नोनामसंक्षोभैर्बन्धनैस्तथा" इत्यादि; शेषं पूर्ववत् // 18 // 19 // 1 अयं पाठः कचित्पुस्तके नोपलभ्यते / २'चक्राकारोप१ 'कालस्य सुकरत्वेऽवर्षि' इति पा० / लम्भयुक्तेश्चक्रयोगः' इति पा।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy