SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ अध्यायः 3] मुश्रुतसंहिला। 417 अपिशब्दात् स्फुटितपिचितसदृशेष्वन्येषु भग्नेषु यदस्थिनिर्मुक्तं | एवं जानुनि गुल्फे च मणिबन्धे च कारयेत् // 33 // खगाादाभरसाश्लष्ट तदपनाय बनायादपथः / पूर्ववत् समान कर्परसन्धिचिकित्सितं संक्षेपार्थमन्यत्रातिदिशमाह-एवमिमित्यर्थः // 27 // त्यादि / एवं कूर्परसन्धिचिकित्सितप्रकारेणेत्यर्थः / गुल्फ: माम्छेदृर्वमधो वाऽपि कटिभनंत मानवम्॥ पाणुंपरिग्रन्थिः / मणिबन्धो हस्ततलस्योपरितनः सन्धिः॥३३॥ ततः स्थानस्थिते संधौ बस्तिभिः समुपाचरेत् 28. उमे तले समे कृत्वा तलभन्मस्य देहिनः॥ .. कटिभनचिकित्सामाह-आञ्छदूर्ध्वमित्यादि / आञ्छदूर्य बध्नीयादामतैलेन परिषेकं च कारयेत् // 34 // मधो वाऽपीति ऊर्ध्वगतमस्थि अधः कृत्वा बनीयात्, अधो मृत्पिण्डं धारयेत् पूर्व लवणं च ततः परम् // गतं सूर्य कृला बनीयादित्यर्थः / बस्तिभिः स्नेहवस्तिभिः / हस्ते जातबले चापि कुर्यात् पाषाणधारणम् // 35 // ननु कटिभन्नमसाध्यमुक्तं; तद्यथा-"भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् / जघनं प्रति पिष्टं च वर्जयेत्तु विच- / प्राक् पादतलचिकित्सितमुक्तम् , अथ हस्ततलचिकित्सितक्षणः” (नि. अ. 15) इति व्यर्थमेव चिकित्सितं? नैवं, प्रति पिष्टं माह-उमे तले इत्यादि / उभे तले इति एक पाणितलं, द्वितीयं चेति चकारो वर्जयेदित्यत्र द्रष्टव्यः, तेनानेन याप्यत्वं समुच्चीयते; पादतलम् , इत्युमे तळे इति जेजटः; गयी तु उमे अपि एतदुकं भवति-कपालमेदो वर्ण्यः, सन्धिमुक्तसन्धिच्युवे तु हस्ततले; तत्रैकस्य भङ्गे वाम दक्षिणेन, दक्षिणं वामेन, उभयाप्ये, तेन तद्विषयचिकित्सितमिदं सार्थकमिति गयी जेज- | योस्तु भो तत्समेन काष्ठमयेन उभे अपि बनीयादित्याह / टस्तु वजयेदित्यत्र वर्जनशब्दः कृच्छसाध्यत्वप्रतिपादनार्थो न | अन्ये तु व्याख्यानयन्ति-हस्वतलं पादतलं वा तत्समेन तु निषेधार्थ इत्याह // 28 // . काठमयेन मिखा दे अपि सह बनीयादेवं दाय॑ भवतीति / मृत्पिण्डादिधारणमात्मकर्मप्राध्यर्थम् / जेजटस्त 'मृत्पिण्डं पशुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः॥ धारयेत् पूर्व' इत्यादि पाठं न मन्यते, किन्तु 'प्राग्गोमयमयं दक्षिणावथवा वामाखनुमृज्य निबन्धनीः // 29 // पिण्डं धारयेन्मृन्मयं ततः / हस्ते जातबले पश्चात् कुर्यात् ततः कवलिकां दत्त्वा वेष्टयेत सुसमाहितः॥ पाषाणधारणम्' इति पठति // 34 // 35 // तैलपूर्णे कटाहे वा द्रोण्यां वा शाययेन्नरम् // 30 // पशुकाभग्नचिकित्सितमाह-पशुकास्खथेत्यादि / पशुकाः | सन्नमुन्नमयेत् खिन्नमक्षकं मुसलेन तु // पृष्ठभागनिबन्धनान्यस्थीनि, तेषां नमनमेव भमत्वम् / तिष्ठत तथोन्नत पीडयेश्च बनीयादाढमेव च // 36 // इति ऊर्ध्वस्थितशरीरस्य, नोपविष्टस्येत्यर्थः / दक्षिणाखथवा नतोन्नतयोरक्षकयोश्चिकित्सितमाह-सन्नमित्यादि / सन्नम् वामासु पशुकाखिति संबन्धः / अनुमृज्य घृताक्तहस्तेन समी- | अधःप्रविष्टम् , उनमयेत् मुसलेनेति संबन्धः, खिन्नमुन्नतं करणार्थमवमृज्य / निबन्धनीः मांसरजव इत्यर्थः / कवलिका मुसलेनाधः पीडयेत् / अक्षकोंऽससन्धेरुपरिष्टाद्भवति // 36 // वंशादिविदलशकला, वस्त्रमयीत्यन्ये / वेष्टयेदिति 'वेल्लितकबन्धेन' इति शेषः / सुसमाहितः सावधानो वैद्यः / द्रोणी काष्ठ- ऊस्वचापि कर्तव्यं बाहुभग्नचिकित्सितम। विरचिता नौरिव // 29 // 30 // बाहुभमचिकित्सितमूस्मप्रविकित्सितेनातिदिशाह-करमुसलेनोत्क्षिपेत् कक्षामंससन्धौ विसंहते // | वदित्यादि / कूर्परांशयोर्मध्ये बाहुः ॥स्थानस्थितं च बध्नीयात् स्वस्तिकेन विचक्षणः॥३१॥ श्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि वा // 37 // स्कन्धभनचिकित्सितमाह-मुसलेनेत्यादि / उत्क्षिपेत् अवटावथ हम्वोध प्रगृह्योलमयेरम॥ ऊर्ध्व नयेत् / अंससन्धी बाहशिरःसन्धौ / विसंहते विश्लिष्टे / ततः कुशां सम दत्त्वा वस्नपट्टेन वेष्टयेत्॥३८॥ खस्तिकेन बन्धविशेषेणेत्यर्थः // 31 // उत्तानं शाययेचैनं सप्तरात्रमतन्द्रितः॥ कौपरं तु तथा सन्धिमङ्गु नानुमार्जयेत् // ग्रीवायामित्यादि / विवृत्तायां वक्रायाम् / कृकाटिकाभाग. अनुमृज्य ततः सन्धि पीडयेत् कूर्पराच्युतम् // 32 // सन्धी गर्तोऽबटुः, हनू मुखसन्धी, अवटौ हन्वोश्च गृहीत्वा प्रसार्याकुश्चयेचैनं स्नेहसेकं च दापयेत् // उन्नमयेदिति जेजटः; गयी तु, अधः प्रविष्टायामवटौ ___ कूर्परसन्धिभन्मचिकित्सितमाह-कोपरमित्यादि / बाहुमध्ये गृहीता, विवृत्तायां हन्वोरिति क्रममाह / कुशां समं दत्त्वेति कूर्परसन्धिः / अनुमार्जयेत् अनुमर्दयेत् ; प्रच्युतस्य सन्ध्यस्थो | सममिति दत्त्वे त्यस्य विशेषणं, वेष्टयेदि यस्य विशेषणमिदमिमार्गोपलम्भार्थ मार्जनं विधेयम् // 32 // त्यन्ये; एतेन नातिगाढं नातिशिथिलमित्यर्थः / अतन्द्रितोऽन --- 'लसः, 'वैद्य' इति शेषः // 37 // 38 // 1 अस्याग्रे 'सचर' इति वधका वदन्ति' इत्यधिकं पठ्यते / हस्तलिखितपुस्तके। १'प्राग्गोमवमयं पिण्डं धारयेन्मृन्मयं तव इति पार सु० सं०५३
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy